Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भमगारधर्मामृतवर्षिणी टी० अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम ९५ दशावनि-पञ्चवर्णाणि अचित्तपुष्पाणि निपातितानिवर्पितानि, दिव्या मनो. हरः गीतगन्धर्व निनादः कृतश्चापि अभवत् । ततः खलु स कनकध्वजो राजा 'इमीसे कहाए लढे समाणे ' यस्याः कथाया लब्धार्थः मया दृष्टचिन्ता विषयीकृतस्तेतलिपुत्रः अमात्यः प्रव्रज्य प्रमदबने केवलवरज्ञानदर्शनसम्पन्नो जात इति वृत्तान्ताभिज्ञः सन् एवमवादीत्-एवं खलु तेतलिपुत्रो मया 'अवज्झाए ' अप: ध्यात: दुष्टचिन्ताविषयीकृतः सन् मुण्डो भूखा प्रबजितः, 'त' तत्-तस्मात् कारणात् नमस्यित्वा 'एयमढे ' एतमर्थ-मया कृतमपमानरूपमर्थं विनयेन भूयो भूयः 'खामेमि' क्षमयामि, एवं संप्रेक्षते. संप्रेक्ष्य ‘हाए ' स्नातः कृतस्नानः 'चाउ. रंगिणीए सेणाए ' चतुरङ्गिण्या सेनया साई यत्रैव प्रमदवन उद्यान यौव तेतलि. होत्था ) यथा संनिहित आसन्न भूत हुए वाण, व्यन्तर देवों ने और दवियों ने आकाश में देवदुन्दुभियां बजाई। पंचवर्ण के अचित्त कुसुमों की वृष्टि की। मनोहर गीत गंधर्व निदान भी किया। (तएणं से कणगज्झए राया इमीसे कहाए लद्घढे समाणे एवं वयामी) जब यह समाचार कनकध्वज राजा को ज्ञात हुआ मेरो दुष्ट विचारणा के विषय भूत बने हुए, तेतलिपुत्र अमात्य ने दीक्षित होकर प्रमदवन में केवल ज्ञान और केवल दर्शन प्राप्त कर लिया है-इस प्रकार का वृत्तान्त जब उसे मालूम पड़ा-तब उसने अपने मन में विचार किया (एवं खलु तेत. लि पुत्ते मए अवज्झाए मुंडे भवित्ता पव्वइए, तं गच्छामि गं तेतलिपुत्तं अणगारं वंदामि नमसामि, वंदित्ता नमंसित्ता एयमलु विणणं भुज्जोर खामेमि एवं संपेहेइ-संपेहित्ता बहाए०चाउरंगिणीए सेणाए जेणेव पमयवणे उज्जाणे जेणेव तेतलिपुत्ते तेणेव उवागच्छइ, उवागच्छित्ता तेतलि
યથા સંનિહિત આસન્નભૂત થયેલા વાણા 'તર દેવોએ અને દેવીએ એ આકાશમાં દેવદુંદુભિ વગાડી, પાંચ રંગના અચિત્ત પુની વર્ષા કરી અને भना२ गत मध निना (नि) ५१ यो. ( तएणं से कणगज्ज्ञए राया इमीसे कहाए लद्धढे समाणे एवं वयासी ) न्यारे समायारोनी AM કનક દવજને થઈ કે મારી દુષ્ટ વિચ રણને લીધે તેતલિપુત્ર અમાત્યે દીક્ષિત થઈને અમદવનમાં કેવળજ્ઞાન અને કેવળ દર્શન પ્રાપ્ત કરી લીધાં છે ત્યારે તેણે મનમાં વિચાર કર્યો કે
(एवं खलु तेतलिपुत्ते मए अवज्झाए मुंडे भवित्ता पवइए तं गच्छामि गं तेतलिपुत्तं अणगार बंदामि नमसामि, वंदित्ता नमंसित्ता एयमर्ट विणएणं भुज्जो २ खामेमि एवं संपेहेइ-सपेहित्ता पहाए० चाउरंगिणीए सेणाए जेणेव पमयवणे उज्नाणे जेणेव तेतलिपुत्ते तेणेव उवागच्छ इ, उवागच्छित्ता तेतलिपुत्त अणगारं
For Private and Personal Use Only