Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ज्ञाताधर्मकथासूत्रे
सकलजीवाजीवतत्त्वाऽपि जातः । ततः खलु तेतलिपुत्रः केवली बहूनि वर्षाणि केवलपर्यायं पाला यावत् सिद्धः = मोक्षं गतः ।
Acharya Shri Kailassagarsuri Gyanmandir
सुधर्मास्वामी माह एवं खलु हे जम्बूः ! श्रमणेन भगवता महावीरेण चतुर्दशस्य ज्ञाताध्ययनस्य 'अयमङ्के' अयमर्थः = पूर्वोक्तो भावः प्रज्ञप्तः = प्ररूपितः, 'त्ति बेमि' इति ब्रवीमि = भगवत्समीपे यथा श्रुतं तथा त्वां प्रतिकथयामि । एतेन अध्ययनेन इदमायातं यत् प्राणिनो यावद् दुःखं मानभ्रंशं च न प्राप्नुवन्ति तावद् बहुशः प्रबोधिता धर्मे न स्वीकुर्वन्ति, यथा तेतलिपुनः ॥ सु० १३ ॥
6
-
"
इति श्री विश्वविख्यात - जगवल्लभ- प्रसिद्धवाचकपञ्चदशभाषाकलितळ लि.तकलापालापक-प्रविशुद्ध गद्यपद्यनैकग्रन्थ निर्मापक - वादिमानमर्दक- श्री शाहूच्छत्रपतिकोल्हापुरराजप्रदत्त - ' जैनशास्त्राचार्य पद भूषित - कोल्हापुरराजगुरु- बालब्रह्मचारि - जैनाचार्य - जैनधर्म दिवाकर पूज्यश्री- घासीलालव्रतिविरचितायां ज्ञाताधर्मकथाङ्ग ' सूत्रस्थानगारधर्मामृतवपिण्याख्यायां व्याख्यायां चतुर्दशमध्ययनं संपूर्णम् || १४ |
पर्याय का पालन कर यावत् सिद्ध पद प्राप्त कर लिया। सुधर्मास्वामी कहते हैं- हे जंबू ! श्रमण भगवान महावीर ने इस चौदहवें ज्ञाताध्ययन का यह पूर्वोक्तरूप से भाव अर्थ प्ररूपित किया है। सो जैसा मैंने उन भगवान के समीप में सुना है यह वैसा ही तुमसे कहा है । इस अध्यधन से हमें यह ज्ञान हो जाता है कि संसार में तेतलिपुत्र की तरह ऐसे भी प्राणी हैं कि वे जब तक दुःख और अपमान को नहीं पालते हैं तब तक अनेक बार प्रतिबोधित करने पर भी धर्म को स्वीकार नहीं करते हैं || सू० १३ ॥
श्री जैनाचार्य जैनधर्म दिवाकर पूज्य श्री घासीलालजी महाराज कृत " ज्ञाताधर्म कथाङ्गसूत्र " की अनगारधर्मामृतवर्षिणी व्याख्याका चौदहवां अध्ययन समाप्त ॥ १४ ॥
મેળવી લીધું. સુધર્મા સ્વામી કહે છે કે હું જ ખૂ ! શ્રમણ ભગવાન મહાવીરે આ ચૌદમા જ્ઞાતાધ્યયને પૂર્વોક્ત રૂપથી ભાવ-અનિરૂપિત કર્યાં છે. જેવા અથ મે તેએશ્રી પાસેથી સ ભુખ્યું છે તેમજ તમને કહ્યો છે. આ અધ્યયનથી અમને આ જાતનું જ્ઞાન થાય છે કે સ સારમાં તેતલપુત્રની જેમ એવાં પણ પ્રાણી.
6
આ છે કે તેઓ જયાં સુધી દુઃખી અને અપમાનિત થતા નથી ત્યાં સુધી ઘણા વખત પ્રતિ મેાત્રિત કરવા છતાં ધમ ને સ્વીકારતા નથી... ।। સૂત્ર ૧૩ '' || શ્રી જૈનાચાર્ય ઘાસીલાલજી મહારાજ કૃતજ્ઞાતાસૂત્રની અનગારધર્મામૃતવિષેણી व्याभ्यानु यौभुं अध्ययन समाप्त ॥ १४ ॥
For Private and Personal Use Only