Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतयषिणी टी० अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम ९१ वान् । अनन्तरं मासिक्या संलेखनया कालमासे कालं कृत्वा ' महामुक्के कप्पे' महाशुक्रे कल्पे-सप्तमे देवलोके 'देवे' देवः-देवत्वेनोत्पन्नः । ततः खलु अई तस्माद् देवलोकात् ' आयुक्खएणं ३' आयुः क्षयेण ३=आयुर्भवस्थिति क्षयानन्तरम् इहैव तेतलिपुरे तेतलेरमात्यस्य भद्राया भार्याया ' दारगत्ताए ' दारकत्वेनपुत्रतया 'पच्चायाए ' प्रत्यायातः उत्पन्नः, तत तस्मात् श्रेयः ख मम पूर्वदृष्टानि-पूर्वभवपालितानि महत्वयाई' महाव्रतानि पञ्चमहाव्रतानि स्वयमेव उपसंपद्य विहर्तुम् , एवं संप्रेक्षते संप्रेक्ष्य स्वयमेव महाव्रतानि आरोहति स्वीकरोति, आरुह्य, यौव प्रमदवनम् उद्यानं तौव उपागच्छति, उपागत्य ' असोगवरपायपासाणि सामन्नपरियायं० मासियाए संलेहणाए महामुक्के कप्पे देवेतएणं अहं ताओ देवलोयाओ ओयुक्खएणं ३ इहेव तेतलिपुरे तेतलिस्स अमच्चस्स भद्दाए भारियाए दारगत्ताए पच्चायाए ) वहां मैंने स्थविरों के पाम मुंडित होकर दीक्षा धारण की थी और ग्यारह अंगों को अध्ययन कर विशिष्ट तपस्या की थी अन्त में अनेक वर्षोंतक श्रामण्य पर्यायका पालन कर एक मासकी संलेखना धारण कर मैं काल अवसर काल कर सोतवां महाशुक्र कल्पमें देवकी पर्यायसे उत्पन्न हो गया। वहां की आयुष्य स्थिति अवस्थिति स्थितिके क्षयके अनन्तर मैं वहांसे चलकर इस तेतलिपुर में तेतलि अमात्य के यहां भद्रा भार्या की कुक्षि से पुत्र रूप में अवतरित हुआ। (तं सेयं खलु मम पुचदिट्ठाई महव्वयाई सय मेव उवसंपज्जित्ताणं विहरित्तए-एवं संपेहेइ, संपेरित्ता सयमेव महत्व याइं आम्हेइ, आरुहित्ता जेणेव पमयवणे उज्जाणे तेणेव उवागच्छइ, सामनपरियाय० मासियाए संलेहणाए महासुक्के कप्पे देवे-तएणं अहं ताओ देवलोयाओ आयुक् वएणं ३ इहेब तेतलिपुरे तेतलिस्स अमञ्चस्स भदाए भारियाए दारगत्ताए पच्चायाए)
ત્યાં મેં મુંડિત થઈને સ્થવિરેની પાસેથી દીક્ષા ધારણ કરી હતી અને અગિયાર અંગેનું અધ્યયન કરીને વિશિષ્ટ તપસ્યા કરી હતી. છેવટે ઘણાં વર્ષો સુધી શ્રમણ્ય પર્યાયનું પાલન કરીને એક મહિનાની સંખના ધારણ કરી અને ત્યાર પછી કાળ અવસરે કાળ કરીને સાત મહા શુક કલ૫માં દેવ પર્યાયથી હું જન્મ પામે. ત્યાંની ભવસ્થિતિ ૩(ત્રણ) ના ક્ષય થવા બદલ હું ત્યાંથી આવીને આ તેતલિપુરમાં તેતલિ અમાત્યને ત્યાં ભદ્રા ભાર્યાના ગર્ભથી પુત્ર રૂપમાં જન્મ પામ્યો.
(तं सेयं खलु मम पुवदिट्ठाई महत्बयाई सयमेव उपसंपज्जित्ताणं विहरिपए एवं संपेहेइ, संपेहित्ता सयमेव महब्बयाई आरुहेइ, आरुहिता जेणेव पमयवणे
For Private and Personal Use Only