Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
arraigadfort टीका अ० १५ नन्दिफलस्वरूपनिरूपणम्
૨૭
"
तथा - ' पत्तिया पत्रिता : = पत्र बहुलाः पुष्फिया पुष्पिताः = पुष्पबहुलाः, ' 'फलिया' फलिताः फलव हुलाः 'हरियगरेरिज्जमाणा' हरितकरारज्यमानाः हरित केन - हरितवर्णेन भृशं शोभमानाः ' सिरीए ' श्रिया = हरितपल्लवादिशोभया अतीवातीव उपशोभमानास्तिष्ठन्ति = वर्त्तन्ते । पुनः कीदृशास्ते ! इत्याह- मनोज्ञाःवर्णेन, ' जाव' यात्रत् - गन्धेन रसेन स्पर्शेन, मनोज्ञा छायया रम्यवर्णादिना रम्य छायया च युक्ता इत्यर्थः, 'तं ' तत् तस्मात् नन्दिवृक्षाणां सौन्दर्यादिकारणशात् ' जो णं' यः खलु हे देवानुप्रियाः ! तेषां नन्दिफलानां = नन्दिफलाभिधान वृक्षाणां मूलानि वा कन्दानि वा वचो वा, पत्राणि वा, पुष्पाणि वा, फलानि वा, बीजानि वा, हरितानि वा आहारेइ ' आहारयति तेषां छायाया वा 'वीसमइ' विश्राम्यति तस्य खलु आवाए' आपाते = पूर्व भक्षणादि समये ' भदए ' वृक्ष हैं। ये वृक्ष कृष्ण वर्णवाले हैं और देखने पर भी अति हरित होने के कारण कृष्ण ही प्रतीत होते हैं। पत्र, पुर एवं फलों से वे युक्त हैं। वे हरित वर्ण से बडे सुहावने लगते हैं। उनके पल आदि सब हरे २ हैं। इससे उन की शोभा बडी नीराली बनी हुई हैं। (मण्णा वन्ने ४ जाव मणुन्ना फासेणं मणुन्ना छायाए, तं जो णं देवाणुप्पिया ! तेसि नंदिफलाणं रुक्खाणं मृलोणिवा कंद० तय० पत्त० पुष्फ० फल० बीयाणि या हरियाणि वा आहारेइ, छायाए वा वीसमइ, तस्स णं आवाए मद्दए भवई, तओ पच्छा परिणममाणा २ आकाले चेव जोवियाओ व वरो वेति ) वर्ण, रस, गंध एवं स्पर्श से वे बड़े मनोज्ञ हैं। छाया भी उनकी ast मनोज्ञ है । इस लिये हे देवानुप्रियो ! जो कोई इन की सुन्दरता आदि कारण के वशले आकृष्ट होकर इन नंदिफल वृक्षों के मूलों को कंटों को छालों को, पत्रों को, फलों को बीजों को अथवा हरित अंकुरों
6
Acharya Shri Kailassagarsuri Gyanmandir
"
-
નામે વૃક્ષો છે. તે વૃક્ષો કૃષ્ણ વર્ણવાળાં છે અને ખૂબજ લીલાં હાવાથી કૃષ્ણ વણુના જેવા જ લાગે છે. પત્ર, પુરા અને ફળાથી તેઓ સમૃદ્ધ છે. લીલાં છમ હોવાથી તેએ અત્યંત સુંદર લાગે છે. તેમનાં પા વગેરે અંધાં લીલાં છે. તેથી તેમની શાભા એકદમ અનેાખી છે.
For Private and Personal Use Only
( मण्णा वन्ने ४ जाव मणुन्ना फासेणं मणुन्ना छायाए तं जो णं देवाणुपिया ! तेर्सि नंदिफलाणं रुक्खाणं मूलाणि वा कंद्र० तय० पत्त० पुष्क० फल० याणि वा हरियाणि वा आहारे, छायाए वा वीसमइ, तस्स णं आवाए मद्दए भव, तपच्छा परिमाणा २ अहाले चेव जीवियाओ वबरोवेंति )
વણું, રસ, ગધ અને સ્પથી તેએ ખૂબજ મજ્ઞ છે. છાંયડા પણ તેઓને અત્યંત મનેાજ્ઞ છે. એટલા માટે હે દેવાનુપ્રિયેા ! કાઈ પણ માણસ તેમની સુંદરતા વગેરે કારણેાથી આકર્ષાઇને તે નિષ્ફળ વૃક્ષોના મૂળાને, કઈંને, છાલને પાંદડાંઓને, પુષ્પાને, બિયાંઓને અથવા તેા લીલી કૂપળાને ખાશે