Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्मकथासू
"
वाग्भिः आलपन्तः संलपन्तथ=ओलापं=संभाषणं, संलापं= परस्परसं भाषण कुर्वन्तथ पुरतः = अग्र व पृष्ठतः = पश्चाद्भागतश्च पार्श्वतः पार्श्वभागतश्च, मार्गतः = यस्मान्मार्गात् तेतलिपुत्रो निर्गच्छति तन्मार्गत 'समणुगच्छति' समनुग च्छन्ति । ततः खलु स तेवलिपुत्रो यत्रैव कनकध्वजस्तव उपागच्छति । ततः खलु स कनकध्वजो राजा तेतलिपुत्रमेजमानं पश्यति, दृष्ट्वा नो आद्रियते, नो परि जानाति, नो अभ्युत्तिष्ठति । अनन्तरं 'आणाढायमाणे ' अनाद्रियमाणःस्मादरंसबने उठकर उसे लिया (आढाइसा, परिजाणित्ता अम्मुट्ठिता अंजलि परिग्रहं करेंति, इट्ठाहिं केनाहिं जाव वग्गूहिं आलमाणाय संलवे मागाय पुरओ य पिओ य पासओ य मग्गओ य समयुग छेति तसे ते लिपुते जेणेव कणगज्झए राया तेणेव उवागच्छर, तएण से कणगज्झए गया तेनलिपुत्तं एज्जमोण पासइ, पासित्ता नो आढाइ नो परियाणा, नो अब्डेई, अणाढायमाणे अपरियाणमाणे अगन्भु हायमाणे परम्मुहे संचिट्ठ) आदर देकर शुभागमन की अनुमोदनाकर तथा उठकर न सबने फिर दोनों हाथो की अंजलि जोड़कर उसे नमस्कार किया । बाद में इष्ट, कांत यावत् प्रिय- मनोज्ञ-मनोम वाणियों से आलाप संभाषण, संलाप परस्पर संभाषण करते हुए वे सब आगे पीछे आजू बाजू होकर जिस मार्ग से वह आरहा था उसी मार्ग से उसके साथ साथ चले आये । चलते २ तेनलिपुत्र अमात्र जहां कनकध्वज राजा बैठे थे वहाँ आया । कनकध्वज राजा ने उन्हें आता हुआ देखा - तौभी पहिले की तरह देखकर न
F
be
( अठाता, परिजागिता अभुट्टित्ता अंजलि परिगहं करेंति इहा, कहि जात्र वग्गूर्हि आलवेमाणा य संलवेमाणा य पुग्ओ य, विडओ य, पारुओ य मगओ य, समणुगच्छति तरणं से तेतलिपुत्ते जेणेत्र कणगज्झए राया तेणेत्र उबागच्छइ, तए से कणगज्झए राया तेतलिपुत्तं एज्जमाणं पास, पामित्ता नो आहार, नो परियाणा, नो अब्भुडे, अणाढयमाणे अपरियागनाणे अभु हायमाणे परम् ifts )
.
તેમને આદર આપીને, શુભાગમનને અનુમેાદિત કરીને તે બધા ભા થયા અને ત્યાર પછી બંને હાથેાની અજળિખનાવીને તેમને નકાર કર્યો. ત્યાર બાદ ઇષ્ટ, કાંત, યાવત્ પ્રિય, મનેજ્ઞ અને મનેમ વાતેથી આલાપ -
For Private and Personal Use Only
સ’ભાષણ, સલાપ -પરસ્પર સ`ભાષણ કરતાં તેએ સર્વે આગળ, પાછળ અને તેમની બંને બાજુએ થઈ ને જે માત્રથી તેએ આવતા હતા તે માંથી જ તેની સાથે સાથે ચાલવા લાગ્યા તૈત િપુત્ર અમાત્ય ચાલતાં ચાલતાં જયાં રાજા કનકધ્વજ બેઠા હતા ત્યાં આવ્યા પણ કનકવજ રાજાએ તે તેમને જોયા છતાં પણતેમના