Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/022588/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रेष्ठ देवचन्द लालभाई पुस्तकोद्धार फण्ड-सुरत श्री श्रुतस्थविर संच्धानि श्रीमन्ति-- उत्तराध्ययनानि [ संस्कृत छाया सहित ] श्री उत्तराध्ययन सूत्र प्रेरका: पू. आगमोद्धारक आचार्य श्री आनन्दसागरसूरीश्वराणां लघुवयस्क शिष्यरत्न श्री सूर्योदयसागरसूरीश्वराः : सम्पादकौ : पू. आगमोद्धारकसूरि शिष्य आचार्य श्री सूर्योदयसागरसूरि तथा पू. शासनकंटकोद्धारक A. श्री हंससागरसूरीश शिष्य शिशु श्री नरेन्द्रसागरसूरीश्वरौ : प्रकाशक : श्री देवचन्द लालभाई पुस्तकोद्धार फण्ड सु... र... त मूल्य : Page #2 -------------------------------------------------------------------------- ________________ ***** श्रेष्ठ देवचन्द लालभाई पुस्तकोद्धार फण्ड -सुरत श्री श्रुतस्थविर संधानि श्रीमन्ति-- उत्तराध्ययनानि [ संस्कृत छाया सहित ] श्री उत्तराध्ययनसूत्र प्रेरकाः पू. आगमोद्धारक आचार्य श्री आनन्दसागरसूरीश्वराणां लघुवयस्क शिष्यरत्न श्री सूर्योदयसागरसूरीश्वराः : सम्पादकौ : पू. आगमोद्धारकसूरि शिष्य आचार्य श्री सूर्योदय तथा पू. शासनकंटकोद्धारक A. श्री हंससागरसूरीश शिष्य शिशु श्री नरेन्द्रसागरसूरीश्वरौ : प्रकाशक : श्री देवचन्द लालभाई पुस्तकोद्धार फण्ड सु... र... त मूल्य : Page #3 -------------------------------------------------------------------------- ________________ :प्रकाशक: श्री देवचन्द लालभाई जैन पुस्तकोद्धार फण्ड सुरत [ वीर सं. 2518 ] [वि. सं. 2048 ] :प्राप्तिस्थान :श्री देवचन्द लालभाई जैन पुस्तकोद्धार फण्ड गोपीपुरा, सुरत 000 [ आगमोद्धारक सं. 43] [ मूल्य: : मुद्रक : श्री प्रवीणचन्द्र बी. शेठ विशाल prinTarI, sonagaDha-364250 Page #4 -------------------------------------------------------------------------- ________________ geo] graM...........stA..va...nA 3gpg श्री उत्तराध्ययन सूत्र, 36 अध्ययनमय छे. पू. स्थविरमहषिओए प्रभु महावीरदेवनी अंतिम 16 प्रहरनी सतत बे दिवसनी देशनामां छेल्ले जे 36 अपृष्ट व्याकरणने भुव्या { तेनुं आ 36 अध्ययनरूपे संकलन करेल कहेवाय छे. अने आ कारणथी ज दीवाळीना अंतिम बे दिवसमां आ सूत्रने बहुधा स्वाध्याय कराय छे. पू. साधुभगवंते तथा साधीजीए आ अध्ययनुं वांचन करे छे तेमज सभामां गृहस्थनी पासे तेने सारांश पण कहेवाय छे. आ रीते आ उत्तराध्ययन सूत्र, सर्व गच्छमां स्वाध्याय पाठरूपे अति प्रचलित छे साधु, साध्वीजी आदि वाचनारनी संख्या वधी अने मेटा टाईपवाळुं उत्तराध्ययन सूत्र मळवुं दुर्लभ थयुं. त्यारे पू. आगमेद्धारक आचार्यदेवेश श्री आनंदसागरसूरीश्वरजीम. श्रीना शिष्यरत्न पू. A. श्री सूर्योदयसागर सूरिजी महाराजने एक सुवर्णपणे छाया विचार उद्भव्यो के "उत्तराध्ययनसूत्र मूळरूपे मेटाटाईपमां अने नीचे तेनी ज संस्कृत छाया साथे छपाववामां आवे ते स्वाध्यायमां सहुने सुगमता रहे." आ विचारने तेओश्रीए- श्री देवचन्द लालभाई पुस्तकोद्धार फंड ना कार्यवाहक श्रीयुत् मेतीचंद मगनलाल चेकशी मुंबईवाळाने जणावी. सेनामां सुगंध मळे तेम तेओए पण तुर्तज ते वात वधावी लीधी ! तेथी आ अंगे संपादनकार्य करवाने उत्साह जागतां प्रत पुस्तक भेगां करी संशोधन करवापूर्वक कार्यनी शरूआत करी. "सारा कार्यमां से विधन ए उकत्यनुसार केटलाक कारणोने लईने विलंब थवा पामे छतां आ ग्रंथनुं संपादनकार्य पूर्णतानी टोचे पहोंचवा पामेल छे! - पूज्य A- श्री सूर्योदयसागर सूरिजीम श्रीनी साथे आत्मीयताने गाढ सबंध होवाथी तेओए मने स्नेहथी-प्रफसंशोधन अशुद्धिसंमार्जननुं कार्य सुप्रत कर्युं ते अहे भाग्य मानुं छुं. पू. परोपकारी शासनकटके द्धारक आचार्य गुरूदेवश्री हंससागरसूरी श्वरजी म. श्रीनी अनन्यकृपा करीने निविने कामसमाप्ति करवापूर्वक अनेक प्रवृतिओमां छे अटवायेल होवा छतां ते, आत्मीयमित्र पू. A. श्री सूर्योदयसागरसूरिजीम. ने यतकिचित संतेष आपी शक्या ते बदल कृतार्थता अनुभवुं छुं. Page #5 -------------------------------------------------------------------------- ________________ (. 6. ABU DHA @@@@ (8) @आआआआआअ टाईपि तद्दन नवा होवा छतां कारीगरनी अपूर्ण काळजीना कारणे कांईक न्यूनता जरूर रहेवा पामी छे, अशुद्धिओ पण रहेवा पामी छे ते माटे क्षमा याचुं छुं. उच्चारमां (केई फेर पडतुं न होय तेवी अशुद्धिओने जती करी महत्वनी अशुद्धिओने ज शुद्धिपत्रकमां छे छे. शुद्ध करवामां आवी छे. बाकीनी अशुद्धिओने विद्वाचकवरेए ज शुद्धि करी लेवी ज लांबाकाळ सुधी टकी रहे ए आशयथी टकाउ कागळ वापरेल छे तेमज सहु ज केईने वांचवामां सुलभ थाय ते माटे ओपन लेथ बाईडींग पण राखवामां आव्युं छे. श्री वीरवाणी पर्युं पासक ए श्रीसंघ आ ग्रंथने सुंदर उपयोग करे, पू. श्रमण-श्रमणीवर्ग छे वीरभगवंतनी आ अंतिम वाणीनुं संघने पान करावी कृतार्थ बने अने बीजाओने आ ( बनावे. जेथी अमारा कार्य अने ते अंगेना परिश्रमनी सार्थकता थाय एवी अंतरेच्छा. पालीताण-गिरिराज सोसायटी जैनशानशाळा. ra047 श्रा शु. 11 पू. शासनकटद्वारक' सूरिशिशु आओ नरेन्द्रसागर 8888888888888883ऊऊऊऊऊऊऊऊऊऊऊऊं 3333333333333333333333333333888888888888888 /Iia Doa Haaaaaa@@@@@@@@@@@@@@caaaaaaaaa Page #6 -------------------------------------------------------------------------- ________________ // उत्तराध्ययनसूत्र शुद्धिपत्रकम् ॥ शुद्ध अन्त्ः च इसाणं चहत्ताणं 2 16 चिठे द्ध. विहणेजा 0मशक *रष्ठं चिछे द्घह पुछो विणिणज्जा मसाक 0NA लन्धी प्रेक्ष्यी0 अपथ्यान्यु रशी. कोण अक्क्षे ण्णेज्जा लन्भ्वा0 प्रेक्ष्या0 अच पश्चा0 0 sI0 पत्ते मक्षन्त्या मेति क्षान्त्या मिति भार्य निधि आचारिक सन्निधि Page #7 -------------------------------------------------------------------------- ________________ [2] पृष्ठ पंक्ति अशुद्ध कहन्नु. सिकखा--- शिक्षा -- कहणु सिखरखा शिषक्षा सम्पु0 योश्चत्थे वक्कसं मायरि0 समु0 विवात्थे बुक्कसं 0मारि0 रावि रावि सेव0 रवि रवि 0va0 गाद्धि0 सख0 चाह0 गावि0 संख0 cAu0 इंदिय0 0वार0 0ssa0 परम्मि जिनेन्द्र ईदिय0 0पात0 रश0 परिम्म जिन्नेद विरा0 0pTA0 तमं तमेणं फन्दति ज्जा मा. 0चचा. विहारा0 तमंतमे णं फंदति ज्जमा0 0cA0 88 21 Page #8 -------------------------------------------------------------------------- ________________ Y 89 91 114 115 115 115 115 117 117 117 118 118 99 120 99 124 125 130 " 99 133 99 134 135 135 136 137 पंक्ति 20 13 3 10 13 19 20 17 18 60 20 16 99 16 6 x 23 18 21 14 7 11 19 11 22. 20 21 17 9 अशुद्धि कांवा वाक्षा 0वम0 बिन्ति0 0 प्पण णहु सी [ 3 ] 0 त्मनः न भवसि s चरिष्य तमबद्री टम0 0 कृदुः गुणं शीताड0 * णीतप्तः उन्कृ * * माइयेये भतेण 0 वियरं 0 0च्छया * माइग मासाए तथइआ यम् * श्रवश्वर0 उत्तमढ्ढ 0 गुणान्ति * 0 याश्र 0 दैड शुद्धि वाकांक्षा बा पन * बिन्त 0 0 प्पणा हुसी 0 त्मना नैवासि सो वरेः सो बूते अ 0 कद्दुः गुणाः शीता a0 * भितप्तः उत्कृ0 * बाह्ये भत्तेण 0 विवरं 0 * च्छ्गा 0 माङग भासाए तपणायाम् 0 श्रमद्वार उत्तम 0 गुणान्वि 0 व्याश्व * दण्ड Page #9 -------------------------------------------------------------------------- ________________ [4] पंक्ति 19 138 138 140 140 अशुद्ध पिहिन्द्द्ण्। पिहुंडं 0शिक्षिते अशिक्षित नीति शिक्षितो नीति यिमप्पियं पियमप्पियं * * 140 140 140 हिन्द्रयः द्रष्ट्रे वडत. मिश्री 141 141 141 स्पृशेरी0 142 * 141 142 144 मसं0 समुद्रु. धरो, कालक0 सुटुः खितात् रथिः फासा तेन्द्रियः 0द्राष्ट्र चंडत मिश्वी0 स्पृशोत्परी0 धर्मसं0 समुद्र . धरो, गौतम कालक0 सुदुःखितात् सारथि0 रण सन्ति पवेइयं 144 145 त्रण 146 * * * 147 " __ 21 148 16 संन्ति पवेयं ष्ट्वोदं भजत्व सिद्धि हटोड 0एयस्स धावपि सोत्तमे , 21 1508 भजस्व सिद्धि हडोड 0एण्यस्य दावपि सुत्तमुत्ति सक 0 बान संग " 23 बान Page #10 -------------------------------------------------------------------------- ________________ पंक्ति शुद्ध 18 व्यहाटी [5] अन्त्ः व्यहा * 'यं वा पार्श्वन उभो विषेध * 'यं धमों पा पार्थन " 22 153 17 उभौ 21 विशेष भर्मे 21 मर्म 155 20 थोऽयं * मिप्ति. च्छिनो योऽयं मीप्सि0 च्छिन्नो पिडयम् योऽयम् 165 18 20 शत्रत् त्रुकला. पिति. 0स्तुतो शत्रून् त्रुः कषा. विति. *स्तुती ईयों व्यायां पउजेज *धमानो *यायां पौंजिन पतमानो 13. 171 171 171 23 मायशा याव0 महायचा याच 179 *स्थाने स्थाने कास्थ महत्थिते कारम samupasthite 18 11 uro pauro Page #11 -------------------------------------------------------------------------- ________________ Et] poriti समा 182 अङ्गाडि 18. बेदनाच्छेदना *मिहं 188 189 193 198 201 पोरिसि समाय अङ्गलि. वेदनोपशमनाये 0मिहं अङ्गलि. याहया बाव मुन्धति 0स्येकका अणत. 0प्रच्छ. 0yA0 7'परि0 ननुपुना. 206 यासा बाश्व मुच्यंति स्त्येकका अणते. पृच्छ. यन *'पलि अपुनरा0 भावु... मुक्त्या आइकाग्। णिग्गटेणं जींदियो पर्यापः (च) मकारोस् 214 214 16 17 218 मुक्त्यान्य. ऐकाप्रयं जिग्गटेणं जीदिओ पर्यायः भकारो' 223 225 228 22 : : सुयसं. 2343 . प्रमास्स्था0 234 19 द्धिवे. मोहां0 सुययसं0 प्रमादस्था .द्विवे . मोहा Page #12 -------------------------------------------------------------------------- ________________ पंक्ति [7] अशुद्धि तृप्रस्य "क्तिचित दि तृप्तस्य : * ण फांस .. कायस्य पत्री 252 254 258 260 44457* * * * * * 14 फासं . कायस्य बति. तहेब lA0 गठि0 पिप्पलया 0पर्य0 0 *ली. गंण्ठि. *पिष्पलया व्याय सम्पन् 24 264 24 266 270 270 270 271 272 275 280 281 9 10 12 14 15 21 16 19 दोगि जीवर सजा भाभ. मुंजि 0'ना य: दहा नीलो नपुंस्त. ताश्च । दोग्गई जीवस्स सेजा लाम जि नाश्वः दसहा नीलो नपुंस0 ता न्य पुहुत्तेण सिङ्ग सिता युरुक 282 294 295 20 16 सिंग नीता *यूक Page #13 -------------------------------------------------------------------------- ________________ पृष्ठ 296 297 302 304 310 पंक्ति 20 12 19 17 30 अशुद्ध पढेब सतहा पल्लो0 फार्म 0 जंह 0 [C] 'शुद्ध पडेब सच्छा पल्यो : कर्म 0 वह 0 Page #14 -------------------------------------------------------------------------- ________________ अहम् पूर्वाधृत श्री जिनभाषित zrutasthavirasa'dRbdhAni श्री उत्तराध्ययन सूत्राणि. अथ विनयश्रुताख्य प्रथममध्ययनम् संजोगाविष्पमुक्कस्स, अणगारस्स भिक्खुन्नो। विणयं पाउकरिस्सामि, आणुपुचि सुणेह मे ॥ 1 ॥ आणाणिदेसकरे, गुरूणमुववायकारए । इंगियागारसंपन्ने, से विणीएत्ति वुचई ॥ 2 ॥ आणाणिदेसयरे, गुरून्न्म्न्नुव्वाय्कारे। पडिणीए असंबुद्धे, अविणीएत्ति वुचई ॥ 3 ॥ जहा सुणी पूइकणी, निक्कसिज्जइ सव्वसो; एवं दुस्सीलपडिणीए, मुहरी णिक्कसिज्जइ ॥ 4 ॥ कणकुंडगं चैत्ता ण, विद भुंजइ सूयरा; एवं सीलं च इत्ताणं च,दुस्सीले रमई मिए ॥ 5 ॥ ॥AUM नमः पार्श्वनाथाय । संयोगाद्विप्रमुक्तस्यानगारस्य भिक्स्सोः। विनय प्रादुःकरिष्याम्यानुपूर्व्या श्रणुत मे ॥ 1 ॥ आज्ञा nirdeshkrogurunnaamuppaatkaarkH| इङ्गिताकारसपत्रः स विनयवानित्युच्यते आज्ञानिर्देशकरो गुरुगाम्नुप्पात्कार्क्ः। प्रत्यनीकोऽसंबुद्धोऽविनीत इत्युच्य्ते॥3॥ यथा शुनी पूतिकणी, निष्काश्यते srvtH। एवं दुःशीलः प्रत्यनीका मुखरी निष्काश्यते ॥ 4 ॥ कण-कुण्डक हित्वा, विष्टां भुङ्कते सूकरः । एवं शील हित्वा दुःशीले रमते मृगः ॥ 5 ॥ श्रुत्वाऽभाव शूकरस्य न Page #15 -------------------------------------------------------------------------- ________________ अध्ययन 1 ंअनने सुणियाभावं साणस्स, सूयरस्स णरस्स य; विणए ठवेज अप्पाण-मिच्छन्ता हियमप्पणो ॥ 6 ॥ तम्हा विणयमेसिज्जा, सील पडिलभे जो। बुद्धपुत्त निआगट्ठी, ण णिक्कसिज्झइ कण्हुई ॥ 7 ॥ णिसंते सियाऽमुहरी, बुद्धापमन्तिए सया । अत्थजुत्ताणि सिक्खिज्झा, णिरत्थाणिउ वजए ॥ 8 ॥ अणुसासिओण कुप्पिज्झा, खंति सेविज्झपंडिए; खुड्डेहिं सह संसग्गि, हास कीडं च वज्जए ॥ 9 ॥ मा य चंडालियं कासी, बहुयं माय आलवे । कालेण य अहिज्जित्ता, तओ झाइज एगगो ॥ 10 ॥ आहच्च चंडालियंकटु,ण णिण्हविज कयाइ वि । कडं कंडत्ति भासेज्जा, अकर्ड णो कडत्तिय ॥ 11 ॥ मा गलियस्सेव कसं, वयगमिव्छे पुणे पुन्नो। कसं व दछुमाइण्णे, पावगं परिवजए ॥ 12 ॥ रस्य च । विनये स्थापयेदात्मान मिच्छेन्हित्मात्म्न्ः॥6॥ तस्माद् धिनयमेपयेत् शील प्रतिलभेत यतः । बुद्धपुत्रः नियागार्थी न निष्काश्यते कुतश्चित् ॥ 7 ॥ निःशान्तःस्याद (मुखरो) मुखरिः बुद्धानामन्तिके सदा । अथ युक्तानि शिक्षेत निरर्थ कानि तु वर्जयेत् । / 8 / / अनुशिष्टो न कुप्येत् शान्ति सेवेत प्न्न्द्दित्ः। बालैः सह संसंग' हसन क्रीडां च वयेत् ॥ 9 ॥ मा च चाण्डालिक कार्षीःबहुक मा च आलपेत् । कालेन चाधीत्य ततो ध्यायोककः ॥ 10 ॥ आहत्य चण्डालिक कृत्वा न निह्नवीत क्दाचिद्पि। कृत कृतमिति भाषेत कृत न कृतमिति च ॥ 11 ॥ मा गल्यश्व इव कवचनमिच्छेत् पुनः पुन्ः। कशमिव दृष्ट्वाऽऽकीर्णः पापक परिवर्जयेत् ॥ 12 ॥ अनाश्रवाः स्थूलवचसः कुशीलह मृदुमपि चण्डं प्रकुर्वन्ति शिष्याः । Page #16 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. anananewrennar अणासवाथूलवया, कुसीला मिउंपि चंडं पकरिन्तिसीसा । चित्ताणुया लहु दक्खाववेया, पसायए ते हु दुरासय पि ॥ 