Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२.
हाताधर्मकथागपत्रे भापाते=पूर्वमाहारसमये नो भद्रकं भवति विशिष्टस्वादादिलाभो न भवति किन्तु ततः पश्चाद-भक्षणविश्रामानन्तरं परिणम्यमानानि २ रसादिरूपेण परिणतानि मूलकन्दादीदि शुभरूपतया भद्रकतया भूयो भूयः परिणमन्ति । __ अथोपनयं दर्शयन् सुधर्मस्वामी पाह-' एवामेवे ' स्यादिना । ' एवामेव ! एवमेव अनेनैव पूर्वोक्तमकारेण हे आयुष्यन्तः श्रमणाः ? योऽस्माकं निर्ग्रन्थो वा निर्ग्रन्थी वा 'जाव' यावत्-आचार्योपाध्यायानामन्ति के मुण्डो भूत्वा प्रबजितस्ते. पामुपदेशं श्रद्दधानः सन् पञ्चच कामगुणेषु-शब्दादिविषयेषु नो सज्जेइ' नो कों को यावत् कंदों को खाया और उनकी छाया में विश्राम किया । (तेसि णं आवाए णो भदए भवड, तओ पच्छा परिणयमाणा २ सुहरूवत्ताए भुज्जो २ परिगमंति, एवामेव समणाउसो जो अम्हं निग्गंथो था निग्गंथी वा जाव पंचसु कामगुणेसु नो सज्जेह, नो रज्जेइ, से गं इहभवे चेव यहणं सभणाणं ४ अच्चणिज्जे परलोए नो आगच्छइ, जाव वीईवयस्सह, जहा वा ते पुरिसा) परन्तु इन पुरुषोंको उनके मूला दिकों के खाने के समय विशिष्ट स्वादादि को प्राप्तिरूप भद्रक का लाभ तो नहीं हुआ-किन्तु उसके बाद जप खाये हुए उन मूलादिकों का रसादि रूप से परिणमन हुआ तब उन्हें यार २ शुभ रूप परिणमन होने से आनन्द आया और जीवन सुरक्षित रहा-अय सुधर्मास्वामी इसका उपनय ( दृष्टान्त के अर्थ को प्रकृति में जोडना ) दिखलाते हुए कहते हैं कि इसी तरह से हे आयुष्मन्त श्रमणो । जो हमारे निर्ग्रन्थ श्रमण एवं श्रमणियांजन हैं वे आचार्य उपाध्याय के पास मुंडित होकर दीक्षित हो जाते हैं और उनके उपदेश को श्रद्धा आदि का विषयभूत
(तेसिणं आवाए णो भदए भाइ, तभी पच्छा परिणममाणा २ सुहरुवताए भुज्जो २ परिणति, एवामेव समगाउमो जो अम्हं निग्गंथो वा निग्गंधी वा जाव पंचसु कामगुणेसु नो सज्जेइ, नो रज्जेइ से णं इहभवे चे बहूर्ण समणाणं४ अच्चणिज्जे परलोए नो आगच्छइ, जाव वीइवयस्सइ. जहा वा ते पुरिसा)
તે માણસને વૃક્ષોના મૂળ કંદ વગેરે ખાતી વખતે સવિશેષ બાદ વગેરેની અનુભૂતિ તે થઈ શકી નહિ પણ ખાધા પછી તે મૂળ કંદ રસ વગેરે રૂપમાં પરિણત થયાં ત્યારે તેમને સુખ મળ્યું અને સાથે સાથે તેમનાં જીવન પણ સુરક્ષિત રહ્યા. સુધર્મા સ્વામી હવે એજ વાતને દષ્ટાન્તનાં રૂપમાં સ્પષ્ટ કરતાં કહે છે કે હે આયુષ્મત શ્રમશે! આ પ્રમાણે જ જે અમારા નિગ્રંથ અમણીએ, આચાર્ય તેમજ ઉપાધ્યાયની પાસે મુંડિત થઈને શ્રદ્ધા વગેરેથી
For Private and Personal Use Only