Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० ० १४ तेतलिपुत्रप्रधानचरितवर्णनम्
रिए, तत्थ वि से धारा ओपल्ला को मेयं सहहिस्सइ । तेतलि - पुणं पास गवाए बंधेत्ता जाव रज्जू छिन्ना को मेयं सदहिस्सइ ? तेतलिपुत्तेणं महइमहालयं जाव वंधित्ता अत्थाहे जाव उदगंसि, अप्पामुक्के, तत्थ वि य णं थाहे जाए को मेयं सद हिस्सइ ? तेतलिपुत्तर्ण, सुक्कंसि तणकूडंसि अगणिकायं पक्खिवित्ता अप्पामुकको तत्थ वि से अगणिकाए विज्झाए, को मेय सहहिस्सs ? ओहयमणसंकप्पे जाव झियाइ ॥ सू० १० ॥
टीका - ' वर्ण से पोहिले ' इत्यादि । ततः खलु स पोट्टिलो देवस्तेतलि - पुत्रम् 'अभिक्खणं २' अभीक्ष्णम् २ = पुनः पुनः केवलिमज्ञप्ते धर्मे संवोधयति । परन्तु नो चैव खलु स तेतलिपुत्रः 'संबुज्झइ' सम्बुध्यते = प्रतिबोधं प्राप्नोति । ततः खलु तस्य पोहिलदेवस्य 'इमेयारूवे' अयमेतदूपः = पुरउच्यमानः 'अज्झथिए ' ५ = आध्यात्मिकः चिन्तितः प्रार्थितः मनोगतः संकल्पः समुदपद्यत । संकल्पप्रकारमाह - ' एवं खलु ' इत्यादि । एवं खलु कनकध्वजो राजा तेतलिपुत्रं आद्रिय यावत् भोगं च संबर्द्धयति, ततः खलु स तेतलिपुत्रोऽभीक्ष्णं २ मया 'तरण से पोहिले ' इत्यादि ||
[
टीकार्थ - (तरण) इसके बाद (से पोहिले देवे) वह पोहिलाका जीव देव (तेतलिपुत्त' अभिक्खणं २ केवलिपनन्ते धम्मे संबोद्देह, नो चेव णं से
लिपुत्ते संबुज्झइ) तेतलिपुत्र अमात्यको बार बार केवलिप्रज्ञप्त धर्म में प्रतिबोधित करने लगा परन्तु तेतलिपुत्र प्रतिबोध को प्राप्त नहीं हुआ। (तएणं तस्म पहिलदेवस्स इमेघावे अज्झत्थिए ५ - एवं खलु कणज्झए या तेतलिपुत्तं अढाइ, जाव भोगं च संवढेह, तएणं से ते लिपुत्ते अ
तरणं से पोहिले इत्यादि ॥
अर्थ - ( तरणं) त्यार पछी ( से पोट्टिले देवे ) ते पोट्टिसानो व देव ( तेतलिपुत्तं अभिक्खणं २ केवलिपत्ते धम्मे संबोहेइ नो चेत्र णं से तेतलि वृत्ते संबुज्झ )
તેતલિપુત્ર અમાત્યને વારવાર કેવળ પ્રસંધમાં પ્રતિબાધિત કરવા લાગ્યા પણ તેતલિપુત્રને પ્રતિખાધ પ્રાપ્ત થયા નહિ.
( तरणं तस्स पोट्टिलदेवस्स इमेयारूवे अज्जत्थिए ५ - एवं खलु कणगज्झएं राया तेतलि आढा, जाव भोगं च संवइ, तपणं से तेतलिपुते अभिक्खणं
For Private and Personal Use Only