13 ॥ ना पुट्ठा वागरे किंचि, पुट्ठा वा णालियं वए । कोहं असंचं कुव्वेज्जा, धारेज्जा पियमप्पियं ॥ 14 ॥ अप्पा चेव दमेयञ्चो, अप्पा हु खलु दुद्दमो । अप्पा दन्तो सुही होइ, अस्सि लोए परत्य य ॥ 15 ॥ वरं मे अप्पा दन्ता, संजमेण तवेण य । माहं परेहि दम्मन्ता, बन्धणेहि वहेहि य ॥ 16 ॥ पडिणीयं च बुद्धाणं, वाया अदुव कम्मुणा । आवी वा जै वा रहस्से, णेव कुज्जा कयाइवि ॥ 17 ॥ ण पकखओ ण पुरओ, णेव किच्चाण पित्त्त्थो। ण जुजे ऊरुणा ऊरु, सयणे णो पडिस्सुणे ॥ 18 ॥ णेव पल्हथि कुज्जा, पकवपिंडव स्ण्जे। पाए पसारिएवावि, ण चिरे गुरुणन्तिए ॥ 19 ॥ आयरिएहिं वाहित्तो, तुसिणीओण कयाइ वि । पसायपेही णियागट्ठी, उवचिठे गुरुं सया ॥ 20 ॥ चित्तानुगाः लघु दाक्ष्योपपेताः प्रसादयेयुः ते दुराशयमपि ॥ 13 ॥ ना पृष्टो व्यागृणीयात् किञ्चित् पृष्टो वा नालीकं वदेत् । क्रोधमसत्यं कुर्वीत धारयेत् प्रियमप्रियं ॥ 14 ॥ आत्मानमेव दमयेदात्मा खलु दुद्म्ः। आत्मा दान्तः सुखी भवत्यस्मिन लोके परत्र च ॥ 15 / / वर ममात्मा दान्तः संयमेन तपसा च । माऽहंपरः बन्धनः दमितो वधैश्च ॥ 16 ॥ प्रत्यनीक च बुद्धानां वाचाऽथवा कर्मणा । आविर्वा यदि वा रहस्ये नैव कुर्यात् कदाचिदपि ॥ 17 ॥ न पक्षतो न पुरतो नैव कृत्यानां पृस्स्त्थ्त्ः। न युज्यादुरुगोरु' शयने न प्रतिशणुयात् ॥ 18 ॥ नैव पर्य स्तिकां कुर्यात् पक्षपिण्ड' vA sNytH। पादौ प्रसारितौ वापि न तिटेद् गुरूणामन्तिके ॥ 19 ॥ आचार्यइआ हतः तूष्णी न कदाचिदपि । प्रसादार्थी नियागार्थी उपतिष्ठेत गुरु सदा ॥ 20 ॥ Page #17 -------------------------------------------------------------------------- ________________ अध्ययन 1 Peninsaananmananenanananaraninener आलवन्ते लवन्ते वा, ण णिसीएज्ज कयाइ वि । चऊणमासणं धीरो, जओ जत्तं पडिस्सुणे ॥ 21 ॥ आसणगओ ण पुज्जा, णेव सेज्जागओ क्या। आगम्मुक्कुडुओ सन्ता, पुच्छिज्जा प्ण्ज्लीउद्दो॥22॥ एवं विणयजुत्तस्स, सुयं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्स, वागरिज जहासुयं ॥ 23 ॥ मुसं परिहरे भिक्खू, ण य ओहारिणि वे। भासादासं परिहरे, मायं च वजए सया ॥ 24 ॥ ण लविज पुट्ठो सावज्ज, ण णिरष्ठ ण मम्मयं ; अप्पणत्या परट्ठा वा, उभयस्सन्तरेग वा ॥ 25 ॥ समरेसु अगारेसु, सन्धीसु य महापहे । एगो एगिथिए सद्धिं, णेव चिछे ण संलवे ॥ 26 ॥ जम्मे बुद्ध आणुसासन्ति, सीएण फरुसेण वा। मम लाभुत्ति पेहाए, पयओ तं पडिस्सुणे ॥ 27 ॥ आलपति लपति वान निषीदेत् कदाचिदपि । त्यक्त्वासन धीरः यतो तत् प्रतिश्रणुयात् ॥ 21 ॥ आसनगतो न पृच्छन् नैवशय्यागतः क्दाचिद्पि। आगम्योत्कटुकः शान्तोः वा पृच्छेत् प्राआलिपुटः ॥ 22 ॥ एवं विनययुक्तस्य सूत्रमर्थं तदुभयम् । पृच्छतः शिष्यस्य व्यागृणीयाद्यथाश्रत ॥ 23 ॥ मृषां परिहरेद्भिक्षुः नचावधारणी वदेत् । भाषादोष परिहरन्मायां च वज येत् सदा ॥ 24 ॥ न लपेत्पृष्टः सावन निरथ न म्म्ग्। आत्माथ" पराथ' वोभयस्यान्तरेण वा ॥ 25 ॥ समरेवगारेषु संधिषु च महापथे एको एकस्त्रिया साध * नैव तिष्ठेत् न संलपेत् ॥ 26 ॥ यन्मां बुद्धा अनुशासन्ति शीतेन परुषेग वा। मम लाभ इति प्रेक्षया वा प्रयतः तत् प्रतिशृणुयात् ॥ 27 ॥ अनुशासनमौपाय दुष्कृतस्य च प्रेर्न्न्। हित Page #18 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. आपक अणुसासणावार्यं दुक्कडस्स य चायणं । हियं तं मई पण्णा, वेस होइ असाहुणा ॥ 28 ॥ हियं विगयभया बुद्धा, फरुपि अणुसासणं । वेसं तं होइ मूढाणं, खन्तिसे । हिकरं पर्यं ॥ 29 ॥ आसणे उवचिट्ठेज्जा, अणुच्चे अकुक्कुए थिरे । अप्पुत्थाई निरुत्थाई, णिसीज्जा अप्पकुक्कुए ॥ 30 ॥ कालेण णिक्खमे भिक्खु, कालेण य पडिक्कमे । अकालं च विवज्जित्ता, काले कालं समायरे ॥ 31 ॥ परिवाडिए ण चिट्ठेजा, भिक्खू दत्तेसणं चरे । परुइवेण एसित्ता, मियं काले भखए ॥ 32 ॥ NA दरमणासणे, णण्गेसि चकफासओ । एगो चिटुज्ज भत्तट्ठ, लंघित्ता तं णैक्कमे ॥ 33 ॥ इउच्चे व णीए वा णासण्णे णाइ दूरओ । फासु परकडं पिण्डं, पडिग हेज्ज संजए ॥ 34 ॥ अपपाणपवीयम्मि, पडिव्छष्णमि संबुडे । समर्थ संजय भुजे, जयं अपरिसाडिये ॥ 35 ॥ तन्मन्यते प्राज्ञः द्वेष्य' भवत्यसाधोः ॥28॥ हितं विगतभया बुद्धाः परुषमप्यनुशासनम् । द्वेष्य' तद् भवति मूढानां क्षान्तिशुद्धिकरं पदम् ॥29॥ आसन उपतिष्ठेत् अनुच्चेऽकुक्कुचे स्थिरे । अल्पोत्थायी निरुत्थायी निषीदेदल्पकौत्कुचम् ॥30॥ काले निष्क्रामेद् भिक्षुः कालेन च प्रतिक्रमेत् । अकाल' विजयित्वा काले काल समाचरेत् ॥ 31 ॥ परिपाटयां न तिष्ठेत् मिक्षुदतैषणां चरेत् । प्रतिरूपेणैपयित्वा मितं कालेन भक्षयेत् ॥32॥ नातिदूरे' सन् नान्येषां चक्षुः स्तः । एकस्तिष्ठेद् भक्ताथ" उल्लध्य त' नातिक्रामेत् ॥33॥ नात्युच्च वा नीचे वा नासन्ने नातिदूरे । प्रासु परकृत पिण्ड' प्रतिगृह्णीयात् संयतः ॥34॥ अल्पप्राणेऽल्पबीजे वा प्रतिच्छन्ने सवृते समक सयतो भुञ्जीत यतमानोऽपरिसाटितम् ॥35॥ Page #19 -------------------------------------------------------------------------- ________________ अध्ययन 1 निने सुक्कडित्ति सुपक्कित्ति, सुच्छिष्णे सुहडे । मडे सुणिट्टिए सुलट्ठित्ति, सावज्जं वज्जए मुणी ॥ 36 ॥ रमए पण्डिए सासं, हयं भई व वाहए । बाल सम्मै सासन्ता, गलियस्स व वाहए ॥ 37 ॥ खड्डूआहिं चवेडाहिं, अक्के सेहि वहि य । ( खड्डया मे चवेडा मे, अक्कासा य वहा य मे ) कल्लाणमणुसासन्तो, पावदिठित्ति मण्णई ॥ 38 ॥ पुत्तो मे भाय णाइत्ति, साहु कल्लाण मण्णइ । पावदिति णु अप्पाणं, सास दासि त्ति मण्णई ॥ 39 ॥ farar आयरियं, अप्पाणपि ण केविए । बुद्धोवधाई ण सिया, ण सिया तातगवे 5e ॥ 40 ॥ आयरियं कुवियं णच्चा, पत्तिएण पसायए । विष्णवेज्ज पञ्जलि उडे!, वएज्ज ण पुणे ति य ॥ 41 ॥ धम्मज्जियं च ववहारं बुध्देहायरियं सया । तमायरन्तो ववहारं, गरणं णाभिगच्छई ॥ 42 ॥ सुकृतमिति सुपकमिति सुच्छिन्न सुहृतं मृतम् । सुनिष्ठित सुलट सायं वर्जयेन्मुनिः ॥ 36 ॥ रमते पण्डितान् शासद्धहय भद्रमिव वाहकः । बाल' श्राम्यति शासत् गल्यश्वमिव वाहकः ॥37॥ खड्डुकामिश्च पेटामिराक्रोशैव 'धैवी ( खडकामे चपेटा मे आक्रोशाच वधाश्च मे ) कल्याणमनुशासन्तं पापदृष्टिरिति मन्यते ॥38॥ पुत्रो मे भ्राता ज्ञातिरिति साधुः कल्याण मन्यते । पापदृष्टिस्त्वात्मान शास्यमानं दास मित्र मन्यते ॥ 39 ॥ न केओपेयदीचा 'मात्मानमपि न कोपयेत् । बुद्धोपघाती न स्यात् न स्यात् तोत्रगवेषकः ॥40॥ आचाय " कुपित' ज्ञात्वा प्रातीतिकेन ( प्रीत्या) प्रसादयेत् । विज्ञापयेत् प्राञ्जलिपुट: वदेन्न पुनरिति च ॥ 41 ॥ धर्मार्जित' च व्यवहार बुद्धैराचरितं सदा । तमाचरन् व्यवहार गर्छौ नाभिगच्छति ॥ 42 ॥ Page #20 -------------------------------------------------------------------------- ________________ उत्तराध्ययन patra. .neounar मोगयं वक्कगयं, जाणित्तायरियस्स u। त परिगिज वायाए, कम्मुणा उववायए ॥ 43 ॥ वित्ते अचाइए णिचं, खिप्पं हवै सुचाइए। जहावदिटुं सुकयं, किच्चाइ कुब्बई सया ॥ 44 ॥ णच्चा णमै मेहावी,लाए कित्ती से (च) जाये। हवई किच्चाणं सरणं, भूयाण जगई जहा ॥ 45 ॥ पुजा जस्स पसीयन्ति, संबुद्धा पुव्स्ण्थुया। पसाण्ण लंभैस्सन्ति, विउलं अट्ठियं सुयं ॥ 46 ॥ स पुजसत्थे सुविणीयसंसए, मारुई चिट्ठइ क्म्म्स्ण्प्या। तवासमायारिसमाहिसंवुडे, महज्जुई पञ्चवयाई पालिया ॥ 47 ॥ सदेवगन्धब्बमणुस्सपूइए; चहत्तुं देहं मलपङ्कपुव्वयं । सिध्धे वा हवै सासए, देवे वा अप्परए महइइठए ॥ 48 ॥ तिबेमि ॥ 1 ॥ पढम विगयमुयमज्झयण सम्मत्त । मनोगत वाक्यगत ज्ञात्वाचाय स्य तु । तत् परिगृह्य वाचा कमणोपपादयेत् ॥ 4 ॥ वित्तोऽचोदितो नित्यं क्षिप्रं भवति सुचोदिते । यथोपदिष्टं सुकृतं कृत्यानि करोति सदा ॥ 44 ॥ ज्ञात्वा नमति मेधावी लोके कीर्तिश्च जायते । कृत्यानां शरण भवति भूतानां जगती यथा ॥ 45 ॥ पूज्या यस्य प्रसीदन्ति सबुद्धाः पूर्व संस्तुताः । प्रसन्ना लम्भयिष्यन्ति विपुलमाथिक अतम् ॥ 46 ॥ स पूज्यशास्त्रः सुविनीतसंशयः मनोरुचिस्तिष्ठति कम सौंपदा तपःसमाचारीसमाधिस वृतः महाद्युतिः पञ्चव्रतानि पालयित्वा ॥ 47 ॥ स देवगन्धव मनुष्यपूजितः त्यक्त्वा देह मलपङ्कपूर्वकम् । सिद्धो वा भवति शाश्वतो देवो वा अल्परजा (अल्परतः) महर्द्धिकः ॥ 48 ॥ इति ब्रवीमि ॥ ॥ 1 ॥ प्रथमविनयश्रुतमध्ययन समाप्तम् ॥ Page #21 -------------------------------------------------------------------------- ________________ 8 snenc en // atha parISahAkhyaM dvitIyamadhyayanam // adhyayana. 2 enes सुयं मे आउस तेण भगवया एवमक्खायं, इह खलु बावीसं परीसहा समणेण भगवया महावीरेण पवेड्या, जे भिक्खू सोच्चा णच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयन्तो पुछा NA विणिण्णज्जा । कयरे खलु ते बावीसं परीसहा समणेण भगवया महावीरेण कासवेण पवेइया, जे भिक्खू सोच्चा णच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयन्तो पुट्ठा णो विणिहण्णेज्जा ? इमे खलु ते बावीस परीसहा समणेण भगवया महावीरेण पवेइया, जे भिक्खू सोच्चा णच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयन्तो पुट्टो णेओ विनिहण्णेजा । तंजा दिगिछापरी सहे 1 पिवासापरी सहे 2 सी पपरीसहे 3 उसिणपरीस 4 समसयपरी हे 5 अवेलपरीसहे 6 अरैपरीस 7 इत्थी परी हे 8 चरियापरी हे 9 णिपीहियापरीसहे 10 सिनापरी : हे 11 अ के सपरी हे 12 श्रुतं मयाऽयुष्यमता तेन भगवतैवमाख्यातम्, इह खलु द्वाविंशतिः परीषहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिताः यान् भिक्षुः श्रुत्वा ज्ञात्वा जित्वाऽभिभूय मिक्षाचर्यायां परिव्रजन् स्पृष्टः नैव विनीन्येत । किं नामानः ते खलु द्वाविंशतिः परीषहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिताः, यान् भिक्षुः श्रुत्वा झात्वा जित्वाभिभूय मिशाचर्यायां परित्रजन् स्पृष्टः नैत्र विनिहन्येत ? इमे खौ ते द्वाविंशतिः परहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिताः, यान् भिक्षुः श्रुत्वा जिवाभिभूय मिशाचर्यायां परिव्रजन् स्पृष्टः नएण्व विनिहन्यते । तद्यथा - सुधापहः 1 पिपासापहः 2 शीतपरी वहः 3 उष्णपरीवहः 4 दशमसकपरीवहः 5 अचेल परीवहः 6 अरति परीवहः 7 स्त्री परीवहः 8 चर्यापहः 9 नैषेधिकीपरीषहः 10 शय्यापरीवहः 11 आक्रोशपरी पहः 12 वधपरीषहः Page #22 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. वहपरीस हे रोगपरीस हे 13 जायणापरीसहे 14 अलाभपरीस हे 15 16 तणफासपरीस हे 17 जल्लपरीस हे सक्कार पुरस्कार परीस हे 19 पण्णापरीसहे 20 अण्णाणपरीस हे 21 सम्मत्तपरीसहे 22 18 परीसहाणं पविभत्ती, कासवेणं पवेइया । तं भे उदाहरिस्सामि, आणुपुत्रि सुणेह मे ॥ 1 ॥ दिगिछापरियावेण तवस्ती भिक्खू थामवं । ण छिन्दे ण छिन्दावए, ण पाइ ण पयावए ॥ 2 ॥ कालीपव्वङ्गसंकासे, किसे धमणिसंतए । मायणे असणपाणस्स, अदीणमणसो चरे ॥ 3 ॥ (2) तओ पुट्ठो पिवासाए, दुर्गुछीलद्ध स्ण्जे। (लज्जसंजए) सीओदगं ण सेविज्जा, वियडस्सेसणं चरे ॥ 4 ॥ छिण्णावासु पन्थेसु, आउरेसु पिवासिए । परिसुक्क मुहे दीणे, तं तितिक्खे परीसहं ॥ 5 ॥ 14 अलाभपरीवहः 15 रोगपरीषहः 16 तृणस्पर्श परीपहः 17 मलपरीषहः 18 सत्कार - पुरस्कारपरी : 19 प्रज्ञापरी महः 20 अज्ञानपरीवहः 21 सम्यक्त्वपरीवहः 22 परी हाणां प्रविभक्तिः काश्यपेन प्रवेदिता । तान् भवतामुदाहरिष्याम्यानुपूर्व्या शृणु मे ॥ 1 ॥ बुभुक्षापरितापेन तपस्वी निःक्षुःस्थामवान् । न छिन्द्यात् न छेदयेद्वा न पचेत् न पाचयेत् ॥2॥ कालीकाशः कृशी धमनिसन्ततः । मात्रज्ञोऽशनपानस्यादीनमनाः चरेत् ॥ 3 ॥ ततः स्पृष्टः जुगुसी यमः । शीतोदक' न सेवेत विकृतस्यैषणां चरेत् ॥4॥ छिन्नपातेषु परिवारः सुवासितः । परिशुष्कमुखोऽदीनः त' तितिक्षेत परीवहम् ॥5॥ चरन्त' विरत 2 Page #23 -------------------------------------------------------------------------- ________________ अध्ययन 2 आआआआआ (3) चरन्तं विरयं लूह, सीयं फुसइ एग्या। (णाइवेल विहणिजा, पावदिट्ठी विहण्णइ) .. णाइवेल मुणी गच्छे, सोच्चाणं जिणसासणं ॥ 6 ॥ ण मे णिवारणं अस्थि, छवित्ताणं ण विज्जी। अहं तु अग्गि सेवामि, ई भिकखू ण चिन्तए ॥ 7 ॥ (4) उसिणपरियावेणं, परिदाहेण तजिए । धिंसु वा परियावेणं, सायं णो परिदेवए ॥ 8 ॥ उण्हाहितत्तो मेहावी, सिणाणं NA वि पत्थए । गायं णो परिसिंचेजा. ण वीएजा य अप्पयं ॥ 9 ॥ (5) पुट्ठो य दंसमसएहिं; समरेव महामुणी । णागो संगामसीसे वा, सूरो अभिहणे परं ॥ 10 ॥ ण संतसे ण वारेज्जा, मग पि ण पओसए । उवेह ण हणे पणे, मुंजन्ते मंससेओणियं ॥ 11 ॥ (6) परिजुणे हिं वत्थेहि, होक्खामि त्ति अचेलए । अदुवा सचेलए हाकावं, ई भिक्खू ण विन्तए ॥ 12 ॥ रु शीत स्पृशत्येकदा । (नातिलां विन्यात् पापदृष्टिविहन्ति) नातिवेलां मुनिगच्छन् श्रुत्वा जिनशासनम् ॥ 6 ॥ न मे निवारणपत्ति छवित्राण न विद्यते । अहं त्वनि सेवे इति मिथुन: चिन्तयेत् ॥ 7 ॥ उगपरितापेन परिदाहेन तर्जितः । ग्रीष्मे वा परितापेन सात नो परिदेवेत ॥ 8 ॥ उष्णाभितप्तो मेधावी स्नान नाभिप्राथ येत् । गात्रं न परिपिञ्चेत न वीजयेचात्मानम् ॥ 9 ॥ स्पृष्टश्च दशमशकैः समरे वा महामुनिः । नागः संग्रामशिरसि वा शूरोऽभिभवन् परम् ॥ 10 ॥ न सत्रसेन न निवारयेत् मनेओऽपि न प्र्दुस्स्येत्। उपेक्षेत न हन्यात् प्रागान् भुनानान् मांसशोणितम् ॥ 11 ॥ परिजी गैव स्त्रैः भ्विस्स्याम्य्चेल्क्ः। अथवा सचेलको भविष्यामीति भिक्षुर्न चिन्तयेत् ॥ 12 ॥ Page #24 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. - 100 Varananananer एगयाऽचेलए होइ, सचेले आवि एग्या। एवं धम्म हियं णच्चा, NANI णो परिदेवए ॥ 13 ॥ (7) गामाणुगामं रीयन्तं, अणगारं अकिंचणं । अरई अणुप्पवेसे, तं तितिक्खे परीसहं ॥ 14 ॥ अरई पिट्ठओ किचा, विरए आयरक्खिए । धम्मारामे णिरारम्भे उवसन्ते मुणी चरे ॥ 15 ॥ (8)सङ्गोएस मणुस्साणं,जाओलोगम्मि इथिओ। जस्स एया परिणाया, सुकर्ड तस्स सामण्णं ॥ 16 ॥ एवमाणाय [एयमादाय] मेहावी, पङ्कभूआउ इथिओ। णो ताहिं विणिहणिजा, careja'ttagavesae // 17 // (9) एग एव चरे लाढे, अभिभूय परीसहे । गामे वा नगरेवावि, णिगमे वा रायहाणिए ॥ 18 ॥ असमाणो चरे भिक्खू व कुज्जी परिग्गहं । असंसत्तो गिहत्थेहि, अणिकेओ परिबए ॥ 19 ॥ एकाचेलको भवति सवेलवाप्येकदा । एतद् धर्महितं ज्ञात्वा ज्ञानी नो परिदेवयेत् ॥ 13 ॥ ग्रामानुग्राम रीयमाणनगगारमकिश्चनम् । अरतिरनुप्रविशेत् तं तितिक्षेत परीपहम् ॥ 14 ॥ अरति पृष्टःकृत्या वित आत्मरक्षितः (आयाक्षितः) धनीरामे निरारम्भे अशान्तो मुनिश्चरेत् ॥ 15 ॥ सङ्ग एओ मनुम्यागां जातो लेओके स्त्रीभिः । यस्यैताः परिज्ञाताः सुकृतं तस्य श्रामण्यम् । / 16 / / एसमाज्ञाय ( एषमादाय ) मेवाची पङ्कभूता एव स्त्रिय्ः। नैव तामिर्षिनिहन्यात् चरेदालगकः ॥ 17 ॥ e. एर चरेल.ढोऽभिभूय परीहान् । ग्रामे वा नगरे वापि निगमे वा राजधान्याम् । / 18 / / असमानश्चरेद् भिक्षुः, नव कुर्यात् परिग्रहम् । असंसक्तो गृहस्थैरनिकेतः परिव्रजेत् ॥ 15 ॥ Page #25 -------------------------------------------------------------------------- ________________ अध्ययन. 2 तोलिलोलोओस्... (10) सुसाणे सुण्णगारे वा, रुक्खमूले च एगो। अकुक्कुओ णिसीएजा, ण य विचासए परं ॥ 20 ॥ तत्थ से चिट्ठमाणस्स, उवसग्गाऽभिधारए । सङ्काभीओ ण गच्छेज्जा, उद्वित्ता अण्णमासणं ॥ 21 ॥ (11) उच्चावयाहिं सेज्जाहिं, तवस्सी भिक्खू थामवं । णातिवेलं विहणज्जा, पावदिट्ठी विहण्णइ ॥ 22 ॥ पैरिक्कं वसई ल, कल्लाणं अदुव पावयं; किमेगरायं करिस्सत्ति, , एवं. तत्यहियासए ॥ 23 ॥ (12) अक्कोसेज परेरा भिक्खु, ण तेसि पडिसंजले; सरिसा होइ बालाणं, तम्हा भिक्खू ण संजले ॥ 24 ॥ सोचाणं फरुपा भासा, दारुणा गामकण्टया । तुसिणीओ उवेहेजा, ण ताओ मणसी करे ॥ 25 ॥ (13) हआ ण संजले भिक्खू, मणं पिण पओसए । तितिक्खं परमं णच्चा, भिक्खू धम्मं विचिन्तए ॥ 26 ॥ श्मशाने शुन्यागारे वा वृक्षमूले caikkH। अकुक्कुचः निषीदेव न च वित्रासयेत् परम् ॥ 20 ॥ तत्र तस्य तिष्ठतः उपसर्गा अभिधार्येयुः। शङ्कामीता न गच्छेदुत्थायान्यमासनम् ॥ 21 ॥ उच्चावचामिः तपस्वी मिक्क्षुः स्थामवान् । नातिवेलां विहन्यात् पापदष्टिविहन्ति ॥ 22 ॥ प्रतिरिक्तं वसति लब्धी कल्याणमथवा पापकम् । किमेकरात्रं करिष्यत्येवं तत्राध्यासीत ॥ 23 ॥ आक्रोशेत् परो मिक्क्षुन तस्मै प्रतिसावलेत् । सदृशो भवति बालानां तस्माद् मिक्षुन संज्वलेत् ॥ 24 ॥ श्रुत्वा परुषा भाषाः दारुणा ग्रामकण्टकाः । तूष्णीक उपेक्षेत न ता मनसि कुर्यात् ॥ 25 ॥ हतो न सभवलेद् मिक्षुः मनापि न प्रदुष्येत् । तितिक्षां परमां ज्ञात्वा भिक्षुवमें विचिन्तयेत् ॥ 26 ॥ Page #26 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. समण संजय दन्तं, हणेजा कोइ कत्थई । णत्थि जीवस्स णासो त्ति, ण तं पेहे असाहुवं ( एवं पिहिज्ज संजए ) ॥ 27 ॥ (14) दुक्करं खलु भो णिच्च. अणगारस्त भिक्खुणा । सव्वं से जाइयं होइ, णत्थि किंचि अजाइयं ॥ 28 ॥ गोयरग्गपविट्ठस्स, पाणी NA सुपसारए । सेओ अगारवासु त्ति, ई भिक्खू ण चिन्ता ॥ 29 ॥ 15 परे घासमेसिज्जा, भोयणे परिणिट्टिए । लद्वे पिण्डे अहरिजा, अलद्वे णाणुतप्पए ( लद्धे पिण्डे अलद्धे वा, णाणुतपेञ्ज संजए ) ॥ 30 ॥ अज्जेवाहं ण लब्भामि, अवि लाभो सुए सिया । जो एवं पडिसंचिक्खे, अलाभो तं ण तज्जए ॥ 31 ॥ 16 णच्चा उप्पइयं दुक्खं, वेयणाए दुहट्टिए । अदीण थावर पण्णं, पुट्टो tattha'hiyAsae // 32 // 13 ता श्रम संयतं दान्तं हन्यात् केपि कुत्रापि नास्ति जीवस्य नाश इति न तं प्रेक्षेदसाधुवत् ( एवं प्रेक्षेत संयतः ) ॥27॥ दुष्करं खलु भो नित्यमनगारस्य भिक्षाः । सर्वं तस्य याचितं भवति नास्ति किञ्चिदयाचितम् ॥28॥ गोचरायप्रविष्टस्य हस्तो नैव प्रसार्येत् । श्रेयानागारवास इतीति भिक्षुः न चिन्तयेत् ॥29॥ परेषु ग्रासमेषयेद् भोजने परिनिष्ठिते । लब्धे प आहार्येत् अलब्धं नानुतप्येत ( लब्धे पिण्डेऽलब्धे वा नानुतप्येत संयतः ) ॥30॥ अद्यैवाऽहं न लभेऽपि लाभः श्वः स्यात् । य एवं प्रतिसमीने लाभस्तं न तर्जयति ॥31॥ ज्ञात्वात्पनिकै दुःख वेदना दुःखार्तितः । अदीनस्स्थापयेत् प्रज्ञां स्पृष्टस्तत्राध्यासीत ॥32॥ Page #27 -------------------------------------------------------------------------- ________________ 14 anza adhyayana 2 तेगिच्छं णाभिणन्दिजा, संचिक्ख 'त्तगवेसए । एवं खु तस्स सामण्णं, जं ण कुज्जा ण कारवे ॥ 33 ॥ (17) अचेलगस्स लुहस्स, संजयस्स तवस्त्रिणा । तणेसु सुयमाणस्स हुज्जा गायविराहणा ॥34॥ आयवस्स णिवाएण, तिला [औला] हवर्3a वेयणा । एवं णच्चा ण सेवन्ति, तन्तुजं तणतज्जिया ॥ 35 ॥ (18) किलिण्णगाए मेहावी, पण व रण वा । धिसु वा परितावेण सायं णो परिदेव ॥ 36 ॥ वेएज्ज णिजरापेही, आरिय घम्मणुत्तरं । जाव सरीरभेओ त्ति, पल्लं कारण धारए ॥ 37 ॥ (19) अभिवायणमन्भुट्टाणं, सामी कुज्जा णिमन्तगं जे ताईं पडिसेवन्ति, ण तेर्सि पीहए मुणी ॥ 38 ॥ अणुक्कसाई अपिच्छे अण्णाएसी अलोलुए । रसेसु णाणुगिज्झेज्जा, णाणुतप्पेज्जा पण्णवं ॥ 39 ॥ चिकित्सां नाभिनन्देव संतिष्ठेतात्मकः । एतत् खजु तस्य श्रामण्यं यन्न कुर्यान्न कारयेत् ॥33॥ अलकस्य रुक्षस्य संयतस्य तपस्विनः । तृणेषु शयानस्य भवेद् गात्रविराधना ॥34॥ आतपस्य निपातेन तौदिका ( अतुला ) भवति वेदना । एतद् ज्ञात्वा न सेवन्ते तन्तु तृगतर्जिताः ॥35॥ क्लिन ( क्लिष्ट) गात्रः मेधावी पक्केन वा रजसा वा । ग्रीष्मे वा परितापेन सातं णो परित ॥ 36 ॥ वेदयेन्निर्जराप्रेक्ष्यीचार्य धर्ममनुत्तरम् । यावच्छरीरभेद इति मलं कायेन धारयेत् ॥37॥ अभिवादनमम्युत्थानं स्वामी कुर्याभिमन्त्रणम् । ये तानि प्रतिसेवन्ते न तेभ्यः स्पृहयेन्मुनिः ॥38॥ अनुत्कषायी (अणुरुपायी) अल्सेच्छ अज्ञातैष्यलोलुपः । रसेसुनानुगृध्येत नानुतप्येत प्रज्ञावा ॥39॥ Page #28 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. द्च्छाक्का:: [20] से पूर्ण मए पुज्वं, कम्माऽणाणफला क्द्दा। जेणाई णाभिजाणामि, पुट्टो केणै कण्हुई ॥ 40 ॥ अह पच्छा उदिजन्ति, कम्माऽणाणफला कडा । एवमास्सासि अप्पाणं, णच्चा कम्मविवागयं ॥ 41 ॥ [21] निरत्थगम्मि विरओ. मेहणाओ सुस्ण्वुद्दा। जो सक्खं णाभिजाणामि, धम्मं कल्लाणपावगं ॥ 42 ॥ तोवहाणमादाय, परिमं प्द्दिव्जो। एवं पि मे विहरओ, छउमं ण णियट्टै ॥ 43 ॥ [22] णत्थि YNaM परे लोए, इड्ढी वावि त्व्स्सिन्ना। अदुवा वञ्चिओमित्ति, ई भिक्खू ण चिन्तए ॥ 44 ॥ अभू जिणा अत्थि जिणा, अदुवावि भविस्सइ । मुसं ते एवमाहंसु, ई भिक्खू ण चिन्तए ॥ 45 ॥ एए परीसहे सव्वे, कासवेण पवेइया । जे भिक्खू ण विहण्णेजा, पुट्ठो केणै कण्हुई ॥ 46 ॥ त्ति बेमि ___ बीयं परीसहजयणं सम्मनं ॥ 2 ॥ अथ नूनं मया पूर्व कर्माण्यज्ञानफलानि कृतानि । येनाहं नाभिजानामि पृष्टः केनापि कस्मिंश्चिद् ॥ 40 ॥ अपथ्यान्युदीयन्ते (उदेष्यन्ति) कर्माण्यझानफलानि कृतानि । एवमाश्वासयात्मानं ज्ञात्वा कर्मविपाकम् ॥ 41 ॥ निरर्थक विस्तो मैथुनात् सुसंवृतः । यस्साक्षान्नाभिजानामि धर्म कल्याणपावकम् ॥ 42 ॥ तपौपधानमादाय प्रतिमा प्रतिपद्यमानस्य । वमपि मे विहरत छद्म न निवर्तते ॥ 43 / / नास्ति नून परलोकः ऋद्धिर्वापि तपस्विनो । अथवा वञ्चितोऽत्मीति इति निशु चिन्तयेत् ॥ 44 ॥ अभूवन् जिताः सन्ति जिनाः अथवा भविष्यन्ति । मृपां त एवमाहुः इति भिक्षुनै चिन्तयेत् ॥ 45 ॥ एते परीषहाः सर्वे काश्यपेन प्र्वेदिताः। यो भिक्षुन विहन्येत् स्पृष्टः केनापि कुत्रचिन् ॥ 46 ॥ इति ब्रवीमि । Page #29 -------------------------------------------------------------------------- ________________ 16 wh / / अथ चाउरङ्गीथं तृतीयमध्ययतम् ॥ अध्ययन 3 ङेने चत्तारि परमङ्गाणि, दुल्लहाणीह जन्तुणेओ । माणुसतं सुई सद्धा, संजमम्मि य वीरियं ॥ 1 ॥ समावण्णा णं संसारे, णाणागात्तासु जाइसु । कम्मा णाणाविहा कट्टु, पुट्ठो विस्संभिया पया ॥ 2 ॥ एगया देवलोएसु णरएस वि एगया । एगया आसुरं कार्यं, अहाकम्मेहिं गच्छई ॥ 3 ॥ एगया खत्तिओ होइ, तओ चण्डालवोक्सो । तओ कीडपयङ्गो य, तओ कुन्थुपिवीलिया ॥ 4 ॥ एवमावट्टजेओणीसु, पाणिणा कम्मकिव्विसा । ण णिविज्जन्ति संसारे सब्बद्वे व खत्तिया ॥ 5 ॥ कम्मसङ्गेर्हि सम्मूट्ठा, दुक्खिया बहुवेयणा । अमाणुसासु जेणीसु, विहिम्मति पाणिणा ॥ 6 ॥ 1 चत्वारि परमाङ्गानि दुर्लभानीह जन्तोः । मानुषत्वं श्रुतिः श्रद्धा संयमे च वीर्य्यम् ॥1॥ समापन्नाः संसारे नानात्रासु जातिपु । कर्माणि नानाविधानि कृत्वा पृथग्वित्रम्मिताः ॥2॥ एकदा देवलोकेषु नरकेष्वप्येकदा । एकदाऽसुरं कार्यं यथाकर्मभिर्गच्छति ॥3॥ एकदा क्षत्रियो भवति ततश्चण्डालो बोकसः । ततः कीटः पतङ्गश्च ततः कुन्थुः पिपीलिका ॥4॥ एवमावर्तयोनिषु प्राणिनः कर्मकिल्विषा । न निर्विद्यन्ते संसारे सर्वार्थेष्विव क्षत्रियाः ॥5॥ कर्मसंगैस्संमूढा दुःखिता बहुवेदनाः । अमानुष्यासु योनिषु विनिहन्यते प्राणिनः ॥6॥ Page #30 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. मन् कम्माणं तु पहाणीए, आणुपुव्वी जीवा से हिमगुप्पत्ता, आययन्ति माणुस्सं विग्ग लद्धं सुइ धम्मस्स दुल्लहा । जं सोचा पडिवजन्ति, तवं खन्तिमहिंसयं ॥ 8 ॥ 3 आहच्च सवगं लद्धुं सद्धा सोच्चा णेआउयं मग्गं, बहवे कयाइ उ । मणुस्सर्यं ॥ 7 ॥ परमदुल्लहा । परिभस्सई ॥ 9 ॥ सुई च लब्धुं सद्धं च वीरियं बहवे रायमाणा विणा य णं माणुसत्तंमि आयाओ, जो धम्मं सोच्च सद्दहे । तवस्सी वीरियं लधुं संबुडो निध्धुणे रयं ॥ 11 ॥ सोही उज्जुभूयस्स, धम्मो सुद्धस्स चिई । णिव्वाणं परमं जाइ, धयसित्तेव पावए ॥ 12 ॥ विचि कम्मुणो हेउं, जसं संचिणु खन्ति । पाढवं सरीरं हिच्चा, उड्टं पक्कमई दिसं ॥ 13 ॥ पुण दुल्लहं । पडिवज्जई ॥ 10 ॥ 17 कर्मणां तु प्रहान्याऽनुपूर्व्या कदाचिदेव । जीवाश्शुद्धिमनुप्राप्ताः आददते मनुष्यताम् ॥ 7 ॥ मानुष्यकं विग्रहं लब्ध्वापि, श्रुतिर्धर्मस्य दुर्ल । यच्छ्रुत्वा प्रतिपद्यन्ते तपः क्षान्तिमर्हिस्रताम् ॥8॥ आहत्य श्रवणं लब्ध्वापि श्रद्धा परमदुर्लभा । श्रुत्वा नैयायिकं मार्ग बहवः परिभ्रश्यन्ति, ॥ 9 ॥ श्रुतिं च लब्ध्वाऽपि श्रद्धां च वीर्यं पुनदुर्लभम् । बहवो रोचमाना अपिनै व (नो एतं ) प्रतिपद्यन्ते ॥10॥ मानुष्यत्वे आयातः यो धर्मं श्रुत्वा श्रद्धते । तपस्वी वीर्यं लब्ध्वा संवृतो निर्बुनोति रजः ॥11॥ शुद्वी ऋजुभूतस्य धर्मशुद्धस्य तिष्ठति । निर्वाणं परमं याति घृत रिक्त इव पावकः ॥12॥ वेविग्धि कर्मणो हेतुं यशस्सचिनु क्षान्त्या । पार्थिवं शरीरं हित्वा ऊ प्रक्रामति दिशम् ॥13॥ Page #31 -------------------------------------------------------------------------- ________________ अध्ययन. 3 फा फाक्क्क्क्क्क्क्क्क्क्क्क्क्क् विसालिसेहिं सीलेहि, जक्खा उत्त्रुत्त्रा। महासुक्का व दिपन्ता, मण्णन्ता अपुणच्चयं ॥ 14 ॥ अप्पिया देवकामा ण, काम्रूव्विउविन्नो। उड्ढे कप्पेसु चिट्ठन्ति, पुब्बा वाससया बहू ॥ 15 ॥ तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खए चुया। उवेन्ति माणुसं जोणि, से दसङ्गेऽभिजायए ॥ 16 ॥ खित्त वत्थु हिरण्णं च, पसवो दास-पोरुसं । चत्तारि कामख-धाणि, तत्थ से उववजई ॥ 17 ॥ मित्तवं नाइवं होइ, उच्चागोए य वण्णवं; अप्पायङ्के महापण्णे, अभिजाए जसो बले ॥ 18 ॥ भोचा माणुस्सए भोए, अप्पडिरूवे अहाउयं । पुचि विसुद्धसद्धम्मे, केवलं बोहि बुझिया ॥ 19 ॥ चौरङ्गं दुल्लह मच्चा, संजमं पडिवजिया; ' तवसा धुतकम्मसे, सिद्ध हवै सासए ॥ 20 ॥ त्ति बेमि ॥ तैयं चाउरङ्गिज्जे अज्झयणं सम्मत्तं ॥ 3 ॥ विसदृशैरशी यक्षा उत्तोताः। महाशुक्ला इव दीप्यमानाः मन्यमाना अपुनश्चयवम् ॥ 14 ॥ अर्पिता देवकामाः कामरूपविकरणाः ऊध कल्पेषु तिष्ठन्ति पूर्वाणि वर्षशतानि बहूनि ॥ 15 ॥ तत्र स्थित्वा यथा स्थानं यक्षा आयुःक्षये च्युताः । उपयन्ति मानुषीं योनि स दशाङ्गोऽभिजायते ॥ 16 ॥ क्षेत्र वास्तु हिरण्यं च पशवो दासाः पौरुषेयम् । चत्वारः कामस्कन्धाः तत्र स उपपद्यते ॥ 17 ॥ मित्रवान ज्ञातिमान् भवति उच्चैर्गोत्रश्च वर्णवान् । अल्पातको महाप्रज्ञः अभिजातो यशस्वी वली ॥ 18 ॥ मुक्त्वा मानुष्यकान् भोगान् अप्रतिरूपान् यथायुः । पूर्व विशुद्धसद्धर्मा केवलां बोधिं युधा ॥ 19 ॥ चतुरङ्गी दुर्लभां मचा संयमं प्रतिपय । तपसा धृतकौशः सिद्धो भवति शाश्वतः ॥ 20 ॥ इति ब्रामि ॥ Page #32 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. ॥ अथासंस्कृताख्यं चतुर्थमध्ययनम् ॥ असंखयं जीविय मा पमाए, जरोवणीयस्स हु णत्थि ताणं; एवं वियाणाहि जणे पमत्ते, किण्णू विहिंसा अजया गहिन्ति ॥ 1 ॥ जे पावकम्मेहि धणं मणूसा, समाययन्ती अमई गहाय; पहाय ते पास पयट्टिए णरे, वेराणुवद्धा णरयं उवेन्ति ॥ 2 ॥ तेणे जहा संधिमुहे गहीए, सम्मुणा किच्चै पावकारी; एवं पया पेच्च इहं च लोए, कडाण कम्माण ? ण मोक्खु अस्थि ॥ 3 ॥ संसारमावण्ण परस्स अट्ठा, साहारणं जं च करेइ कम्म; कम्मस्स ते तस्स उ वेयकाले, ण वन्धवा बन्धवयं उवेन्ति ॥ 4 ॥ वित्तेण ताणं ण लभे पमत्तो, इमम्मि लोए अदुवा परत्थः । दीवप्पणढे व अणन्तमोहे, णेयाउयं दद्रुमदछमेव ॥ 