Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भगारधर्मामृतयषिणी टी० अ० १३ नन्दिफलस्वरूपनिरूपणम् १९ भन्येषाम् तद्भिश्नानां वृक्षाणां मूल नि च यावत् हरितानि च ‘आहारेत्थ आहारयत, छायासु विश्राम्यत च" इति एतद्रषां घोषणां घोषयन कुरुत । 'जाव' यावत्-ते च तथैव कृत्वा तदाज्ञां प्रत्यर्पयन्ति-तस्मै निवेदयन्तीत्यर्थः । ततः खलु धन्यः सार्थवाहः शकटोशाकटं योजयति, योजयित्वा यत्रैव नन्दिफलाक्षास्तोवोपागच्छति, उपागत्य तेषां नन्दिफलानाम् अरसामन्ते सार्थनिवेशं करोति, कृत्या द्वितीयमपि तृतीयमपि वारं कौटुम्बिगपुरुषान् शब्दयति, शब्दयित्वा एवमवादीत्भिन्न जो और दूसरे वृक्ष हों हे देवानुप्रियों ! तुमलोग उन्हीं के मूलों को यावत् हरितोङ्करों को खाना उनको ही छाया में विश्राम करना। इस प्रकारकी तुमलोग घोषणा करो । यावत् उन्होंने वैसा ही किया और इस की खबर धन्य सार्थवाह को भी दे दी। (नएणं से घण्णे सत्थ वाहे सगडीमगडं जोएइ २ जेणेव नंदिफलरुग्वा. तेणेव उवागच्छड, उवाग. च्छित्ता तेसि नंदिफलाणं अदूरसामंते मत्थणिवेसे करेइ,करित्ता दोच्चंपि तच्चपि कोडंपियपुरिसे मद्दावेइ, सद्दावित्ता एवं वयासी तुम्भे ण देवा. गुंप्पिया! मम सस्थनिवेसंसि महयार सद्देणं उग्घोलेमा गार एवं वयह -एएणं देवणुप्पिया! ते णंदिफलारक्खा, किण्हा जाव मणुन्ना छायाए) इस के पद उस धन्यः सार्थवाहने अपनी गाड़ी और गाड़ों को जुन वाया और जुनवाकर जहां वे नंदि फलवृक्ष थे वहां गया। वहां जाकर उसने उन नंदिफल वृक्षों के पास अपने सार्थ को ठहरा दिया-अर्थात् अपना पडाव डाला ठहरने के बाद फिर उसने कौटुम्पिक पुरुषों को दोबार और જ ઘોષણા કરીને ધન્ય સાર્થવાહને ઘેષણાનું કામ થઈ જવાની ખબર આપી. ... (तएणं से धण्णे सत्यवाहे सगडी सागडं जोएइ २ जेणेव नंदिफलरुक्खा, तेणेव उवागच्छइ, उवागच्छित्ता तेसिं नंदिफलाणं अदूरसामंते सत्थणिविसे करे करिता दोच्चंपि तच्चंपि कोडुबियपुरिसे सद्दावेइ. साविता एवं वयासी तुभेणं देवाणुप्पिया! मम सत्यनिवेसंसि महया २ सद्देणं उग्धोसेमाणा २ एवं वयहएएणं देवाणुप्पिया ! ते णंदिफला रुकवा, किण्हा जाव मणुन्ना छायाए )
ત્યાર પછી તે ઘન્ય સાથે વાહે ગાડીએ અને ગાડાંઓને જોતરાવ્યાં અને જેતરાવીને તેઓ જે તરફ નદિફળ વૃક્ષો હતાં તે તરફ રવાના થયા. ત્યાં પહોંચીને તેણે નંદિફળ વૃક્ષોની પાસે પોતાના સાર્થને રોક્ય અર્થાત્ વિસામાં માટે ત્યાંજ પડાવ નાખે પડાવ નાખ્યા બાદ તેણે બે ત્રણ વખત કૌટુંબિક પુરૂને બોલાવ્યા અને બોલાવીને તેમને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે!
For Private and Personal Use Only