Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मगारधर्मामृतवर्षिणी टी० अ० १४ तेतलिपुत्रप्रधानचरित निरूपणम्
,
कट्टु ' इति कृत्वा इत्युक्ला 'दोच्चपि ' द्वितीयमपि द्वीतीयवारमपि एवं वदति, वदित्वा यस्या दिशः प्रादुर्भूतः, तस्यामेव दिशि प्रतिगतः ॥ सू० ११ ॥
मूलम् - तणं तस्स तेतलिपुत्तस्स सुभेणं परिणामेणं जाइसरणे समुप्पन्ने । तएणं तस्स तेतलिपुत्तस्स अयमेमेयारूवे अज्झथिए ५ समुप्पजित्था - एवं खलु अहं इहेव जंबूदीवे दोघे महाविदेहे वासे पोक्खलावई विजये पोंडरि गिणीए रायहाणीए महापउमे नामं राया होत्था । तएर्ण अहं थेराणं अंतिए मुंडे भवित्ता जाव चोदसपु०वाई० बहूणि वासाणि सामन्नपरियायं ० मासियाए संलेहणाए महासुके कप्पे देवे । एणं अहं ताओ देवलोयाओ आयुक्ख३ इव तेतलिपुरे तेतलिस्स भद्दाए भारियाए दारगत्ताए पच्चायाए, तं सेयं खलु मम पुण्वदिट्ठाई महत्वयाइं सयमेव उवसंपज्जित्ताणं विहरित्तए, एवं संपेहेइ, संपे - हित्ता सयमेव महत्वयाई आरुहेइ, आरुहित्ता, जेणेव पमयवणे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता, असोगवारपावयस्स अहे पुढविसिलापट्ट्यंसि सुहनिसन्नस्स अणुचिंते माणस्स पुग्वाहीयाई सामाइयमाइयाई चोदसपुव्वाई सयमेव अभिसमन्नागयाई । तएणं तस्स तेतलिपुत्तस्स अणगारस्त सुभेणं परिणामेणं जाव तयावरणिज्जाणं कम्माणं खयोव
और कह
कहकर उसने इसी बात को उससे दुबारा तिबोरा भी कहा कर बाद में वह पोहिला रूप धारी देव जिस दिशा से प्रकट हुआ था मी दिशा तरफ चला गया । मू० ११ ॥
For Private and Personal Use Only
·
પ્રવ્રજયા સ્વીકારી લેા, આ પ્રમાણે કડીને તેણે બીજી અને ત્રીજી વખત પણ આ રીતે જ કહ્યું અને ત્યાર પછી તે પેટ્ટિા રૂપ ધારી દેવ જે દિશા તરફ થી પ્રગટ થયેા હતેા તે તરફ પાળે જતા રહ્યો. ॥ સૂત્ર (6 ११ ” ॥
शा १२