Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
शाताधर्मकथाङ्गसूचे दासाः गृहकार्यकारिणोभृत्याः, पेसाइवा' प्रेष्याइति वा, प्रेष्याः गृहकार्य कर्तुमन्यत्र प्रेषणीया भृत्याः, ‘माइल्लएति वा' भाइल्लाइति वा, 'भाईल्ल' इति देशीशब्दः,हालिका भागिनश्चेति तदर्थः हालिकाः भूमिकर्षणार्थ नियुक्ता भृत्याः, भागिनः, स्वव्ययेनाऽ न्यस्य क्षेत्रे कृषि कृत्वा उपजातान्नस्यार्धभाग ग्राहिणः, एतद्रूपा या परिषत् साऽपि च एतं नो आद्रियते, नो परिजानाति, नो अभ्युत्तिष्ठते । याऽपि च तस्य आभ्यन्तरिको परिषद् भवति, 'तं जहा' तद् यथा 'पियाइ वा पिताइति वा, ' मायाइ वा ' माता इति वा, 'जाव मुण्हाइ वा ' यावत् स्नुमाइति वा, स्नुषा:-पुत्रवध्वः, तवापि च परिषद् एनं नो आद्रियते, नो परिजानाति, नो अभ्युत्तिष्ठति । ततः खलु स तेतलिपुत्रो यत्रैव वासगृहं यत्रैव स्वकं शयनीयं तत्रैव उपागच्छति,उपागत्य, वाले नौकर प्रैष्य, घर के काम के लिये जिन्हें बाहर भेजा जाता है ऐसे भृत्य, तथा भाईल्ल-हालिक-भूमि कर्षणार्थ नियुक्त भृत्य, अथवा भागीदार-अपने व्यय से अन्य के खेत में कृषिकरके उत्पन्न अन्न के अर्घभोग को लेने वाले वटियाजन इनरूप जो बाह्य परिषत् थी उमने भी उसका आदर नहीं किया, उसके आगमन की अनुमोदना नहीं की और न वह उसके आने पर अपने अधिष्ठित स्थान से उठे। (जाविय से अभितरिया परिसा भवइ-तंजहा-पियाइ वा मायाइ वा जाव सुण्हाइ वा सावि य णं नो आढाइ, नो परियागाइ, नो अब्भुट्टेइ) इसी तरह जो उसकी अन्तरंग परिषद थी जैसे पिता माता यावत् स्नुषा-पुत्रवधू आदि जन इन्होंने भी उसका आदर नहीं किया, आगमन का अनुमोदन नहीं किया और न ये कोई भी उसके आने पर अपने स्थानसे જેઓને બહાર મોકલવામાં આવે છે તે ભ, તથા ભાઈલ-હાળકે એટલે કે ખેડવા માટે નિયુક્ત કરાયેલા ભ્રત્યે અથવા તે ભાગીદારે-કે જે પિતાના ખર્ચે જ બીજાના ખેતરોમાં અનાજ વાવે છે અને વળતરમાં ખેતરના માલિક પાસેથી અભાગ મેળવે છે–એવા જે બાહ્ય પરિષત સંબંધી સેકો હતા તેઓ એ પણ તેને આકર નહિ, તેના આગમનને અનમેદન આપ્યું નહિ અને ન તેના આવવા બદલ પિતાના સ્થાનેથી સત્કાર માટે તેઓ ઊભા થયા. (जा वि य से अभितरिया परिसा भवइ-तं जहा-पियाई वा मायाइ वा जाव मुण्हाइ वा सा वि य णं नो आढाइ, नो परियाणाइ, नो अब्भुटे) અને આ પ્રમાણે જ તેની અંતરંગ પરિષદના લેકે જેમ કે પિતા માતા યાવત્ સ્તુષા-બેટા વહુ-વગેરે લેકે એ પણ તેને આદર કર્યો નહિ, તેના આગમનને અનમેદન આપ્યું નહિ અને તેમાંથી કઈ પણ તેના આવવા બદુલ પિતાના સ્થાનથી ઊભા થયા નહિ,
For Private and Personal Use Only