Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेलंगारधर्मामृतवर्षिणी टीका म० १५ नंदिफलसम्पनिरूपणम् १९३६ स्वजते=आसक्तो भवति, ‘नो रज्जेइ ' नो रज्यते नो अनुरक्तो भवति स खलु इह भवएव बहूनां श्रमणानां श्रमणीनां वहूनां साधूनां साध्वीनां मध्ये-अर्चनीयः= माननीयः सन् परलोके भवान्तरे नो आगच्छति-जन्म न प्राप्नोति किन्तुयावत्-अस्मिन्नेव भवे चातुरन्तसंसारकान्तारं व्यतिव्रजिष्यति-उल्लङ्घयिष्यति, मोक्षं प्राप्स्यतीत्यर्थः 'जहा वा ते पुरिसा' यथा वाते पुरुषाः-यथा वा-येन प्रका. रेण धन्यसार्थवाहोपदेशश्रद्रया तेनन्दिफलवृक्षमूलकन्दादि परिवर्जनेन तकथनानुसारसमाचरणशीलाः पुरुषाः सार्थपुरुषाः सुखपूर्वकमहिच्छत्रां नगरी प्राप्स्यन्ति तयेत्यर्थः । अथ श्रद्धा रहितान् वर्णयति-तत्थ णं' इत्यादि । तत्र खलु साथै अप्ये. के ये तेचित् पुरुषाः धन्यस्य सार्थवाहस्य एतमर्थ-नन्दिफलभक्षणादि निषेधरूपं बनाते हुए पांच काम गुणों में-शब्दादि विषयों में आसक्त नहीं बनते हैं अनुरक्त नहीं घनते हैं वे इस भवमें ही अनेक साधु और साध्वियों के बीचमें माननीय होते हए परलोक में जन्म से रहित हो जाते हैंअर्थात् पुनः उन्हें जन्म धारण नहीं करना पड़ता है। कारण वे इसी भव में चतुर्गति रूप इस संसार कान्तार को पार करने वाले बन जाते हैं-उन्हें मोक्ष प्राप्त हो जावेगा ऐसे वे तैयार हो जाते हैं। जिस प्रकार धन्य सार्थवाह के उपदेश पर श्रद्धा करने से ये सार्थ के कितनेक पुरुष नंदि वृक्षों के मूलकंदादिकों का परिहार-त्याग करते हुए और उसके कथनानुसार अपना आचरण बनाते हुए सकुशल अहिच्छत्रा नगरी को प्राप्त कर लेंगे ऐसे बन गये । अब जिन्होंने धन्य सार्थवाहके वचनों पर अदा नहीं की-उनको क्या दशा हुई इस बात का वर्णन सूत्रकार करते हैं-( तत्थ णं अपेगइया पुरिसा धण्णस्म सत्यवाहस्स एयચુત થઈને પાંચ કામ ગુણેમાં શબ્દાદિ વિષયમાં-અનાસક્ત રહે છે એટલે કે અનુરક્ત થતા નથી, તેઓ આ ભવમાં જ ઘણા સાધુઓ તેમજ સાધ્વીઓની વચ્ચે સન્માનનીય થતાં પરલોકમાં જારહિત થઈ જાય છે એટલે કે ફરી તેઓને જન્મ થતું નથી કેમકે તેઓ આ ભવમાં જ ચતુર્ગતિ રૂપ આ સંસાર કાંતારને પાર કરવા લાયક સામગ્ધ મેળવી લે છે તે મોક્ષ મેળવવા યોગ્ય થઈ જાય છે, જેમ ધન્યસાર્થવાહના ઉપદેશ ઉપર શ્રદ્ધા મૂકીને સાર્થના કેટલાક પુરૂષોએ નંદિ વૃક્ષોના મૂળ કંદ વગેરેને ત્યજીને તેની સૂચના મુજબ અચરણ કરતાં અહિચ્છત્રા નગરીમાં પહોંચી શકે તેવા થઈ ગયા. હવે જે પુરૂએ ધન્યસાર્થવાહની વાત ઉપર શ્રદ્ધા મૂકી નહિ તેઓની શી હાલત થઈ તેનું વર્ણન કરતાં સૂત્રકાર કહે છે –
(वत्यणं अप्पेगइया पुरिसा धण्णस्स सस्थवाइस एयमद्वं नो सदईवि ३
For Private and Personal Use Only