5 ॥ मुत्तेसु यावी पडिबुद्धजीवी, ण वीसससे पण्डिय आसुपण्णे; घोरा मुहत्ता अवलं सरीरं, भारण्डपक्खी व cara'ppamatto ॥ 6 // असंस्कृतं जीवितं मा प्रमादीः जरोपनीतस्य खलु नास्ति त्राणम् । एवं विजानीहि जनाः प्रमत्ताः किं नु विहिंसा अयता ग्रहीप्यन्ति ॥ 1 ॥ ये पापकर्मभिर्धनं मनुष्याः समाददते अमति गृहीत्वा । प्रहित्वा ते पश्य प्रवर्तितान् नरान् वैरानुबद्धो नरकमुपयन्ति ॥ 2 ॥ स्तेनो यथा सन्धिमुखे गृहीतः स्वकर्मणा कृत्यते पाप्कारी। एवं प्रजा प्रत्येह च लोके कृतानां कर्मणां न मोक्षोऽस्ति ॥ 3 ॥ संसारमापन्नः परस्यार्थ साधारणं यच्च करोति कर्म । कर्मणस्ते तस्य तु वेदकाले न वान्धवा बान्धवतापुपयन्ति ॥ 4 ॥ बिनेन वाणं न लभते प्रमत्तोऽस्मिल्लोकेऽथवा परत्र । प्रनटदीप इवानन्तमोहः नैयायिकं दृष्ट्वाऽदृष्ट्वेव । / 5 ॥ सुप्तेष्वपि प्रतिबुद्धजीवी न विश्वस्यात् पण्डित आशुप्रज्ञः । घोरा मुहूर्ता अबरं शरीरं भारण्डपक्षीव चराप्रमत्तः ॥ 6 ॥ Page #33 -------------------------------------------------------------------------- ________________ 20 अध्ययन 4 ने चरे पयाई परिसङ्कमाणो, जं किञ्चि पासं इह मण्णमाणोः लाभन्तरे जीवि वृहत्ता, पच्छा परिणाय मलावधंसी ॥ 7 ॥ छन्दं णिरोहेण उवेइ मोक्खं, आसे जहा सिकिखयवम्मधारी: पुव्वाइ वासाइ चरस्प्पमत्तो, तम्हा मुणी खिप्पमुवेह मोक्खं ॥ 8 ॥ स पुव्वमेवं ण लभेज पच्छा, एसोवमा सासयवाइयाणं: विसीदई सिढि आउयंमि, कालोवणीए सरीरस्त भेदे ॥ 9 ॥ खिपं ण सक्के विवेगमेउं, तम्हा समुट्ठाय पहाय कामे; समिच्च लोगं समया महेसी, अप्पाणरक्खी चरमप्पमत्तो ॥ 10 ॥ मुहुं मुहं मोहगुणे जयन्तं, अणेगरूवा समणं चरन्तं; फासा फुसन्ती असमञ्जसं च, ण तेसु भिक्खू मणसा पउस्से ॥ 11 ॥ मन्दा य फासा बहुलोहणिज्जा, तहप्पगारेसु मणं ण कुज्जा; क्विज काहं विणएज माणं, मायं ण सेवेज्ज पयहिज लोहं ॥ 12 ॥ चरेत् पदानि परिशङ्कमाणः यत्किञ्चित् पाशमिह मन्यमानः । लाभान्तरे जीवितं बृंहयित्वा पश्चात् परिज्ञाय मलापध्वंसी ॥7॥ छन्दोनिरोधेनोपैति मोक्षं अश्वो यथा शिक्षितो वर्मधारी । पूर्वाणि चराऽप्रमत्तः तस्मान्मुनिः क्षिप्रमुपैति मोक्षम् ॥8॥ स पूर्वमेवं न लभेत् पश्चात् एपमा शाश्वतवादिनाम् । विषीदति शिथिलयति आयुषि कालोपनीते शरीरस्य भेदे ॥9॥ क्षिप्रं न शक्नोति विवेकमेतुं तस्मात्समुत्थाय प्रहित्वा कामान् । समेत्य लोकं समतया महर्षी आत्मरक्षी चराऽप्रमतः ॥10॥ मुहुर्मुहुः मोहगुणान् जयन्तमनेकरूपाः श्रमणं चरन्तम् । स्पर्शाः स्पृशन्त्यसमंजसं च न तेषु भिक्षुः मनसा प्रदुष्येत् ॥ 11 ॥ मन्दाच स्पर्शा बहु लोभनीयाः तथाप्रकारेषु मनो न कुर्यात् । रक्षयेत् क्रोधं विनयेन्मानं मायां न सेवेत परित्यजेल्लोभम् । / 12 / / Page #34 -------------------------------------------------------------------------- ________________ उतराध्ययन सूत्र. अनन् जे संख्या तुच्छ परप्पवाई, ते पिज्जदोसाणुगया परज्झा; एते अहम्मे ति दुगुञ्छमाणो, कते गुणे जाव सरीरभेओ ॥ 13 ॥ त्ति बेमि ॥ 4 ॥ उत्थं असंखयज्झयणं सम्म 21. न्न्न्न् ॥ असंस्कृताख्यं च उर्थमध्ययनं समाप्तम् ॥ ये संस्कृतास्तुच्छपरप्रवादिनः ते प्रेमद्वेषानुगताः परवशाः । एते अधर्म इति जुगुप्समानः काक्षेद् गुणान् यावच्छरीरभेदः ॥ इति ब्रवीमि ॥ Page #35 -------------------------------------------------------------------------- ________________ 22 इन्निफकट ॥ अथाकाममरणाख्यं पञ्चममध्ययनम् ॥ अध्ययन 5 n {{ +++++++ अण्णवंसि महाहंसि, एगे तरति दुरुत्तरं ; तत्थ एगे महापण्णे, इमं पण्हमुदाहरे ॥ 1 ॥ संति य दुवे ठाणा, अक्खाया मारणन्तिया, अकाममरणं चेव, सकाममरणं तहा ॥ 2 ॥ बालाणं तु अकामं तु मरणं असई भवे, पंडियाणं सकामं तु, उवकासेण स भवे ॥ 3 ॥ तत्थिमं पढमं ठाणं, महावीरेण देखियं; कामगिद्धे जहा बाले, भिसं कूराईं कुव्वई ॥ 4 ॥ जे गिद्धे कामभोगेसु, एगे कूडाय गच्छइ; ण मे दिट्ठे परे लाए, चक्खदिट्ठा इमा रई ॥5॥ हत्यागया इमे कामा, कालिया जे अणागया; को जाणइ परे लोए, अत्थि वा णत्थि वा पुणे ॥ 6 ॥ जणेण सद्धि होक्खामि, ई वाले पग भई; काम - भोगाणुराणेणं, सं संपविजई ॥ 7 ॥ अर्णवे महौघ एकस्तरति दुरुत्तरम् । तत्रैको महाप्रज्ञः इमं प्रश्नमुदाहरेत् ॥ 1 ॥ स्तः इमे द्वे स्थाने आख्याते मारणान्तिके । अकाममरणं सकाममरणं तथा ॥2॥ बालानामकामं तु मरणमसकृद् भवेत् पण्डितानां सकामं तु उत्कर्पेण सकृद्भवेत् ॥3॥ तवेदं प्रथमं स्थानं महावीरेण देशितम् । कामगृद्वो यथा बालः भृरी क्रूराणि करोति ॥4॥ यो गृद्धः कामभोगेषु एकः कूटाय गच्छति । न मया दृष्टः परलोकः चतुष्टयं रतिः ॥5॥ हस्तागता इमे कामाः कालिका येनागताः । को जानाति परलोकः अस्ति वा नास्ति वा पुनः ॥6॥ जनेन सांधे भवन इति बालः प्रगल्भते । कामभोगानुरागेन क्लेशं सम्प्रतिपद्यते ॥7॥ Page #36 -------------------------------------------------------------------------- ________________ उचराध्ययन सत्र. क्क्क्क्क्क्क्क्क्क्माच्छाच्छाआआ तओ दण्डं समारभई, तसेसु थावरेसु य; अट्टाए अणट्ठाए, भूयगामं विहिंसइ ॥ 8 ॥ हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे; भूञ्जमाणे सुरं मंसं, 'सेयमेयं' ति मण्णई ॥ 9 ॥ कायसा वयसा मत्ते, वित्ते गिद्धे य इत्थिसु; दुहओ मलं संचिणइ, सिसुणागो व्व मट्टियं ॥ 10 ॥ तओ पुट्ठो आयङ्कोण गिलाणा परितप्पई; पभीओ परलोगस्स, कम्माणुप्पेही अप्पणी ॥ 11 ॥ सुया मे णरए ठाणा, असीलाणं च जा गई; घालाणं कूरकम्माणं, पगाढा जत्थ वेयणा ॥ 12 ॥ तत्थाववाइयं ठाणं जहा मे तमणुस्सुयं; आहाकम्मेहिं गच्छन्ता, सो पच्छा परितप्पई ॥ 13 ॥ जहा सागडिआ जाणं; समं हिच्चा महापह; विसमं मग्गमे इण्णा, अक्खभग्गम्मि सोयै ॥ 14 ॥ ततः स दण्ड समारभते त्रसेषु स्थावरेषु च । अर्शय चानाय भूतग्रामं विहिनस्ति ॥ 8 ॥ हिंस्रो बालो मृपावादी मायावान् पिशुनश्शछः । भुआनः सुरां मांसं श्रेयमेतदिति मन्यते ॥ 9 ॥ कायेन वचसा मत्तः वित्ते गृद्धश्च स्त्रीषु । द्विधा मलं संचिनोति शिशुनाग इव मृत्तिका ॥ 10 ॥ ततः स्पृष्ट आतङ्कन ग्लानः परितप्यते । प्रभीतः परलोकात् कर्मानुपश्यात्मनः ॥ 11 ॥ श्रुतानि मया नरके स्थानानि अशीलानां च या ग्तिः। बालानां क्रूरकर्मणां प्रगाढा यत्र वेदनाः ॥ 12 ॥ तत्रौपातिकं स्थानं यथा मया तदनुश्रुतम् । आधाकर्मभिः गच्छन् स पश्चात् परितप्यते ॥ 13 ॥ यथा शाकटिको जानन् समं हित्वा महापथम् । विषमं मार्गमवतीर्णः अक्क्षे भने शोचते ॥ 14 ॥ Page #37 -------------------------------------------------------------------------- ________________ 24 अध्ययन 5 च्छाक्काक्काकाअनाफाक्का एवं धम्मं विउक्कम्म, अहम्मं पडिवजिया; वाले मच्चुमुहं पत्ते, अक्खे भग्गे व सोयै ॥ 15 ॥ तओ से मरणन्तमि, बाले सन्तससई भया; अकाममरणं मरई, धुत्ते व कलिणा जिए ॥ 16 ॥ एयं अकाममरणं, बालाणं तु पवेइयं; एत्ते सकाममरणं, पण्डियाणं सुणेह मे ॥ 17 ॥ मरणं पि सपुण्णाणं, जहा मे तमणुस्सुयं; विप्पसण्णमणाधायं, संजयाणं वुसीमओ ॥ 18 ॥ ण इमं सव्वेसु भिक्खूसु, ण इमं सब्वेसु गारिसु; णाणासीला य अगारत्था, विसमसीला य भिक्खुणा ॥ 19 ॥ सन्ति एगेहि भिक्खूहि, गारत्था संजमुत्तरा; गारत्थेहि य सम्वेहि, साहवो संजमुत्तरा ॥ 20 ॥ चीराजिणं णिगिणिणं, जडी संधाडि मुंडिणं; एयाइंपि ण तायन्ति, दुस्सीलं परियागयं ॥ 21 ॥ एवं धर्म व्युत्क्रम्य अधर्म प्रतिपद्य । बालो मृत्युमुखं प्राप्तो अक्षे भग्न इव शोचति ॥ 15 ॥ ततस्स मरणान्ते बालस्संत्रस्यति भयात् । अकाममरणेन म्रियते धूर्त इव कलिना जितः ॥ 16 ॥ एतदकाममरणं बालानां तु प्रवेदितम् । इतस्सकाममरणम् , पण्डितानां श्रुणुत मे ॥ 17 ॥ मरणमपि स पुण्यानां यथा मे तदनुश्रतम् । विप्रसन्नमनाघातं संयतानां वश्यवताम् ॥ 18 ॥ नेदं सर्वेषु भिक्षुषु नेदं सर्वेष्वगारिषु । नानाशीलाश्चागारस्थाः विषमशीलाश्च भिक्षवः ॥ 19 ॥ सन्त्येकेभ्यो भिक्षुभ्यः अगारम्थास्सयमोत्तराः । अगारस्थेभ्यश्च सर्वेभ्यः साधवस्संयमोत्तराः ॥ 20 ॥ चिराजिनं नाग्न्यं जटित्वं संङ्घाटी मुण्डित्वम् । एतान्यपि न त्रायन्ते दुःशीलं पर्यायागतम् ॥ 21 ॥ Page #38 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. ंम् पिण्डोलए व्व दुस्सीलो, णरगाओ ण मुबई, भिक्खाए वा गिहत्थे वा, सुव्वए कमई दिवं ॥ 22 ॥ अगःरिसामाइयङ्गाणि, सड्ढी काएण फासए; पोस हैं दुहओ पाखं, एगरायं ण हावए ॥ 23 ॥ एवं सिक्खासमावण्णो, गिहिवासे वि सुव्वए । मुच्चई छवि - पव्वाओ, गच्छे जक्खसलोगयं ॥ 24 ॥ अह जे संबुडे भिक्खू, दोन्हमण्णतरे सिया । सव्वदुक्खपहीणे वा, देवे वावि महिटिए ॥ 25 ॥ उत्तराई विमोहाई, जुमन्ता 'णुपुव्वसो; समाइण्णाईं जक्खेर्हि, आवासाईं जसंसिणो ॥ 26 ॥ दीहाउया इड्ढिमंता, समिद्धा कामरूविणो; अहुणोववण्णसंकासा, भुजो अच्चिमा लिप्पभा ॥ 27 ॥ ताई ठाणाई गच्छन्ति, सिक्खित्ता संजमं तवं : भिक्खाए वा गिहित्थे वा, जे सन्ति परिनिव्वुडा ॥ 28 ॥ 25 पिण्डावलगोऽपि दुःशीलः नरकान्न मुच्यते । भिक्षुको वा गृहस्थो वा सुव्रतः क्रामति दिवम् ॥22॥ अगारिसामायिकाङ्गानि श्रद्धावान् कायेन पृशति । पौषधं द्वयोः पक्षयोः एकरात्रमपि न हापयति ॥ 23 ॥ एवं शिक्षा समापन्नो गृहवासेऽपि सुत्रतः । मुच्यते छवि पर्वतः गच्छेयक्षस लोकताम् ॥24॥ अथ यस्तो भिक्षुःद्वयोरेकतरः स्यात् । सर्वदुःखप्रहीगोवा देवो वापि महर्द्धिकः ॥ 25 ॥ उत्तरा विमोहा द्युतिमन्त अनुपूर्वतः । समाकीर्णा यक्षैरावासाः यशस्विनः ॥26॥ दीर्घायुषो दीप्ति (ऋद्धि) मन्तः समृद्धाः कामरूपिणः । अधुनत्पन्नसङ्काशाः भूयोऽर्चिमालिप्रभाः ॥27॥ तानि स्थानानि गच्छन्ति शिक्षित्वा संयमं तपः । मिक्षाको वा गृहस्थो वा ये सन्ति परिनिवृताः ॥28॥ 4 Page #39 -------------------------------------------------------------------------- ________________ . अध्ययन 5 नेहररुननननननेन्रनननिरुननि तेसिं सोच्चा सपुजाणं, संजयाणं वुसीमओ; ण संतसन्ति मरणन्ते, सीलमन्तो बहुस्सुया ॥ 29 ॥ तुलिया विसेसमादाय, दयाधम्मस्स खन्तिए; विप्पसीएज मेहावी, तहा भूएण अप्पणा ॥ 30 ॥ तओ काले abhippee, saiDhI तालिसमन्तिए; विणएज लोमहरिसं, भेयं देहस्स कंखए ॥ 31 ॥ अह कालम्मि संपत्ते, आघायाय समुस्सयं; सकाममरणं मरै, तिण्हमण्णयरं मुणि ॥ 32 ॥ त्ति बेमि ॥ पंचमं अकाममरणिज्ज अज्झयणं समत्तं ॥ 5 ॥ तेषां श्रुत्वा ससूज्यानां संयतानां वश्यवताम् । न संत्रस्यन्ति मरणान्ते शीलवन्तो बहु श्रुताः ॥ 29 ॥ तोलयित्वा विशेषमादाय दयाधर्मस्य भ्क्स्स्न्त्या। विप्रसीदेन्मेघावी तथा भूतेनात्मना ॥ 30 ॥ ततःकालेऽभिप्रेते श्रद्धावान् taadRsho'ntike। विनयेल्लोमहर्पम् भेदं देहस्य काक्षयेत् ॥ 31 ॥ अथ काले सम्प्राप्ते आधातयन् समुच्छ्रयम् । सकाममरणं म्रियते त्रयाणामन्यतरेण मुनिः ॥ 32 ॥ इति ब्रवीमि ॥ Page #40 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 655एने 66 ॥ अथ क्षुल्लकनिर्ग्रन्थीयाख्यं षष्ठमध्ययनम् ॥ NNN 94 न्न्न्न्न् 27 jAvanta'vijjA पुरिसा, सव्वे ते दुक्खसंभवा; लुप्पन्ति बहुसो मूढा, संसारम्मि अणन्त ॥ 1 ॥ समिक्ख पण्डिए तम्हा, पासजाईपहे बहु; अपणा सच्चमेसेज्जा, मेति भूसु कप्पए ॥ 2 ॥ माया पिया हुसा भाया, भज्जा पुत्ता य ओरसा; नालं ते मम ताणाय, लुप्पन्तस्स सकम्मूणा ॥ 3 ॥ एयम सपेहाए, पासे समियदंसणे; छिन्द गिर्द्धि सिणेहं च ण कसे पुव्वसंथवं ॥ 4 ॥ गवासं मणि- कुंडलं, पसवो दास - पोरुसं; सव्वमेयं चरत्ताणं, कामरुवी ( थावरं जंगमं चेव, धणं धणं उवक्खरं; पच्चमाणस्स कम्मेहि, णालं दुक्खाओ मोयणे ) भविस्ससि ॥ 5 ॥ यावन्तोऽविद्या पुरुषाः सर्वे ते दुःखसम्भवाः । लुप्यन्ते बहुशो मूहाः संसारेऽनन्तके ॥1॥ समीकक्ष्य पण्डितस्तस्मात् पाशजातिपथान् बहून् । आत्मना सत्यमेषयेत् मैत्रीं भूतेषु कल्पयेत् ॥2॥ माता पिता स्नुषा भ्राता भार्या पुत्राचौरसाः । नालं ते मम त्राणाय लुप्यमानस्य कर्मणा ॥3॥ एतदर्थं संप्रेक्षया पश्येत् समितदर्शनः । छिन्द्यात् गृद्धि स्नेहं च नैव काक्षेत् पूर्वसंस्तवम् ॥4॥ गवावं मणिकुण्डलं पशवो दासपौरुषम् । सर्वमेतत्यक्त्वा कामरूपी भविष्यसि ॥ 5 ॥ (स्थावरं जङ्गमं चैव धनं वान्यमुपस्कृतम् । पच्यमानस्य कर्मभिः नालं दुःखान्मोचने ) Page #41 -------------------------------------------------------------------------- ________________ adhyayana.6 reoneones cchaakkaar अज्जत्थं सव्वओ सव्वं, दिस्स पाणे पियायए । ण हणे पाणिणो पाणे, भय-वेराओ उवरए ॥ 6 ॥ आदाण णरयं दिस्स, णायएज तणामवि । दोगुंछी अप्पणो पाए, दिण्ण भुंजेन भोयण ॥ 7 ॥ इहमेगे उ मण्णन्ति, अप्पच्चक्खाय पावगं । आयरियं विदित्ता णं, सव्वदुक्खा विमुच्चई ॥ 8 ॥ भणन्ता अकरेन्ता य, बन्धमोक्खपइण्णिणो; वायाविरियमेत्तेणं, समासासेन्ति अप्पयं ॥ 9 ॥ ण चित्ता तायए भासा, कुओ विजाणुमासगं;? विसण्णा पावकम्मेहं, बाला पंडियमाणिणो ॥ 10 ॥ जे केइ सरीरे सत्ता, वण्णे रूवे य सव्वसो; मणसा काय वक्केण्णं, सव्वे ते दुक्खसंभवा ॥ 11 ॥ आवण्णा दीहमदाणं संसारम्मि अणन्तए; तम्हा सव्वदिसं पस्स अप्पमत्तो परिबए ॥ 12 ॥ अध्यात्मस्थं सर्वतस्सर्वं दृष्ट्वा प्राणान् प्रियदयान् । न हन्यात् प्राणिनां प्राणान् भयवैरादुपरतः ॥ 6 ॥ आदानं नरकं (दृष्ट्वा) नाददीत तृणमपि । जुगुप्सात्मनः पात्रे दत्तं भुनीत भोजनम् ॥ 7 ॥ इहैके तु मन्यन्ते अप्रत्याख्याय पापकम् । आर्य विदित्वा सर्वदुःखेभ्यो विमुच्यते ॥ 8 ॥ भगन्तोकुर्वन्तश्च बन्धमोक्षप्रतिज्ञावन्तः । वाग्बीर्थमात्रेण समाश्वासयन्त्वात्मानम् ॥ 9 ॥ न चित्रा त्रायते भाषा कुतो विद्यानुशासनम् । विषण्णाः पापकर्मसु बालाः पण्डितमानिनः ॥ 10 ॥ ये केचिच्छरीरे सक्ताः वर्णे रूपे च सर्वथा । मनसा कायवाक्येन सर्वे ते दुःखसम्भवाः ॥ 11 ॥ आपन्ना दीर्घमध्वानं संसारेऽनन्तके । तस्मात् सर्व दिशः पश्यन्नप्रमत्तः परिव्रजेः ॥ 12 ॥ Page #42 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सत्र. Pananer बहिया उट्ठमादाय, णावकंखे कयाइ वि; पुव्वकम्मखयट्ठाए, इमं देहं समुद्धरे ॥ 13 ॥ विविच्च कम्मुणो हेडं, कालकंखी परिव्वए; माय पिण्डस्स पाणस्स, कडं लक्ष्ण भक्खए ॥ 14 ॥ सण्णिहिं च ण कुवेजा, लेवमायाए संजए; पक्खी पत्तं समादाय, णिरवेक्खो परिवए ॥ 15 ॥ एसणासमिओ लज्जू, गामे अणियओ चरे; अप्पमत्तो पमत्तेहिं, पिण्डवायं गवेसए ॥ 16 ॥ एवं से उदाहु अणुत्तरनाणी अणुत्तरदंसी अणुत्तरणाणदंसणधरे अरह णायपुत्ते भगवं वेसालिए वियाहिए॥त्ति बेमि॥ ॥ 8 खुड्डागनियण्ठिजमज्झयणं समत्तं ॥ 6 ॥ बहिरूप्रमादाय नावकाक्षेत् कदाचिदपि । पूर्वकर्मक्षयार्थायेम देहं समुद्धरेत् ॥ 13 ॥ विविव्य कर्मणो हेतु कालकाङ्क्षी परिव्रजेः । मात्रां 'पण्डस्य पानस्य कृतं लब्ध्वा भक्षयेत् ॥ 14 ॥ निधि च न कुर्वीत लेपमात्रया संयतः । पक्क्षी (व) पत्रं समादाय निरपेक्षः परिव्रजेत् ॥ 15 ॥ एपणासमितो लज्जावान् ग्रामेनियतश्चरेत् । अप्रमतः प्रमत्तेभ्यो पिण्डपातं गवेषयेत् ॥ 16 ॥ एवं स उदाहुतवान् अनुत्तरज्ञान्यनुत्तरज्ञानदर्शनघरः अर्हन् ज्ञातपुत्रो भगवान् वैशालिको व्याख्याता ॥ इति ब्रवीमि ॥ 6 ॥ शुल्लकनिर्ग्रन्थीयाख्यमध्ययनं समाप्तम् ॥ Page #43 -------------------------------------------------------------------------- ________________ अध्ययन 7 ॥ अथोरभ्रियाख्यं सप्तममध्ययनम् ॥ जहाऽऽएसं समुदिस्स, कोइ पोसेज एलयं; ओदणं जवसं देजा, पोसेजा वि सयङ्गणे ॥ 1 ॥ तओ स पुढे परिवूढे, जायमेदे महोदरे; पीणिए विउले देहे, आएसं परिकङ्खए ॥ 2 ॥ जाव ण एइ आएसो, ताव जीवै सेदुही; अह पत्तंमि आएसे, सीसं छेतूण भुज्झई ॥ 3 ॥ जहा खलु से ओरब्भे, आएसाय समीहिए; एवं बाले अहम्मिट्टे, ईहै णिरयाउयं ॥ 4 ॥ हिंसे बाले मुसावाई, अद्धाणम्मि विलोवए; aNNa'dattahare तेणे, माई कण्हुहरे सढे ॥ 5 ॥ इत्थी विसयगिद्धे य महारम्भपरिग्गहे; भुञ्जमाणे सुरं मंसं, परिवूढे परंदमे ॥ 6 ॥ अयकक्करभोई य, तुन्दिले चिय लोहिए; आउयं णरए कङ्के, जहाऽऽएसं व एलए ॥ 7 ॥ यथाऽऽदेश समुद्दिश्य कश्चित् पोषयेदेलकम् । ओदनं यवसं दद्यात् पोषयेदपि स्वकाङ्गणे ॥ 1 ॥ ततस्स पुष्टः परिवृढः जातमेदा म्होद्र्ः। प्रीणिते विपुले देहे आदेश प्रतिकाङ्क्षति ॥ 2 ॥ यावन्नायात्यादेशो तावज्जीवति सो दुःखी । अथ प्राप्त आदेशे शिरश्छित्वा भुज्यते ॥ 3 ॥ यथा खलु स उरभ्रः आदेशार्थ स्मीहित्ः। वं बालोऽधर्मिष्ठ ईहते नरकायुष्कम् ॥ 4 ॥ हिंस्रो बालो मृषावादी अधनि विलोपकः । अन्याऽदत्तहरस्तेनः मायी कहणुहरश्शठः ॥ 5 ॥ स्त्री विषयगृद्धश्च महारम्भपरिग्रहः । भुझानः सुरां मांसं परिवृढः परन्दमः ॥ 6 ॥ अजकर्करभोजीच tundilshcitlohitH| आयुष्कं नरके काङ्क्षति यथाऽऽदेशमिवैडकः ॥ 7 ॥ Page #44 -------------------------------------------------------------------------- ________________ उतराध्ययन सूत्र. प्रय 31 आस आसणं सयणं जाणं, वित्तं कामे य भुंजिया 'दुस्साहडं धणं हिच्चा, बहुं संचिणिया रयं ॥ 8 ॥ तओ कम्मगुरू जन्तू, पच्चुप्पण्णपरायणे: अय व आगयास्सेसे, मरणन्तम्मि सोय ॥ 9 ॥ तओ आउपरिक्खाणे, चुया देहा विहिंसगाः आसुरियं दिसं बाला, गच्छेति अवसा तमं ॥ 10 ॥ जहा कागिणिए हेउं, सहस्सं हारए णरो; अपत्थं अम्बगं भोच्चा, राया रज्जं तु हारए ॥ 11 ॥ एवं माणुसगा कामा, देवकामाण अन्तिए, सहस्सगुणिया भुज्जो, आउं कामा य दिव्विया ॥ 12 ॥ अगवासाणौया जा सा पण्णवओ टी; जाणि जीयन्ति दुम्मेहा ऊणे वाससताउए ॥ 13 ॥ जहा य तिष्णि वणिया, मूलं घेत्तण णिग्गया: एगो त्थ लहए लाभ, एगो मूलेण आगओ ॥ 14 ॥ आसतं शयने यानं वित्ते कामान् भुक्वा । दुःसहतं धनं हित्वा बहु सञ्चित्य रजः ॥8॥ ततः कर्मगुरुर्जन्तुः प्रत्युत्पन्नपरायणः । अज इवागत आदेशे मरणान्ते शोचति ॥ 9 ॥ तत आयुषि परिक्क्षीणे च्युतदेहो विहिंसकः । असूर्यो दिशं वालो गच्छत्यवशस्तमः ॥10॥ यथा काकिण्या हेतोः सहस्रं हारयेन्नरः । अपथ्यमात्रकं भुक्त्वा राजा राज्यं तु हारयेत् ॥11॥ एवं मानुयकाः कामाः देवकामानामन्तिके । सहस्रगुणिता भूयः आयुःकामाश्च दिव्याः ॥12॥ अनेक वर्ष युतानि या सा प्रज्ञावतस्थितिः । यानि जीवन्ते दुर्मेधसः ऊने वर्षशतायुषि ॥13॥ यथा च त्रयो वणिजः मूलं गृहीत्वा निर्गताः । एकोऽत्र लभते लाभ एको मूलेनागतः ॥ 14 ॥ Page #45 -------------------------------------------------------------------------- ________________ अध्ययन 7 Puranamanenarananananeran एगो मूलं पि हारित्ता, आगओ तत्थ वाणिओ । ववहारे उवमा एसा, एवं धम्मे वियाणह ॥ 15 ॥ माणुसत्तं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, गरग-तिरिक्खत्तणं धुवं ॥ 16 ॥ दुहओ गई बालस्स, आवई वहमूलिया । देवत्तं माणुसत्तं च, जं जिए लोलयासढे ॥ 17 ॥ तओ जिए सई होइ, दुविहं दोग्गई गए । दुल्लहा तस्स उम्मग्गा, अद्धाए सुचिरादवि ॥ 18 ॥ एवं जियं संपेहाए, तुलिया बालं च पंडियं । मूलियं ते पविसन्ति, माणुसं जोणिमिन्ति जे ॥ 19 ॥ वेमायाहिं सिक्खाहिं, जे णरा गिहि-सुव्वया । उति माणुसं जोणि, कम्मसच्चा हु पाणिणो ॥ 20 ॥ जेसि तु विउला सिरक्खा, मूलयंते ऐच्छिया । सीलवन्ता सवीसेसा, अदीणा जन्ति देवयं ॥ 21 ॥ एको मूलमपि हारयित्वा आगतस्तत्र वणिक । व्यवहार उपमैषा एवं धर्म विजानीत ॥ 15 ॥ मानुषत्त्वं भवेन्मूलं लामो देवगतिभवेत् । मूलच्छेदेन जीवानां नरक तिर्यवत्वं ध्रुवम् ॥ 16 ॥ द्विधा गतिर्बालस्यापतति वधमूलिका । देवत्वं मानुषत्वं च यज्जितो लोलताशठः ॥ 17 ॥ ततो जितस्सदा भवति विविधां दुर्गतिं गतः । दुर्लभा तस्योन्मजा काले सुचिरादपि ॥ 18 ॥ एवं जितं संप्रेक्ष्य तोलयित्वा बालं च पडितम् । मौलिक ते प्रवेशयन्ति मानुषीं योनिमायान्ति ये ॥ 19 ॥ विमात्रामिश्शिक्षामिः ये नरा गृहिसुव्र्ताः। उपयन्ति मानुर्षी योनि कर्मसत्याः खलु प्राणिनः ॥ 20 ॥ केषां तु विपुला शिषक्षा मौलिक तेऽतिक्रान्ताः । शीलवन्तस्सविशेषाः अदीना यान्ति दैवतम् ॥ 21 ॥ Page #46 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. फ्फ्चाआआआआआआ 33 ककद. एवमदीणवं भिक अगारिं च वियाणिया । कहं णु जिच्चमेलिक्खं, जिच्चमाणो ण संविदे ॥ 22 ॥ जहा कुसग्गे उदगं, समुद्देण समं मिणे । एवं माणुस्सगा कामा, देवकामाण अंतिए ॥ 23 ॥ कुसग्गमित्ता इमे कामा, सण्णिरुद्धम्मि आउए । कस्स हेउं पुरेकाउं, जोगक्खेमं ण संविदे ॥ 24 ॥ इह कामाऽणियट्टस्स, अत्तटे अवरज्झइ । सुच्चा णेयाउयं मग्गं, जं भुजो परिभस्सई ॥ 25 ॥ इह कामणियट्टस्स, अत्त? णावरज्झई । पूतिदेहणिरोहेणं, भवे देवेत्ति मे सुयं ॥ 26 ॥ ईढी जुई जसो वण्णो, आउं सुहमणुत्तरं । भुजो जत्थ मणुस्सेसु, तत्थ से उववजई ॥ 27 ॥ वालस्त पस्स बालतं, अहम्मं पडिवजिया । चिच्चा धम्मं अहम्मिटे, णरए सूववजई ॥ 28 ॥ एवमदीनवन्तं भिक्षुमगारिणं च विज्ञाय । कथं नु जीयेतेदृक्षं जीयमानो न संवित्त ॥ 22 ॥ यथा कुशाग्र उदकं समुमुद्रेण समं मिनुयात् । एवं मानुष्यकाः देवकामानामन्तिके ॥ 23 ॥ कुशाग्रमात्रा इमे कामाः संनिरूद्धे आयुषि । कस्य हेतुं पुरस्कृत्य योगक्षेमं न संवित्ते ॥ 24 ॥ इह kAma'nivRttasyAtmArtho'parAdhyati / श्रुत्वा नैयायिक मार्ग यत् भूयः परिभ्रश्यति ॥ 25 ॥ इह कामेभ्यः निवृत्तस्यात्मार्थो नापराध्यति । पूतिदेहनिरोधेन भवे देव इति मया श्रुतम् ॥ 26 ॥ ऋद्विद्युतियशोवर्णः आयुस्सुखमनुत्तरम् । भूयो येषु मनुष्येषु तत्राथोत्पद्यते ॥ 27 ॥ बालस्य पश्य बालत्वं अधर्म प्रतिपद्या त्यक्त्वा धर्ममधर्मिष्ठः नरकेषुपपद्यते ॥ 28 ॥ Page #47 -------------------------------------------------------------------------- ________________ 34 अध्ययन 7 सव्वधम्माणुवत्तिणो । धीरस्स पस्स धीरत्तं चिच्चा अधम्मं घम्मिट्टे, देवेसु उववज्जई ॥ 29 ॥ तुलिया णं बालभावं, अबालं चैव पण्डिए । चहऊण बालभावं, अवालं सेवए मुणि ॥ 30 ॥ त्ति बेमि ॥ ॥ 7 ॥ सत्तर्म एलइज्झमज्झयणं समयं ॥ धीरस्य पश्य धीरत्वं सर्वधर्मानुवर्तिनः । त्यक्त्वाऽधर्मं धर्मिष्ठः देवेषूपपद्यते ॥29॥ तोलयित्वा बालभावं, अबालं चैष पण्डितः । त्यक्त्वा बालभावं, अबालत्वं सेवते मुनिः ॥30॥ इति प्रवीमि ॥ Page #48 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. नर्नमन्ननेरुनननरस् ॥ अथ कापिलीयाख्यमष्टममध्ययनम् ॥ अधुवे असास यम्मी, संसारम्मि दुक्खपौराए । किं णाम होज तं कम्मयं, जेणाहं दोग्गई ण ग्च्छेजा?॥1॥ विजहित्तु पुव्वसंजोगं, ण सिणेहं कहिंचि कुव्वेजा । असिणेह सिणेहकरेहिं, दोस-पओसेहि मुच्चए भिक्खू ॥ 2 ॥ तो नाण-दसण-समग्गो, हियनिस्सेसाए य सव्वजीवाणं । तेसि विमोक्खणटाए, भासई मुणिवरो विगयमोहो ॥ 3 ॥ सव्वं गंथं कलहं च, विप्पजहे तहाविहं भिक्खू । सव्वेसु कामजाएसु, पासमाणो ण लिप्पई ताई ॥ 4 ॥ भोगामिसदोसविसण्णे, हियणिस्मेयसबुद्धिवोच्चत्थे, बाले य मन्दिए मूढे, बजूइ मच्छिया व खेलम्मि ॥ 5 ॥ दुपरिच्चया इमे कामा, णो सुजहा अधीरपुरिसेहिं; अह सन्ति सुब्बया साहू , जे तरन्ति अतरं वणिया व ॥ 6 ॥ अध्रुवे अशाश्वते संसारे दुःख्प्र्चुरे। किं नाम भवेत्तत्कर्मकं येनाहं दुर्गतिं न गच्छेयम् ॥ 1 ॥ विहाय पूर्वसंयोग न स्नेहं क्वचित्कुर्वीत । अस्नेहस्स्नेहकरेषु दोषपदैर्मुच्यते भिक्षुः ॥ 2 ॥ ततो ज्ञानदर्शनसमग्रो हितनिःश्रेयसे च सर्वजीवानाम् । तेषां विमोक्षणार्थाय भाषते मुनिवरो विगतमोहः ॥ 3 ॥ सर्व ग्रन्थं कलहं च विप्रजह्यात्तथाविधं भिक्षुः । सर्वेषु कामजातेषु प्रेक्षमाणो न लिप्यते त्रायी ॥ 4 ॥ भागामिपदोपविपण्णो hitniHshreysbuddhiviprystH| मृढो बध्यते मक्षिकेत्र श्लेष्मणि ॥ 5 ॥ दुष्परित्यजा इमे कामा नैव सुत्यजा अधीरपुरुषैः । अथ सन्ति सुव्रतास्साधवो ये तरन्त्यतरं वणिज इव ॥ 6 ॥ Page #49 -------------------------------------------------------------------------- ________________ अध्ययन 8 माया कार् - 1 OG समणा मु एगे वदमाणा, पाणवहं मिया अजाणता । मंदा णिरयं गच्छन्ति पावियाहिं दिट्ठीहिं ॥ 7 ॥ ण हु पाणवहं अगुजाणे, मुच्चेज कयाइ सव्वदुक्खाणं । एवमायरिएहि मक्खायं, जेहिं इमो साहुधम्मो पण्णत्तो ॥ 8 ॥ पाणे य णाइवाएजा, से समियत्ति बुच्चई ताई । तओ से पावयं कम्म, णिज्जाइ उदगं व थलाओ ॥ 9 ॥ जगणिस्सिएहिं भूएहिं, तसणामेहिं थावरेहि च । णो तेसिमारभे दण्डं, मणसा वयसा कायसा चेव ॥ 10 ॥ सुद्धेसणा उ णच्चा णं, तत्थ ठवेज्ज भिक्खू अप्पाणं । जायाए घासमेसेज्जा, रसगिद्धे ण सिया भिक्खाए ॥ 11 ॥ पंताणि चेव सेवेज्जा, सीयपिंडं पुराणकुम्मासं । अदु वक्कसं पुलागं वा, जपणट्ठाए णिसेवए मंथु ॥ 12 ॥ जे लक्खणं च सुविणं च, अङ्गविजं च जे पउब्जेंति । ण हु ते समगा वुचंति, एवं आयरिएहिं अखायं ॥ 13 ॥ श्रमगा क्यमे वरमानाः प्राणत्रय मृगा अजानन्तः । मन्दा नरकं गच्छन्ति बालाः पापिकाभिदृष्टिभिः ॥ 7 ॥ नैव प्राणवधमनुजानन्मुच्येत क्दाचित्स्र्व्दुःखैः। एवमायराख्यातं यैरयं साधुधर्मः प्रज्ञप्तः ॥ 8 ॥ प्राणांश्च नातिपातयेत् स समित इत्युच्यते त्रायी। ततोऽथ पापकं कर्म निर्यात्युदकमिव स्थलात् ॥ 9 ॥ जगनिश्रितेषु भूतेषु त्रसनामसु स्थावरेषु च । नैव तेष्वारभेद्दण्डं मनसा वचसा कायेन चैत्र ॥ 10 ॥ शुद्धेपणास्तु ज्ञात्वा नु तत्र स्थापयेत् भिक्षुरात्मानम् । यात्रायै ग्रासमेषयेद् रसगृद्धो न स्यात् भिक्षादः ॥ 11 / / प्रान्तानि चैच सेवेत शीतपिण्डं पुराणकुल्माष । अथवा बुक्कसं पुलाकं वा यापनार्थ निषेवेत मन्थु ॥ 12 ॥ ये लक्षणं च स्वप्नं चाङ्गविद्यां च ये प्रयुञ्जते । न हु ते श्रमणा उच्यन्ने एवमार्यैराख्यातम् ॥ 13 ॥ Page #50 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. इह जीवियं अणियमेत्ता, पन्भट्ठा समाहिजोएहिं । ते कामभोगरस गिद्धा, उववज्र्ज्जति आसुरे काए ॥ 14 ॥ तत्तोऽवि य उब्वट्टित्ता, संसारं बहुं अणुपरिति । बहुकम्मलेवलित्ताणं, बोही होइ सुदुल्लाहा तेसिं ॥ 15 ॥ कसिणंपि जो इमं लोयं, पडिपुण्णं दलेज्ज इक्कस्स । तेणावि से ण संतुस्से, ई दुप्पूरए इमे आया ॥ 16 ॥ जहा लाहो तहा लोहो, लाहा लोहो दोमास कयं कज्जं, कोडीए वि ण णो रखखसी गिज्जेजा, गंडवच्छासु जाओ पुरिसं पलोभित्ता, खेरंति जहा व दासेहिं ॥ 18 ॥ णारीसु णो पगिज्जेज्जा, इत्थी विष्पजहे अणगारे । धम्मं च पेस णच्चा, तत्थ ठविन भिक्खु अप्पानं ॥ 19 ॥ णेगचित्तासु । पवड्ढइ । णिट्टियं ॥ 17 ॥ 37 इह जीवितमनियम्य प्रास्समाधियोगेभ्यः । ते काम मोगरसगृद्धा उपपद्यन्ते आसुरे काये ॥ 14 ॥ ततोऽपि चोत्य संसारं बहुमनुपरियन्ति । बहुकर्मलेपलिप्तानां बोधिर्भवति सुदुर्लभा तेषाम् ॥15॥ कृतमपि य इमं लोकं प्रतिपूर्ण दद्यादेकस्मै । तेनापि स्वं न सन्तुष्येदिति दुष्टरोऽयमात्मा ॥16॥ यथा लाभस्तथा लोभो लाभाल्लोभः प्रवर्धते । द्विमाषकृतं कार्य कोट्यापि न निष्ठितम् ॥17॥ न राक्षसीषु गृध्येत् गण्डवक्षस्स्वनेकचित्तासु । याः पुरुषं प्रलोभ्य क्रीडन्ति यथैव दासः ॥ 18 ॥ नारीषु न प्रगृद्धयेत् स्त्री विप्रजहोऽनगारः । धर्मं च पेशलं ज्ञात्वा तत्र स्थापयेत् भिक्षुरात्मानम् ॥19॥ Page #51 -------------------------------------------------------------------------- ________________ adhyayana. 