Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्मकथासूत्र 'होणे णं' हीनः खलुप्रीतिहीनः खलु ममोपरि कनकध्वजो राजा ' अवज्झाए ' अपध्यातः दुर्भावसम्पन्नो जातः खलु मम विपये कनकध्वजो राजा 'तं' तत्तस्मात् 'न नज्जई' न ज्ञायते खलु एप मां केन कीदृशेन कुमारेणः कुत्सितेन मारेण 'मारेहिइ' मारयिष्यति 'त्तिक?' इति कृत्वा इति विचिन्त्य भीतस्रस्तः यावत्त्रसितः, उद्विग्नः, सत्रातभयः सन् 'सणियं२' शनैः२ पच्चोसक्केई' प्रत्यवस्वष्कते प्रत्यवसर्पति-पश्चाद्गच्छति प्रत्यवस्वक्य, तमेव ' आसखंधं 'अश्वस्कन्धं दूरोहति, दुरूह्य ' तेतलिपुरं' अत्र पष्टयर्थे द्वितीया, तेतलिपुरस्येत्यर्थः, मध्यमध्येन यौव स्वकं गृहं तत्रैव प्राधारयद् गमनाय । ततः खलु तं तेतलिपुत्र जेजहा' गज्झए राया ) कनकध्वज राजा मेरे ऊपर प्रीति से रहित हो गये हैं। (अवज्झाए णं ममं कणगज्झए राया ) कनकध्वज राजा मेरे विषय में सद्भाव रहित बन गये हैं। (तं ण नजइ णं ममं केणइ कुमारेणं मारेहिइ त्ति कट्टु भीए तत्थे पूजावसणियं २ पचोसका ) तो न मालूम यह मुझे किस कुत्सित. मरण से मरवा डाले, ऐसा विचार कर वह भीत (भययुक्त) हो गया त्रस्त यावत् संजात भयवाला बन गया। और धीरे २ वहाँ से पीछाहट कर चला आया-(पच्चोसकित्ता तमेव आसखंधं दुरूहेइ, दुहिता तेतलिपुरं माझं मज्झेणं जेणेव सएगिहे तेणेव पहारेत्य गमणाए) आकर के वह अपने उसी घोडे पर बैठकर तेतलिपुर के बीच से होता हुआ अपने घर की तरफ चल दिया (तएणं तेतलिपुत्त जे जहां ईसर जाव पासंति ते तहा नो आढायंति, नो परियाथ 140 छ. ( होणेण ममं कण गज्झए गया ) ४४४१०८ २० वे भा। ७५२ प्रेम रह्यो नथी. ( अवज्झाए णं ममं कणगझए राया ) 31४१०४ २in મારા પ્રત્યે સદૂભવના રહિત થઈ ગયા છે.
(तं ण नज्जइ णं ममं केणइ कुमारेणं मारेहिइ त्ति कटु भीए तत्थे जाव सणियं २ पच्चोसक्का)
તે કોણ જાણે કયારે તેઓ મને કમોતે મરાવી નંબવે આ રીતે વિચાર કરીને તે ભયભીત થઈ ગયે, તે ત્રસ્ત યાવત સંજાત ભયવાળો થઈ ગયો અને ધીમે ધીમે ત્યાંથી પાછા ફરીને આવતો રહ્યો. - (पच्चोसक्त्तिा तमेव आसखंधं दुरूहेइ, दुरूहित्ता तेतलिपुरं मझं मझेणं जेणेव सए गिहे तेणेव पहारेत्थ गमगाए )
ત્યાંથી આવીને તે પિતાના ઘોડા ઉપર સવાર થઈને તેતવિપુરની વચ્ચે થઈને પોતાના ઘર તરફ રવાના થયો.
तएणं तेतलिपुत्तं जे जहा ईसर जाव पासंति ते राहा नो आढायंति, नो
For Private and Personal Use Only