8 Manner ii esa dhamme अक्खाइ, कविलेणं च विसुद्धपण्णेणं । तरिहिंति जे उ काहिति, तेहिं आराहिया दुवे लोगु॥20॥ ति बेमि॥ ॥ अहम काविलीयमज्झयण समत्तं ॥ 8 ॥ New - - इत्येष धर्म आख्यातः कपिलेन च विशुद्धप्रज्ञेन । तरिष्यन्ति तैराराधितौ धौ लोकौ ॥ 20 ॥ इति ब्रवीमि ॥ Page #52 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. मेन्टकट इन्ने ॥ अथ नमिप्रव्रज्याख्यं नवममध्ययनम् ॥ चऊण देवलोगाओ, उववण्णो माणुसम्मि लोगंमि । वसंतमोहणिजो, सरई पौराणियं जाई ॥ 1 ॥ धम्मे । राया ॥ 2 ॥ जाईं सरितु भयवं रुहसंबुद्धो अणुत्तरे पुत्तं ठवित्त रज्जे, अभिणिक्खमई णमी सो देवलोगसरिसे, अंतेउरवरगओ वरे भोए । भुञ्जित्तु णमी राया, बुद्धो भोगे परिच्चयई ॥ 3 ॥ मिहिलं सपुरजणवयं, बलमोरोहं च परियणं सव्वं । चिच्चा अभिणिक्खंतो, एगंतमहिट्टिओ भयवं ॥ 4 ॥ कोलाहलगभूतं, आसी मिहिलाए पव्वयंतम्मि । अस्या रायरिसिम्मि, णमिंमि अभिणिक्खमंतम्मि ॥ 5 ॥ अन्भुट्टिय रायरिसिं, पव्वज्जाठाणमुत्तमं । सक्को माहणरूवेणं. इमं वणव्व ॥ 6 ॥ 39 च्युत्वा देवलोकादुत्पन्नो मानुषे लोके । उपशान्तमोहनीयस्स्मरति पौराणिकीं जातिम् ॥ 1 ॥ जाति स्मृत्वा भगवान् स्वयं संबुद्धोऽनुत्तरे धर्मे । पुत्रं स्थापयित्वा राज्येऽभिनिष्क्रामति नमी राजा ॥2॥ स देवलोकसदृशान्तःपुरवरागतः वरान् भोगान् । भुक्त्वा नमी राजा बुद्धो भोगान् परित्यजति ॥3॥ मिथिला सुपुरजनपदां बलमवरोधं च परिजनं सर्वम् । त्यक्त्वाऽभिनिष्क्रान्त एकान्तमधिष्ठितो भगवान् ॥4॥ कोलाहलकभूतमासीमिथिलायां प्रव्रजति । तदा राजर्षइअउ नमावभिनिष्कामति ॥ 5 ॥ अभ्युत्थितं राजर्षि प्रव्रज्यास्थान उत्तमे । शक्रो माहनरुपेणेदं वचनमब्रवीत् ॥6॥ 1 Page #53 -------------------------------------------------------------------------- ________________ 40 अध्ययन 9 किं णु भो अब मिहिलाए, कोलाहलगसंकुला । सुच्चन्ति दारुणा सद्दा, पासासु गिहेसु य ? ॥ 7 ॥ म णिसामित्ता, उकारणचोर्3अओ । तओ णमी रायरिसी, देविन्दं इणमब्बवी ॥ 8 ॥ मिहिलाए चेहए वच्छे, सीयच्छाए मणोरमे । पत्त - पुण्फ - फलोवेए, बहूणं बहूणं बहूगुणे सया ॥ 9 ॥ वाएण हीरमाणमि, चेयंमि मणोरमे । दुहिया असरणा अत्ता, एए कंदंति भो ? खगा ॥ 10 ॥ एमई णिसामित्ता, उकारणचोहओ । तओ गर्मि रायरिसिं, देविन्दो इणमब्बवी ॥ 11 ॥ डजूइ मन्दिरं । णं णावपिक्खह ॥ 12 एस अग्गी य वाऊ य, एवं भयवं अन्तेउरंतेणं, कीस एमई णितामित्ता. तओ णमी रायरिसी. देविन्दं करणचोआ । इणमव्चवी ॥ 13 ॥ मोफत किं नु भो अद्य मिथिलायां कोलाहलसङ्कुलाः । श्रूयन्ते दारुणा शब्दाः प्रासादेषु गृहेषु च ॥7॥ एनमर्थं निशम्य हेतुकारणचोदितः । ततो नमी राजर्षिदेवेन्द्रमिदमब्रवीत् ॥8॥ मिथिलायां चैत्यवृक्षे शीतच्छाये मनोरमे । पत्रपुष्पफलेओपेते बहूनां बहुगुणे सदा ॥ 9 ॥ बातेन ह्रियमाणे चैत्ये मनोरमे । दुःखिता अशरणा आर्त्ता एते क्रन्दन्ति खगाः ॥10॥ एनमर्थ निशम्य हेतुकारणचादितः । ततेओ नर्मि राजर्षि देवेन्द्र इदमत्रवीत् ॥11॥ एष अग्निश्व चैत मन्दिरम् । भगवन् अन्तःपुरान्तं कस्मान्ना प्रेक्षसे ॥ 12 ॥ एनमर्थं निशम्य हेतुकार्न्न्चेओदित्ः। तेते। नमी रजर्षिः देवेन्द्रमिदमब्रवीद् ॥13॥ Page #54 -------------------------------------------------------------------------- ________________ उत्तराभ्पयन मंत्र. ननन् सुहं वसामो जीवामो, जेसि मो णत्यि किंचणं । मिहिलाए डज्जमाणीए, ण मे डज्जइ किंचणं ॥ 14 ॥ चत्तपुत्तकलत्तस्म, णिव्वावारस्स भिक्खुणो । पियं ण विजई किंचि, अप्पियं पि ण विजई ॥ 15 ॥ बहु खु मुणिणो भई, अणगारस्स भिक्खुणो । सव्वओ विप्पमुक्कस्स, एगन्तमणुपस्सओ ॥ 16 ॥ एयम, णिसामित्ता, हेउकार्न्न्चोइओ। तओ णमि रायरिसिं. देविन्दो इणमब्बवी ॥ 17 ॥ पागारं कारैत्ता णं, गोपुरट्टालगाणि य । उस्सूलए सयग्धीय, तओ गच्छसि खत्तिया ॥ 18 ॥ एयमढें णिसामित्ता, हेउकार्न्न्चोइओ। तओ णमी रायरिसी, देविन्दं इणमब्बवी ॥ 19 ॥ सद्ध णरि किच्चा, तवसंवरमग्गलं । खन्ति णिउणपागारं, तिगुत्तं दुप्पघंसयं ॥ 20 ॥ सुखं वसामो जीवामो येषामस्माकं नास्ति किञ्चन । मिथिलायां दह्यमानायां न मे दह्यते किञ्चन ॥ 14 ॥ त्यक्तपुत्रकलत्रस्य निर्व्यापारस्य भिक्स्सोः। प्रियं न विद्यते किश्चिदप्रियमपि न विद्यते ॥ 15 ॥ बहु खलु मुनेर्भद्रमनगारस्य भिक्षोः । सर्वतो विप्रमुक्तस्यैकान्तमनुपश्यतः ॥ 16 ॥ एनमर्थं निशम्य हेतुकारणचोदितः । ततो नमि राजर्षि देवेन्द्र इदमब्रवीत् ॥ 19 ॥ प्राकारं कारयित्वा नु गोपुराट्टालकानि c। खातिकाश्शतघ्न्यश्च ततो गच्छ क्षत्रिय ॥ 18 ॥ एनमर्थं निशम्य हेतुकारणचोदितः ततो नमीराजर्षिदेवेन्द्रमिदमब्रवीत ॥ 19 ॥ श्रद्धां च नगरीं कृत्वा तपस्संवरमर्गलाम् । शान्ति निपुणप्राकारं त्रिगुप्तं दुष्प्रधर्षकम् ॥ 20 ॥ Page #55 -------------------------------------------------------------------------- ________________ 42 L अध्ययन 9 रन्स्रनमननेनेननननननेनेर्. घणुं परक्कम किचा, जीवं च ईरियं स्या। धीं च केयणं किच्चा, सच्चेणं पलिमन्थए ॥ 21 ॥ तवनारायजुत्तेणं, भत्तणं कम्मकंचुयं । मुणी विगयसंगामो, भवाओ परिमुच्चई ॥ 22 ॥ एयमढें णिसामित्ता, हेउकार्न्न्चोइओ। तओ णमि रायरिसी, देविन्दा इणमब्बवी ॥ 23 ॥ पासाए कारैत्ता णं, वद्धमाणगिहाणि य । वालग्गपोइयाओ य, तओ गच्छसि खत्तिया ॥ 24 ॥ एयमटुंणिसामित्ता, हेउकार्न्न्चोईओ। तओ णमी रायरिसी, देविन्दं इणमब्बवी ॥ 25 ॥ संसयं खलु सो कुणई, जो मग्गे कुणई घरं । जत्थेव गंतुमिच्छेन्जा, तत्थ कुविज सासयं ॥ 26 ॥ एयमटुं णिसामित्ता, हेउकार्न्न्चोइओ। तओ णमि रायरिसिं, देविन्दो इणमब्बवी ॥ 27 ॥ धनुः पराक्रमं कृत्वा जीवा चेर्यां सदा । धृति च केतनं कृत्वा सत्येन परिमन्थयेत् ॥ 21 ॥ तपोनाराचयुक्तंन भित्त्वा कर्मकञ्चकम् । मुनिर्विगतसङ्ग्रामो भवात्परिमुच्यते ॥ 22 ॥ एनमर्थ निशम्य हेतुकार्न्न्चोदित्ः। ततो नर्मि राजर्षि देवेन्द्र इदमब्रवीत् ॥ 23 ॥ प्रासादान कारयित्वा नु वर्धमानगृहाणि च । वलभीश्च (कारयित्वा) ततो गच्छ क्षत्रिय ॥ 24 ॥ एनमर्थं निशम्य हेतुकारणचोदितः । ततो नमी राजर्षिर्देवेन्द्रमिदमब्रवीत् ॥ 25 ॥ संशयः खलु स कुरुते यो मार्गे कुरुते गृहम् । यत्रैव गन्तुमिच्छेत्तत्र कुर्वीत शाश्वतम् ॥ 26 ॥ एनमर्थं निशम्य हेतुकार्न्न्चोदित्ः। ततो नमि राजर्षि देवेन्द्र इदमनचीत् ॥ 27 ॥ Page #56 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र - चाय्क् आमोसे लोमहारे य, गंठिभेए य तक्करे । णगरस्स खेमं काऊण, तओ गच्छसि खत्तिया ॥ 20 ॥ एयम, णिसामित्ता, हेउकार्न्न्चोइओ। तओ णमि रायरिसिं, देविन्दो इणमब्बवी ॥ 29 ॥ असैं तु मणुस्सेहि, मिच्छादण्डो पुण्जी। अकारिणोऽत्थ बज्झन्ति, मुच्चई कारओ जणो ॥ 30 ॥ एयमढें णिसामित्ता, हेउकार्न्न्चोइओ। तओ णमि रायरिसिं, देविन्दो इणमब्बवी ॥ 31 ॥ जे केइ पत्थिवा तुम्भं, णाऽऽणमन्ति न्न्राहिवा। वसे ते ठावैत्ताणं, तओ गच्छसि खत्तिया ॥ 32 ॥ एयम8 णिसामित्ता, हेउकार्न्न्चोइओ। तओ णमी रायरिसी, देविन्दं इणमव्ववी ॥ 33 ॥ जो सहस्सं सहस्साणं, संगामे दुजए जिणे । एगं जिणेज अप्पाणं, एस से परमो जओ ॥ 34 ॥ आमोषेषु लोमहारेषु च ग्रन्थिभेदेषु । नगरस्य क्षेमं कृत्वा ततो गच्छ क्षत्रिय ॥ 28 ॥ एनमर्थ निशम्य हेतुकार्न्न्चोदित्ः। ततो नमी राजर्पिदेवेन्द्रमिदमब्रवीत् ॥ 29 ॥ असकृत्त मनुष्यैमिथ्यादण्डः प्रयुज्यते । अकारिणोऽत्र बध्यन्ते मुच्यते कारको जनः ॥ 30 ॥ एनमर्थ निशम्य हेतुकार्न्न्चोदित्ः। ततो नमी राजर्षिदेवेन्द्रमिदमब्रवीत् ॥ 31 ॥ ये केचित् पार्थिवाः तुभ्यं न आनमन्ति नराधिप ! वशे तान् स्थापयित्वा ततो गच्छ क्षत्रिय ! ॥ 32 ॥ एनमर्थ निशम्य हेतुकारणचोदितः । ततो नमी राजर्षिर्दवेन्द्रमिदमब्रवीत् ॥ 33 ॥ यस्सहस्रं सहस्राणाम् संग्रामे दुर्जये जयेत् । एक जयेदात्मानमेपस्तस्य परमो जयः ॥ 34 / / Page #57 -------------------------------------------------------------------------- ________________ य अप्पाणमेव जुज्झाहि, किं ते जुज्झेण बज्झओ । अप्पाणमेव अप्पाणं, जैत्ता सुमेह ॥ 35 ॥ पंचिन्दियाणि कोहं, माणं मायं दुज्जयं चेव अप्पाणं, सव्वमप्पे एयम णिसामित्ता, तओ गर्मि रायरिसिं, देविन्दो अध्ययन 8 तहेव लोहं च । जिए जियं ॥ 36 ॥ हेउकारणचोइओ । इणमब्बवी ॥ 37 ॥ समण - माहणे । गच्छसि खत्तिया ॥ 38 ॥ जैत्ता विउणे जण्णे, भोइत्ता दा भोच्चा य जट्टा य, तओ एयम णिसामित्ता, तओ णमी कारणचोइओ । इणमब्बवी ॥ 39 ॥ रायरिसी, देविन्दं जो सहस्सं सहस्साणं, मासे मासे तसावि संजमो सेओ, अदिन्तस्स वि गवं दए । किंचणं ॥ 40 ॥ कारणचोइओ । एम णिसामित्ता, तओ णमि रायरिसिं, देविन्दो इणमन्ववी ॥ 42 ॥ आत्मना युध्यस्व किं ते युध्धेन बाह्यतः । आत्मनैवात्मानं जित्वा सुखमेवते ॥35॥ पञ्चेन्द्रियाणि क्रोधा मानो माया तथैव लोभश्च दुर्जयश्चैवात्मा सर्वमात्मनि जिते जितम् ॥ 36 ॥ नमर्थ निशम्य हेतुकारणचोदितः । ततो नमिं राजर्षि देवेन्द्र इदमब्रवीत् ॥37॥ याजथित्वा विपुलान् यज्ञान् भोजयित्वा श्रमणब्राह्मणान् । दत्वा मुक्त्वा चेष्ट्वा च ततो गच्छ क्षत्रिय ॥38॥ एनमर्थं निशम्य हेतुकारणचोदितः । ततो नमी राजर्षिर्देवेन्द्रमिदमब्रवीत् ॥ 39 ॥ सहस्रं सहस्राणाम्मासे मासे गवां दद्यात् । तस्यापि संयमः श्रेयान् अददतोऽपि किञ्चन ॥40॥ नमर्थं निशम्य हेतुकारणचोदितः । ततो नर्मि राजर्षि देवेन्द्र इदमब्रवीत् ॥ 41 ॥ Page #58 -------------------------------------------------------------------------- ________________ उपराभ्ययन patra. tomoololloo. घोरासमं चैत्ता णं, अण्णं पत्थेसि आसमं । इहेव पोसहरओ, भवाहि मणुयाहिवा ? ॥ 42 ॥ एयम, णिसामित्ता, हेउकार्न्न्चोइओ। तओ णमी रायरिसी, देविन्दं इणमब्बवी ॥ 43 ॥ मासे मासे तु जो बालो, कुसग्गेण तु भुंजए । ण सो सुक्खायधम्मस्स, कलं अग्धै सोलसि ॥ 44 ॥ एयमद्रं णिसामित्ता, हेउकार्न्न्चोइओ। तओ णमि रायरिसी, देविन्दो इणमब्बवी ॥ 45 ॥ हिरण्ण सुवणं मणि-मुत्तं, कंसं दूसं च वाहणं । कोसं वहावैत्ताणं, तओ गच्छसि खत्तिया ॥ 46 ॥ एयमढें णिसामिता, हेउकार्न्न्चोइओ। तओ णमी रायरिसी, देविन्दं इणमब्भवी ॥ 47 ॥ सुवण्णरुप्पस्स उ पव्वया भवे, सिया हु केलाससमा अस्ण्ख्या। णरस्स लुद्धस्स ण तेहि किंचि, इच्छा हु आगाससमा अणन्तिया ॥ 48 ॥ घोराश्रमं त्यक्त्वान्यत् प्राशयसे आश्रमम् । इहैव पौषधरतो भव मनुजाधिप! ॥ 42 ॥ एनमर्थ निशम्य हेतुकारणचोदितः । ततो नमी राजर्षिः देवेन्द्रमिदमब्रवीत् ॥ 43 ॥ मासे मासे तु यो बालो कुशाग्रेण तु भुङ्क्ते । न सः स्वाख्यातधर्मणः कलामति षोडशी ॥ 44 ॥ एनमर्थ निशम्य हेतुकारणचोदितः । ततो नर्मि राजर्षि देवेन्द्र इदमब्रवीत् ॥ 45 ॥ हिरण्यं सुवर्ण मणिमुक्तं कांस्यं च वाहनम् । कोषं च वर्धयित्वा ततो गच्छ क्षत्रिय ॥ 46 ॥ एनमर्थ निखम्य हेतुकारणचोदितः । ततो नमी राजर्षिः देवेन्द्रमिदमब्रवीत् ॥ 47 ॥ सुवर्णरूप्यस्य तु पर्वता भवेयुस्स्याद्धि कैलाससमा असंख्यकाः, नरस्य लुब्धस्य न तैः किश्चिदिच्छा हु आकाससमा अनन्तिका ॥ 48 ॥ Page #59 -------------------------------------------------------------------------- ________________ 46 पुढवी साली जवा चेव, हिरणं पडिपुण्णं णालमेगस्स, ई विज्जा तवं चरे ॥ 49 ॥ पसुभिस्सह । अध्ययन. द एम णिसामित्ता, तओ णमिं रायरिसिं, देविन्दो अच्छेरयमब्भुदए, भोए चयसि असन्ते कामे पत्थेसि, संकप्पेण हेउकारणचोइओ । . इणमब्बवी ॥ 50 ॥ पत्थिवा । विष्णसि ॥ 51 ॥ पृथ्वी शाली ॥49 ॥ एयमटू णिसामित्ता, उकारणचोइओ । ओ मी रायरसी, देविन्दं इणमब्बवी ॥ 52 ॥ आसीविसोवमा । णन्ति दुग्गई ॥ 53 ॥ सल्लं कामा विसं कामा, कामा कामे य पत्थमाणा, अकामा अहे वयै कोहेणं, माणेणं अहमा गई । माया गैपडिग्धाओ, लोभाओ दुहओ भयं ॥ 54 ॥ अवौजूइऊण माहणरूवं, विउरूविऊण ईदत्तं । वन्द अभित्थुणन्तो, इमाहि महराहि वम्मूर्हि ॥ 55 ॥ वाचैव हिरण्यं पशुभिस्सह । प्रतिपूर्ण नालमेकस्येति विदित्वा तपचरेत् निशम्य तुकारणचोदितः । ततो नर्मि राजर्षि देवेन्द्र इदमब्रवीत् ॥ 50 ॥ आश्चर्यमद्भुतकान् भोगांस्त्यजसि पार्थिव ! / असतः कामान्प्रार्थयसे सङ्कल्पेन विहन्यसे ॥ 51 ॥ एनमर्थं निशम्य हेतु कारणचोदितः ततो नमी राजर्विदेवेन्द्रमिदमब्रवीत् ॥52॥ शल्यं कामाः विषं कामाः कामा आशीविषोपमाः । कामान् प्रार्थयमाना अकामा यान्ति दुर्गतिम् ॥ 53 ॥ रत् अर्च् क्रोधेन मानेनाधमा गतिः । मायया गतिप्रतिघातो लोभात् द्विधा भयम् ॥54 ॥ अपो ब्राह्मणरूपं विकृत्येन्द्रत्वं । वन्दत अभिष्टुवन्न । मिघुराभिर्वाग्भिः ॥55॥ Page #60 -------------------------------------------------------------------------- ________________ उत्तराभ्ययन सत्र. 47 अहो! ते णिजिओ कोहो, अहो! माणो प्राजिओ। अहो! ते णिरक्किया माया, अहो! लोभो वसीकओ ॥ 56 ॥ अहो! ते अज्जवं साहु, अहो ! ते साहु मद्दवं । अहो! ते उत्तमा खन्ती, अहो ! ते मुत्ति उत्तमा ॥ 57 ॥ इहं सि उत्तमो भन्ते, पेच्चा होहिसि उत्तमो । लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि णीरओ ॥ 50 ॥ एवं अभित्थुणन्ता, रायरिसी उत्तमाए सद्धाए । पायाहिणं करेन्ता, पुणो पुणो वन्दई सक्को ॥ 59 ॥ तो वन्दिऊण पाए, चक्कसलक्खणे मुणिवरस्स । आगासेणुप्पइओ, ललिय-चवल-कुण्डलतिरीडी ॥ 6 ॥ णमी णमेइ अप्पाणं, सक्खं सक्केण चाइओ। चइऊण गेहं वैदेही, सामण्णे पज्जुवट्ठिओ ॥ 61 ॥ अहो त्वया निर्जितः क्रोधोऽहो मानः पराजितः । अहो त्वया निराकृता मायाऽहो लोभी वशीकृतः ॥ 56 ॥ अहो त आर्जवं साधु अहो ते साधु मार्दवम् । अहो त उत्तमा shaantirhe। ते मुक्तिरुत्तमा ॥ 57 ॥ इहास्युत्तमा भगवन् प्रेत्य भविष्यस्युत्तमः । लोकोत्तममुत्तमं स्थानं सिद्धिं गच्छसि नीरजाः ॥ 58 ॥ एवमभिष्टुवराजर्षिमुत्तमया श्रद्धया । प्रदक्षिणां कुर्वन्पुनःपुनो वन्दते शक्रः ॥ 59 ॥ ततो वन्दित्वा पादौ चक्राङ्कुशलक्षणौ मुनिवरस्य आकाशेनोत्पतितो ललितचपलकुण्डलकिरीटी ॥ 60 ॥ नमिनमयत्वात्मानं साक्षाच्छक्रेण चोदितः । त्वक्त्वा गृहं वैदेही श्रामण्ये पर्युपस्थितः ॥ 6 ॥ Page #61 -------------------------------------------------------------------------- ________________ 6 * अध्ययन 7 एवं करेन्ति संबुद्धा, पंडिया पवियक्खणा । विणियन्ति भोगे, जहा से णमी रायरिसि ॥ 62 ॥ त्ति बेमि ॥ ॥ नवमं नमिपवआअज्झयणं समतं ॥ 9 ॥ एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः । विनिवर्तन्ते भोगेम्या यथा स नमी राजर्षिः ॥ 62 ॥ इति ब्रवीमि ॥ 9 ॥ नमिप्रव्रज्याध्ययनं समाप्तम् ॥ Page #62 -------------------------------------------------------------------------- ________________ 49 उत्तराभ्ययन सत्र. नननन् ननननननन ॥ अथ द्रुमपत्रकाख्यं दशममध्ययनम् ॥ दुमपत्तए पण्डुयए जहा, णिवडै रायगणाण अच्चए; एवं मणुयाण जीवियं, समयं गोयम ! मा पमायए ॥ 1 ॥ कुसग्गे जह ओसबिन्दुए, थोवं चिट्ठइ लम्बमाणए; एवं मणुयाण जीवियं, समयं गोयम ! मा पमायए ॥ 2 ॥ ई इत्तरियम्मि आउए, जीवियए बहुपच्चवायए; विहुणाहि रयं पुरे कडं, समय गोयम ! मा पमायए ॥ 3 ॥ दुल्लहे खलु माणुसे भवे, चिरकालेण वि सम्बपाणिण; गाढा य विवाग कम्मुणो, समयं गोयम ! मा पायए ॥ 4 ॥ पुढविकायमैगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम ! मा पमायए ॥ 4 ॥ आउक्कायमैगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम ! मा पमायए ॥ 6 ॥ द्रमपत्रकं पाण्डुरकं यथा निपतति रात्रिगणानामतिक्रमे । एवम्मनुजानां जीवितं समय गौतम ! मा प्रमादीः ॥ 1 ॥ कुशाग्रे यशाऽवश्यायविन्दुकस्स्ताकं तिष्ठति लम्बमानकः । एवम्मनुजाः जीवितं समयं गौतम ! मा प्रमादीः ॥ 2 ॥ इतीत्वरआयुषि जीवितके बहुप्रत्यवाये ! विधुनी हि रजःपुराकृतं समयं गौतम ! मा प्रमादीः ॥ 3 ॥ दुर्लभः खलु मानुषो भवश्चिरकालेनापि सर्वप्राणिनाम् । गाढाश्च विपाकाः कर्मणां समयं गौतम ! मा प्र्मादीः॥4॥ पृथ्वीकायमतिगत उत्कर्षतो जीवस्तु संवसेत् । कालं संख्यातीतं समयं गौतम ! मा प्रमादीः ॥ 5 ॥ अप्कायमतिगत उत्कर्षतो जीवस्तु संवसेत् । कालं संख्यातीतं समयं गौतम ! मा प्रमादीः ॥ 6 ॥ Page #63 -------------------------------------------------------------------------- ________________ 50 अध्ययन 10 ननेनननननेननननन ननेनेरन् तेउकायमैगओ, उक्कोसं जीवो... उ संबसे । कालं संखाईयं, समयं गोयम ! मा पमायए ॥ 7 ॥ वाउक्कायमैगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समय गोयम ! मा पमायए ॥ 8 ॥ वणस्सैकायमैगओ, उक्कोसं जीवो उ संवसे । कालमणन्त-दुरन्तं, समय गोयम ! मा पमायए ॥ 9 ॥ बेइन्दियकायमैगओ, उक्कोस जीवो उ संवसे । कालं संखिजसण्णियं समयं गोयम ! मा पमायए ॥ 10 ॥ तेइन्दियकायमैगओ, उक्कोसं जीवो उ संवसे । कालं संखिजसण्णिय, समय गोयम ! मा पमायए ॥ 11 ॥ चौरिन्दियकायमैगओ, उक्कोसं जीवो उ संदसे । कालं संखिजसणियं, समयं गोयम मा पमायए ॥ 12 ॥ पंचिदियक यमैगओ, उक्कोसं जीवो u sNvse। satta'bhavaggahaNe, समयं गोयम ! मा पमायए ॥ 13 ॥ तैजस्कायमतिगत उत्कर्षतो जीवस्तु संवसेत् । कालं संख्यातीतं समयं गौतम ! मा प्रमादीः ॥ 6 ॥ तैजस्कायमतिगत उत्कर्षतो जीवस्तु संवसेत् । कालं संख्यातीतं समयं गौतम ! मा प्रमादीः ॥ 7 ॥ वायुकायमतिगत उत्कर्षतो जीवस्तु संवसेत् । कालं संख्यातीतं समयं गौतम ! मा प्रमादीः ॥ 8 ॥ वनस्पतिकायमतिगत उत्कृष्टतो जीवस्तु संवसेत् । कालमनन्तं दुरन्तं समयं गौतम ! मा प्रमादीः ॥ 9 ॥ द्वीन्द्रियकायमतिगत उत्कर्षतो जीवस्तु संवसेत् । कालं सङ्ख्येयसज्ञितं समयं गौतम ! मा प्रमादीः ॥ 10 ॥ त्रीन्द्रियकायमतिगत उत्कर्षतो जीवस्तु संवसेत् । कालं सङ्ख्येयसञ्चितं गौतम ! मा प्रमादीः ॥ 11 ॥ चतुरिन्द्रियकायमतिगत उत्कर्षतो जीवस्तु संवसेत् कालं सङ्ख्येयसञ्जित समयं गौतम ! मा प्रमादीः ॥ 12 ॥ पञ्चेन्द्रियकायमतिगत उत्कृष्टतो जीवस्तु संवसेत् । सप्ताष्टभवग्रहणं समयं गौतम ! मा प्रमादीः ॥ 13 ॥ Page #64 -------------------------------------------------------------------------- ________________ 51 उत्तराध्ययन patra. nehenoranareneneranneerna deve Neraie ya gao, उक्कोसं जीवो उ संवसे । इक्केक्कभवग्गहणे समां गोयम ! मा पमायए ॥ 14 ॥ एवं भवसंसारे, संसरै सुहासुहेहिं कम्मेहिं; जीवो पमायबहुलो, समयं गोयम ! मा पमायए ॥ 15 ॥ लध्धूण वि माणुसत्तणं, आरिअत्तं पुणरावि दुल्लहं । वहवे दसुया मिलेक्खुया, समयं गोयम ! मा पमायए ॥ 16 ॥ लध्धूण वि आरियत्तणं, अहीणपंचिंदियता हु दुल्लहा । विगलिन्दियता हु दीसई, समयं गोयम ! मा पमायए ॥ 17 ॥ अहीणपंचिंदियत्तपि, से लहे उत्तमधम्मसुई हु दुल्लहा । कुतिथिणिसेवए जणे, समय गोयम ! मा पमायए ॥ 18 ॥ लध्धूण वि उत्तमं सुई, सद्दहणा पुणरावि दुल्लहा । मिच्छत्तणिसेवए जणे, समयं गोयम ! मा पमायए ॥ 19 ॥ धम्म पि हु सद्दहंतया, दुल्लहया कारण फास्या। इह कामगुणेहिं मुच्छिया. समयं गोयम ! मा पमायए ॥ 20 ॥ देवान् नैरयिकांश्च गत उत्कृष्टतो जीवस्तु संवसेत् । एकैकभवग्रहण समयं गौतम ! मा प्रमादीः ॥ 14 ॥ एवं भवसंसारे संसरन्ति शुभाशुभैः कर्मभिः । जीवः प्रमाद बहुल: समयं गौतम ! मा प्रमादीः ॥ 15 ॥ लब्ध्वापि मानुष्यत्वमार्यत्वं पुनरपि दुर्लभम् । बहवो दस्यवो म्लेच्छाः समयं गौतम ! मा प्रमादीः ॥ 16 ॥ लब्ध्वाप्यार्यत्वमहीनपञ्चेन्द्रियता हु दुर्लभा । विकलेन्द्रियता हु दृश्यन्ते समयं गौतम ! मा प्रमादीः ॥ 17 ॥ अहीनपञ्चेन्द्रियत्वमपि स लभेदुत्तमधर्मश्रुतिः हु दुर्लभा । कुतीर्थिनिसेवको जनः समयं गौतम ! मा प्रमादीः ॥ 18 ॥ लब्ध्वाप्युत्तमां श्रुति श्रद्धानं पुनरपि दुर्लभा ! मिथ्यात्वनिसेवको जनः समयं गौतम ! मा प्रमादीः ॥ 19 ॥ धर्म श्रदधतोपि हु दुर्लभा कायस्पर्शना । इह कामगुणैः मूछिताः गौतम ! मा प्रमादीः ॥ 20 ॥ Page #65 -------------------------------------------------------------------------- ________________ 52 अध्ययन 10 परिजूरै ते सरीरयं, केसा पण्डुरया हवन्ति ते । से सोयबले य हायई, समयं गोयम ! मा पमायए ॥ 21 ॥ परिजूरई ते सरीरयं, केसा पण्डुरया हवन्ति ते । से चक्खुब य हायई, समयं गोयम ! मा पमायए ॥ 22 ॥ परिजूर ते सरीरयं, केसा पण्डुरया हवन्ति ते । से धाणवले य हायई, समयं गोयम ! मा पमायए ॥23॥ परिजूरह ते सरीरयं, केसा पण्डुरया हवन्ति ते । से जिन्भवले य हायई, समयं गोयम ! मा पमायए ॥ 24 ॥ परिजूर ते सरीरयं, केसा पण्डुरया हवन्ति ते । से फासबले य हायई, समयं गोयम ! मा पमाय ॥ 25 ॥ परिजूर ते सरीर, केसा पण्डुरया हवन्ति ते । से सव्वबले य हायई, समयं गोयम ! मा पमायए ॥ 26 ॥ अरई गण्डं विसूइया, आयका विविध फुसन्ति ते । fares विद्धंस ते सरीरयं समयं गोयम ! मा पमाय ॥ 27 ॥ परिजीर्यति ते शरीरकं केशाः पाण्डुराव भवन्ति ते । तत् श्रोत्रबलं च हीयते समयं गौतम ! मा प्रमादीः ॥21॥ परिजीयेते ते शरीरकं केशाः पाण्डुराश्च भवन्ति ते । तच्चक्षुर्बलं च हीयते समयं गौतम ! मा प्रमादीः ॥22॥ परिजीर्यते ते शरीरकं केशाः पाण्डुराश्च भवन्ति ते । तत् प्राणबलं च हीयते समयं गौतम ! मा प्रमादीः ॥24॥ परिजीयते ते शरीरकं केशाः पाण्डुराश्च भवन्ति ते । तद्रसनवलं च हीयते समयं गौतम ! मा प्रमादीः ॥25॥ परिजीयते ते शरीरकं केशाःपाण्डुराश्च भवन्ति ते । तत् सर्वबलं च हीयते समयं गोतम ! मा प्रमादीः ॥26॥ अरतिः गडुविसूचिका आतङ्काः विविधाः स्पर्शन्ति ते विपतति विध्वस्यते ते शरीरकं समयं गौतम ! मा प्रमादीः ॥27॥ Page #66 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. वोच्छिन्द सिणेहमणो, कुमुयं सारइयं व पाणियं । से सव्वसिणेहवज्जिए, समयं गोयम ! मा पमायए ॥ 28 ॥ चिच्चा ण धणं च भारियं, पव्वइओ हि सि अणगारिथं । मावन्तं पुणो वि आविए, समयं गोयम ! मा पमायए ॥ 29 ॥ अवौज्जिय मित्तबन्धवं विउलं चेव धणोहसंचयं । मा तं वीयं गवेसए, समर्थ गोयम मा पमायए ॥30॥ ण हु जिणे अज दिस्सई, बहुमाइ दिस्सर मग्गदेखिअइ । संपइ णेयाउए पहे, समयं गोयम ! मा पमायए ॥ 31 ॥ अवसोहियकण्टगापहं, ओइण्णो सि पह महालयं । गच्छसि मग्गं विसोहिया, समयं गोयम ! मा पमायए ॥ 32 ॥ अवले जह भारवाहए, मा मग्गे विसमेऽवगाहिया । पच्छा पच्छाणुतावए, समय गोयम् ! मा पमायए ॥ 33 ॥ तिष्णो h सि अण्णवं महं किं पुण चिट्ठसि तीरमागओ । अभितर पारं गमित्तए, समयं गोयम ! मा पमाय ॥ 34 ॥ 2 53 व्युच्छिन्द्वि स्नेहमात्मनः कुमुदं शारदमिव पानीयम् । अथ सर्व स्नेहवर्जितः समयं गौतम ! मा प्रमादीः ॥28॥ त्यक्त्वा धनं च भार्या प्रत्रजितो यसि अनगारिताम् । मा वान्तं पुनरप्यापिच समयं गौतम ! मा प्रमादीः ॥30॥ नैव जिनोऽय दृश्यते बहुमतः दृश्यते मार्गदेशकः । सम्प्रति नैयायिके पथि समयं गौतम ! मा प्रमादीः ॥31॥ अशोध्य कण्टकपथमवतीर्णोऽसि पन्थानं महालयम् । गच्छसि मार्ग विशोध्य समयं गौतम ! मा प्रमादीः ॥32॥ अबलो यथा भारवाहकः मा मार्ग विषमवगाह्य । पश्चादनुतापः समयं गौतम । मा प्रमादीः ॥33॥ तीर्ण एवासि अत्रं महान्तं किं पुनः तिष्ठसि तीरमागतः । अभित्वर पारं गन्तुं समयं गौतम ! मा प्रभावीः ॥34॥ Page #67 -------------------------------------------------------------------------- ________________ 55 अध्ययन 10 आन्ननोरमनेनननेननननननरेनेन् अकलेवरसेणिमूस्सिया, सिद्धिं गोयम लोय (च) गच्छसि; खेमं च सिवं अणुत्तरं, समयं गोयम ! मा पमायए ॥ 35 ॥ बुद्ध परिणिध्वुडे चरे, गाम गए णगरे व स्ण्जे। सन्तिमग्गं च बूहए, समयं गोयम ! मा पमायए ॥ 36 ॥ बुद्धस्स णिसम्म भासियं, सुकहियमपओवाहियं । रागं दोसं च छिन्दिया, सिद्धिगई गए गोयमे ॥ 37 ॥ ति बेमि॥ ॥ दसमं दुमपत्तयज्झयो सम्मत्तं ॥ 10 ॥ अकलेवरश्रेणिमुत्सृतां सिद्धि गोतम ! लोकं च गच्छसि । क्षेमं च शिवमनुत्तरं समयं गौतम ! मा प्रमादीः ॥ 35 ॥ बुद्धः परिनिवृतश्चरेः ग्रामे गतो नगरे वा संयतः । शान्तिमार्ग च बृहयेः समयं गौतम ! मा प्रमादीः ॥ 36 ॥ बुद्धस्य निशम्य भाषितं सुकथितमर्थपदोपशोमितं । राग द्वेषं च छित्वा सिद्धिगतिं गतो गौतमः ॥ 37 ॥ इति ब्रवीमि ॥ Page #68 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र ॥ अथ बहुश्रुतपूजाख्यमेकादशमध्ययनम् ॥ संजोगा विप्पमुक्तकस्स, अणगारस्स भिक्खुन्नो। आयारं पाउकरिस्सामि, आणुपुब्धि सुणेह मे ॥ 1 ॥ जे यावि होइ णिविज्जे, थधे लुध्धे अणिग्गहे । अभिक्खणं उल्लवई, अविणीए अबहुस्सुए ॥ 2 ॥ अह पंचहिं ठाणेहिं, जेहिं सिक्खा ण लभई । थम्भा 1 कोहा 2 पमाएणं 3, रोगेणाऽऽलस्सएण य 4-5 ॥ 3 ॥ ऐ अहिं ठाणेहिं, सिक्खासीले त्ति वुचई । . अहस्सिरे 1 सया दन्ते 2, ण य मम्ममुदाहरे 3 ॥ 4 ॥ "णासीले. 4 :ण विसीले 5, ण सिया ऐलोलुए 6 / - अकोहणे. 7 सच्चरए 5, सिक्खासीले त्ति वुच्चई ॥ 5 ॥ अह चउद्दसहि ठाणेहिं, बट्टमाणे उ स्ण्जे। अविणीए बुच्चई सो u, णिवाणं च ण गच्छइ ॥ 6 ॥ संयोगाद्धिप्रमुक्तस्यानगारस्य भिक्स्सोः। आचारं प्रादुष्करिष्याम्यानुपूर्व्या श्रुणुत मे ॥ 1 ॥ यश्चापि भवति निर्विद्यः स्तब्धो लुब्धोऽनिग्रहः । अभिक्षणमुल्लपत्यविनीतोऽबहुश्रतः । / 2 / / अथ पञ्चभिहस्थानः शिक्षा न लभ्यते । स्तम्भात्योधात्प्रमादेन रोगेणालस्येन च ॥ 3 ॥ अथाष्टमिस्त्याने शिक्षाशील इत्युच्यते । अहसिता सदा दान्तो न च मोदाहरेत् ॥ 4 ॥ नाशीला न विशीलो न स्यादतिलोलुपः । अक्रोधनस्सत्यरतरिशक्षाशील इत्युच्यते ॥ 5 ॥ अथ च दशमु स्थानेषु वर्तमानस्तु संयतः । अविनीत उच्यते स तु निर्वाणं च न गच्छति ॥ 6 / / Page #69 -------------------------------------------------------------------------- ________________ 56 अध्ययन. 11 सफल अभिक्खणं कोही 1 भवै, पबन्धं च पकुव्वै 2 / मित्तिजामणो वमै 3, सुयं लघूण मज्जइ 4 ॥ 7 ॥ अवि पावपरिक्खेवी 5, अवि मित्तेसु कुप्पई 6 / सुप्पियस्सावि मित्तस्स, रहे भासह पावयं 7 ॥ 8 ॥ पइण्णवाई 8 दुहिले 9, थध्ये 10 लुध्ये 11 अणिग्गहे 12 / असंविभागी 13 अचियत्ते 14, अविणीए त्ति वुच्चई ॥ 9 ॥ अह पण्णरसहि ठाणेहि, सुविणीए ति बुच्चई । णीयावित्ती 1 अचवले 2, अमाई 3 अकुऊहले 4 ॥ 10 ॥ अपं चाहिक्खिव 5, पबंधं च ण कुव्वै 6 / मित्तिज्जमाणो भयई 7, सुयं लभ्धुं ण मजर्3a 8 ॥ 11 ॥ णय पावपरिक्खेवी 9, ण य मिते अप्पियस्सावि मित्तस्स, रहे कल्लाण सुकुप्पर्3a 10 / 11, भासई ॥ 12 ॥ कलह-डमरवज्जए 12, बुध्धे अभिजाइगे । हिरिमं पडिसंलीणे, सुविणीए ति बुच्चई ॥ 13 ॥ अभिक्ष्णं क्रोधी भवति प्रबन्धं च प्रकुरुते । मित्रीय्यमाणोऽपि वमति श्रुतं लब्ध्वा माद्यति ॥7॥ अपि पापपरिक्षेप्यपि मित्रेभ्यः कुप्यति । सुप्रियस्यापि मित्रस्य रहसि भाषते पापकम् ॥8॥ प्रकीर्णवादी द्रोग्धा स्तब्धोऽनिग्रहः । असंविभाग्यप्रीतिकरोऽविनीत इत्युज्यते ॥9॥ अथ पञ्चदशमिस्स्थानैस्तुविनीत इत्युच्यते । नीचवर्त्य चपलो माग्यकुतूहलः ॥ 10॥ अल्पं चाधिक्षिपति प्रबधं च न कुर्वति । मित्रीय्यमाणो भजते श्रुतं लब्ध्वा न माद्यति ॥ 11 ॥ न च पापरिक्षेपी न च मित्रेभ्यः कुप्यति । अप्रियस्यापि मित्रस्य रहसि कल्याणं भाषते ॥ 12 ॥ कलहडमरवर्जको बुद्धोऽभिजातगः । हीमान्प्रतिसंलीनम्मुविनीत इत्युच्यते ॥ 13 ॥ Page #70 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. च्छाक्फाआआआआआक्क्क्क्क् वसे गुरुकुले णिच्चं, जोगवं उवहाणवं । पियंकरे पियवाई, से सिक्खं लडुमरिहै ॥ 14 ॥ जहासखम्मि पयं णिहियं, दुहओ वि विरायई । एवं बहुस्सुए भिक्खू , धम्मो कित्ती तहा सुयं ॥ 15 ॥ जहा से कम्बोयाणं, आइण्णे कंथए सिया । आसे जवेण पवरे, एवं हवै बहुस्सुए ॥ 16 ॥ जहाऽऽइण्ण समारूढे, सूरे दढपरक्कमे । उभओ णंदिघोसेणं, एवं हवै बहुस्सुए ॥ 17 ॥ जहा करेणुपरिकिण्णे, कुञ्जरे सट्ठिहायणे । बलवन्ते अप्पडिहए, एवं हवै बहुस्सुए ॥ 18 ॥ जहा से तिक्खसिगे, जायक्खन्धे विरायई । वसहे जूहाहिवई, एवं हवै वहुस्सुए ॥ 19 ॥ जहा से tikkhada'Dhe. उदग्गे दुप्पहंसए । सीहे मियाण पवरे, एवं हवै बहुस्सुए ॥ 20 ॥ वसे गुरुकुले नित्यं योगवानुपधानवान् । प्रियङ्करः प्रियंवादी स शिक्षा लब्बुमर्हति ॥ 14 ॥ यथा शङ्ख पयो निहितं द्वाभ्यामपि विराजते । एवं बहुश्रते भिक्षी या. ॥ 15 ॥ यथा स काम्बोजानामाकीर्णः कन्थकस्म्यात् । अश्वो जवेन प्रवरः एवं भवति बहुश्रतः ॥ 16 ॥ यथाऽऽकीर्णसमारुतःशूगे दृढपराक्रमः । उभयतो नन्दिघोषेनैवं भवति बहुश्रतः ॥ 17 ॥ यथा करेणुपरिकीर्णः कुञ्जरप्पष्टिहायनः । बलवानप्रतिहत एवं भवति बहुश्रुतः ॥ 18 ॥ यथा स तीक्ष्णशृङ्गो जातस्कन्धो विराजते । वृपभो यूथाधिपतिरेवं भवति बहुश्राः ॥ 19 ॥ यथा स तीक्ष्णदंष्ट उदग्रः दुष्प्रधर्षकः । सिंहो मृगानां प्रवर एवं भवति बहुश्रुतः ॥ 20 ॥ Page #71 -------------------------------------------------------------------------- ________________ 58 " 126 अध्ययन 11 सङ्घ चक्क गदाधरे । जहा से वासुदेवे, अप्पसिहयबले जोहे, एवं हवर्3a बहुस्सुए ॥ 21 ॥ जहा से चाइरन्ते, चक्कवट्टी चोदसरयणाहिवई, एवं हवै महिड्दिए । जहा से सहरसक्खे, वज्रपाणी सक्खे देवाहिवई, एवं हवै बहुस्सु ॥ 22 ॥ पुरन्दरे । बहुस्सुए ॥ 23 ॥ दिवायरे । बहुस्सुए ॥ 24 ॥ जहा से तिमिरविद्धंसे, उत्तिट्टंते जलन्ते इव तेएणं, एवं हवै जहा से उडुवई चन्दे णक्खत्तपरिवारिए । पडिपुणे पुण्णमासीए, एवं हवै बहुस्सु ॥ 25 ॥ जहा से सामाइयागं, कोट्टागारे णाणाधण्णपडिपुण्णे, एवं हवर्3a सुरक्खिए । बहुस्सुए ॥ 26 ॥ जहा सा दुमाण पत्ररा, जम्बू नाम अणाढियस्स देवस्स एवं हवर्3a सुदंसणा । बहुस्सुए ॥27॥ यथा स वासुदेवशङ्खचक्रगदाधरः । अप्रतिहतबलोयोध एवं भवति बहुश्रुतः ॥ 21 ॥ यथा स चतुरन्तश्चक्रवर्ती महर्द्धिकः । चतुर्दशरत्नाधिपतिरेवं भवति बहुश्रुतः ॥22॥ यथा स सहस्राक्षो बज्रपाणिः पुरन्दरः । शक्रो देवाधिपतिरेवं भवति बहुश्रुतः ॥23॥ यथा स तिमिर विध्वंस उत्तिष्ठन् दिवाकरः । ज्वलन्निव तेजमैवं भवति बहुश्रुतः ॥24॥ यथा स उडुपतिश्चन्द्रो नक्षत्रपरिवारितः । प्रतिपूर्णः पौर्णमास्यामेवं भवमि बहुश्रुतः ॥25॥ यथा स सामाजिकानां कोष्टागारस्सुरक्षितः । नानाधान्यप्रतिपूर्ण एवं भवति बहुश्रुतः ॥26॥ यथा सा द्रुमाणां प्रवराः जम्बु नामसुदर्शना । अनाडतस्य देवस्यैवं भवति बश्रुतः ॥27॥ Page #72 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. HK जहा सा णईण पवरा, सलिला सागरंगमा । सीया णीलवन्तपवहा, एवं हवै बहुस्सुए ॥28॥ जहा से णगाण पवरे, सुमहं मंदरे गिरी । णाणोसहिपज लिए, एवं हवै बहुस्सुए ॥ 29 ॥ जहा से सयंभूरमणे, उदही अक्खओदए । णाणारयणपडिपुण्णे, एवं हवै बहुस्सुए ॥ 30 ॥ 59 समुद्दगम्भीरसमा दुरासना. अचक्किया केणै दुप्पहंसया । सुस्म पुण्णा विउलस्स ताइणो; खवित्त कम्मं गइमुत्तमं गया ॥ 31 ॥ सुयमहिट्टिज्जा, उत्तम गवेस । जेणपाणं परं चेव, सिद्धि संपाउणीज्जासि ॥ 32 ॥ त्ति बेमि ॥ तम्हा ॥ एगारसमं बहुस्सुअपूअज्ज्ञयणं समत्तं ॥ 11 ॥ म्स्/ जथा सा नदीनां रासलीला सागरङ्गमा । शीता नीलवत्प्रव हैवं भवति बहुश्रुतः ॥28॥ यथा स नगानां प्रवरस्सुमहान्मन्दरो गिरिः । नानौषधिप्रज्वलित एवं भवति बहुश्रुतः ॥ 29 ॥ यथा स स्वयम्भुरमण उदधिरक्षयोदकः । नानारत्नप्रतिपूर्ण एवं भवति बहुश्रुतः ॥30॥ समुद्रगम्भीरसमा दुराश्रया अचकिताः केन चिद् दुष्प्रधर्षकाः श्रुतेन पूणः विपुलेन तादिनः क्षपयित्वा कर्म गतिमुत्तमां गताः ॥31॥ तस्माश्रुतमधितिष्ठेदुत्तमार्थगवेषकः । येनाऽऽत्मानं परं चैव सिद्धि संप्रापयेत् ॥32॥ इति ब्रवीमि ॥ Page #73 -------------------------------------------------------------------------- ________________ - अध्ययन 12 काअ ळ्न् ॥ अथ हरिकेशीयाख्यं द्वादशममध्ययनम् ॥ सोवागकुलसंभूओ, गुणुत्तरघरो मुणी । हरिएसबलो णाम, आसि भिक्खू जीन्दिओ ॥ 1 ॥ इरिएसण-भासाए, उच्चारसमितीसु य । जओ आयाणणिक्खेवे, संजओ सुसमाहिओ ॥ 2 ॥ मणगुत्तो वयगुत्तो, कायगुत्तो जीन्दिओ । भिक्खट्ठा बम्भइज्जम्मि, जण्णबाडमुवट्टिओ ॥ 3 ॥ तं पासिऊणमिज्जन्तं, तवेण परिसोसियं । पंतोवहिउवगरणं, उवहसति अणारिया ॥ 4 ॥ जाईमय पडिबद्धा, हिंसगा अजीन्दिया । अबम्भचारिणो बाला, इमं वयणमब्बवी ॥ 5 ॥ कयरे आगच्छइ दित्तरूवे, काले विकराले फोक्न्नासे। ओमचेलए पंसुपिसायभूए, संकरदूसं परिहरिय कण्ठे ॥ 6 ॥ श्वपाककुलसंभूतो गुणोत्तरधरो मुनिः। हरिकेशबलो नामाऽऽसीद् भिक्षुर्जितेन्द्रियः ॥ 1 ॥ ईर्येषणभाषायामुच्चारसमतिषु स्स्। यत आदाननिक्षेप संयतस्सुसमाहितः ॥ 2 ॥ मनोगुप्तो वाग्गुप्तः कायगुप्तो जितेन्द्रियः । मिक्षार्थ ब्रह्मज्ये यज्ञवाट उपस्थितः ॥ 3 ॥ तं दृष्ट्वाऽऽयान्त तपसा परिशोषितम् । प्रांतोपध्युपकरणमुपहसन्त्यनार्याः ॥ 4 ॥ जातिमदेन प्रतिबन्धा हिंसका अजितेन्द्रियाः। अबचारिणो बाला इदं वचनमब्रयन् ॥ 5 ॥ कतर आगच्छति दीप्तरूपः कालो विकरालः फोक्नास्ः। अवमचेलकः पांशुपिशाचभूतस्सङ्करदुष्यं परिधृत्य कण्ठे ॥ 6 ॥ Page #74 -------------------------------------------------------------------------- ________________ 61 उत्तराध्ययन सूत्र. करे तुमं इय अदंसणिज्जे ?, काए व आसा इहम गओ सि । ओमचेलगा पंसुपिसायभूया, गच्छ क्खलाहि किमिहं टिओ सि ! ॥ 7 ॥ जक्खो तर्हि तिन्दुगरुक्खवासी, अणुकम्पओ तस्स महामुणिस्स । पच्छायैत्ता नियगं सरीरं, इमाई वयणाई उदाहरित्था ॥ 8 ॥ समणो अहं संजओ बम्भयारी, विरओ घण- पयण-परिग्गहओ । परप्पवित्तस्स उ भिक्खकाले, अण्णस्स अट्ठा इहम गओ मि ॥ 9 ॥ वियरिज्जई खजस् भुजई य, अण्णं पभूयं भवयाणमेथं । जाणाहि मे जायणजीविणो त्ति सेसावसेसं लहऊ तवस्सी ॥ 10 ॥ उवक्खडं भोयण माहणाणं, अत्तट्टियं सिद्धमिहेगपक्खं । ऊ वयं एरिसमण्णपाणं, दाहामु तुज्जं किमिहं टिओसि ? ॥ 11 ॥ थले बीयाई वयन्ति कासगा, तहेव णिष्णेसु आससाए । एयाइ सद्धाए दलाह मज्झं, आराहए पुण्णमिणं खु खित्तं ॥ 12 ॥ कतरस्त्वमित्यदर्शनीयः कया वाऽशयेहागतोऽसि । अयमचेलकः पांशुपिशाचभूतो गच्छापसर किमिह स्थितोऽसि ॥7॥ यक्षस्मिन् तिन्दुकवृक्षवास्यनुकम्पकस्तस्य महामुनेः । प्रच्छात्र निज के शरीरमिमानि वचनान्युदाहार्षीत् ॥8॥ श्रमणोऽहं संयतो ब्रचारी विखोधनाच परिग्रहात् । परप्रवृत्तस्य तु भिक्षाकालेन स्याथयहागतोऽस्मि ॥9॥ वितीर्यते खाद्यते भुज्यते चान्नं प्रभूतं भवतामेतत् । जानीत मां याचनजीवनमिति शेषवशेष लभतां तपस्वी ॥ 10 ॥ उपस्कृतं भोजनं माहनानामात्मार्थिकं सिद्धमिकपक्षम् । नतु वयमिदृशमन्नपानं दास्यामस्तुभ्यं किमिह स्थितोऽसि ॥ 11 ॥ स्थलेषु वीजानि वपन्ति कर्मकाः तथैव निम्नेषु चाशंसया । एतया श्रद्धा दद मह्यमाराधयेत्पूर्णमिदं खु क्षेत्रम् ॥12॥ 1 Page #75 -------------------------------------------------------------------------- ________________ अध्ययन. 12 क्फ्ण्" naawaa खेत्ताणि अम्हं वीयाणि लोए, जहि पकिण्णा विरुहन्ति पुन्न्न्ना। जे माहणा जाइ विज्जोववेया, ताई तु खेत्ताई सुपेसलाई ॥ 13 ॥ कोहा य माणो य वहो य जेसि, मोसं अदत्तं च परिग्गहोय । ते माहणा जाइविजाविहूणा, ताइं तु खेत्ताई सुपावयाइं ॥ 14 ॥ तुब्भेऽत्थ भो भारधरा गिराणं, aX ण जाणेह अहिज वेए । उच्चावयाइं मुणिणो चरन्ति, ताई तु खेत्ताई सुपेसलाई ॥ 15 ॥ अज्झावयाणं पडिकूलभासी, पभाससे किण्णु हे सगासे अम्हं । अवि एवं विणस्सौ अण्णपाणं, ण य णं दाहामु तुम णियंठा ! ॥ 16 ॥ समिईहिं मज्झ सुसमाहियस्स, गुत्तीहि गुत्तस्स जिईदियस्स । जै मे ण दाहित्य अहेसणिज्जं, किमज्जजण्णाण लहित्य लाहं ? ॥ 17 ॥ के इत्थ खत्ता उवजोइया वा, अज्जावया वा सह खण्डिएहिं । एवं तु दंडेण फलेण हन्ता, कंठम्मि घेतूण खलिज्ज जो णं ॥ 18 ॥ क्षेत्राण्यस्माकं विदितानि लोके येषु प्रर्कीणानि विरोहन्ति पूर्णानि । ये ब्राह्मणा जाति विद्योपेता तानि तु क्षेत्राणि सुपेशलानि ॥ 13 ॥ क्रोधश्र मानश्च वधश्च येषां मृषाऽदत्त च परिग्रहश्च । ते माहना जातिविद्याविहीनास्तानि तु क्षेत्राणि सुपापकानि ॥ 14 ॥ यूयमत्र भो भारधरा गिरामर्थं न जानीथाधीत्य वेदान् । उच्चावचानि मुनयश्वरन्ति तानि तु क्षेत्राणि सुपेशलानि ॥ 15 ॥ उपाध्यायानां प्रतिकूलभाषी प्रभाषसे किं नु सकाशेऽस्माकम् । अपि चतद्विनश्यत्वन्नपानं न च णं दास्यामस्तव निग्रन्थ ! ॥ 16 ॥ समितिभिमह्य सुसमाहिताय गुप्तिमिर्गुप्ताय जितेन्द्रियाय । यदि मयं न दास्ययागी किमार्या ! यज्ञानां लप्स्यधं लाभम् ॥ 17 ॥ केत्रात्रा ! उपज्योतिष्का वाऽध्यापका वा सह ख्प्द्दिकैः। एनं तु दण्डेन फलेन हत्वा कण्ठे गृहीत्वा स्वलयेयुर्य नु ॥ 18 ॥ Page #76 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र' . . 61 ... 25 अज्झावयाणं वयणं सुणित्ता, उद्धाइया तत्थ वहू कुमारा। दण्डेहिं वित्तेहिं कसेहिं चेव, समागया तं इसि तालयन्ति ॥ 19 ॥ रण्णो तहिं कोसलियस्म धूया, भह ति णामेण अणिन्दियङ्गी; तं पासिया संजयं हम्ममाणं, कुद्धे कुमारे परिणिव्ववेइ ॥ 20 ॥ देवाभिओगेण णिओइएण, दिण्णा मु रष्णा मणसा ण झाया। गरिन्द-devinda'bhivaMdieNaM, जेणामि वन्ता इसिणा स एसो ॥ 21 ॥ एसो हु सो उग्गतवो महप्पा, जीन्दिओ संजओ व्म्भ्यारी। जो मे तया णेच्छइ दिज्जमाणि, पिउणा सयं कोसलिएण रण्णा ॥ 22 ॥ महाजसो एस महाणुभावो, घोरव्वओ घोरपरक्कमो य । मा एयं हीलह अहीलणिज्जं, मा सब्वे तेएण भे णिदहेजा ॥ 23 ॥ एयाई तीसे वयणाई सोचा, पत्तीई भदाइ सुहासियाई । इसिस्म वेयावडियट्टयाए, जक्खा कुमारे विणिवारयन्ति ॥ 24 ॥ उपाध्याणां वचनं श्रुत्वोद्धावितास्तत्र बहवः कुमाराः । दण्डः कशैश्चैव समागतास्तमृषि ताडयन्ति ॥ 19 / / राज्ञस्तत्र कौशलिकस्य टुहिता भ्द्रेतिनाम्नाऽनिन्दितान्ग्गी। तं दृष्ट्वा संयतं हन्यमानं । अद्धान् कुमारान् परिनिर्बापयन्ति ॥ 20 ॥ देवाभियोगेन नियोजितेन दत्तास्मि राज्ञा मनसा न ध्याता। नरेन्द्रदेवेन्द्राभिवन्दितेन येनास्मि वान्तर्षिणा स एषः ॥ 21 ॥ एष हु स उग्रतपा महात्मा जितेन्द्रयस्सयंतो ब्रह्मचारी । यो मां तदा नेच्छति दीयमानां पित्रा स्वयं कौशलिकेन राज्ञा । / 22 / / महायशा एष महानुभाग घोरव्रतो घोरपराक्रमश्च । मैनं हीलयताऽहीलनीयं मा सास्तेजसा भी निर्धाक्षीत् ॥ 23 / / एतानि तस्या वचनानि श्रुत्वा पल्या भद्रायास्सुभाषितानि । ऋषेर्वेयावत्यथं यक्षाः कुमारान विनिपातयन्ति ॥ 24 ॥ Page #77 -------------------------------------------------------------------------- ________________ 64 अध्ययन 12 ते घोररूवा ठिय अन्तलिक्खे, असुरा तर्हि तं जणं तालयन्ति । ते भिष्णदेहे रुहिरं वमन्ते, पासिऊण भद्दा इणमाहु भुज्जो ॥ 25 ॥ खायह । अवमण्णह ॥ 26 ॥ गिरिं हेहिं खणह, अयं दंतेहिं जायतेयं पाएहि हणह, जे भिक्खु आसीविसो उग्गतवो महेसी, घोरव्वओ घोरपरक्कमो य । अगणि व पक्खन्द पयङ्गसेणा, जे भिक्खुयं भत्तकाले वह ॥27॥ सीसेण एयं सरणं उवेह, समागया सव्वजणेण तुभे । जई ईच्छह जीवियं वा घणं वा, लोगं पि एसो कुविओ रहेजा ॥ 28 ॥ अवहेडियपिट्ठिस उत्तमङ्गे, पसारियाबाहु अम्मट्ठे । णिव्भेरियच्छे रुहिरं वमन्ते, उड्ढम्मुहे णिग्गयजीह - णेते ॥ 29 ॥ ते पासिया खण्डिय कभूए, विमणो विसण्णो अह माहणो सो । इंसि पसाए सभारियाओ, हीलं च णिदं च खमाह भन्ते ! ॥ 30 ॥ ते घोररूपास्स्थिता अन्तरिक्षे असुरास्तस्मिन्तं जनं ताडयन्ति । तान्भिन्नदेहान् रुधिरं वमतो दृष्टवा भद्रेदं ब्रूते भूयः ॥25॥ गिरिं नखैः खनथायो दंतैः खादथ । जातते. सं पाद: हथ ये मिक्षुमवमन्यध्वे ॥26॥ आसीविष उग्रतपा महर्षिधरतो घोरपराक्रम अनि वा प्रस्कंदथ पतंगसेना ये भिक्षुकं भक्तकाले विध्यथ ॥ 27 ॥ शीर्षेणेनं शरणमुपेत समागताः सर्वजनेन यूयम् । यदीच्छत जीवितं वा धनं वा लोकमप्येष कुवितो दहेत् ॥28॥ अतिपृष्ठसदुत्तमाङ्गान् प्रसारितवाह्न कर्मचेष्टान् । प्रसारितलोचनान् रुधिरं वमत ऊमुख निर्गतजिह्वानेत्रान् ॥29॥ तान् दृष्ट्वा खण्डिकान् काष्टभूतान् विमना विषष्णोऽथ मानः सः । ऋषि प्रसादयति सभार्याको हीलां निन्दां च क्षमस्व भदन्त ! ॥30॥ Page #78 -------------------------------------------------------------------------- ________________ अनेमनननननेर्. उत्तराध्ययन सूत्र, नेर्--- बालेहिं मूढेहिं अयाणएहिं, जं हीलिया तस्स खमाह भन्ते । महप्पसाया इसिणो हवन्ति, ण हु मुणी कोवपरा हवन्ति ॥ 31 ॥ पुट्विं च इहि अणागयं च, मणप्पओसो ण मे अस्थि कोइ । जक्खा हु वेयावडियं करेन्ति, तम्हा हु एए णिहया कुमारा ॥ 32 ॥ अत्थं च धम्मं च वियाणमाणा, तुम्भे ण वि कुप्पह भूइपप्णा । तुभं तु पाए सरणं उवेमो, समागया सव्वजणेण अम्हे ॥ 33 ॥ अच्चेमो ते महाभाग !, ण ते किंचि ण अचिमो। भुजाहि सालिमं करं, णाणावंजणसंजुयं ॥ 34 ॥ इमं च मे अत्थि पभूयमण्णं, तं भुञ्जसु अम्ह अणुग्गहट्ठा । वाढं ति पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा ॥ 35 ॥ तहियं गन्धोदयपुष्फवासं, दिव्वा तहिं वसुहारा य वुट्टा । पहयाओ दुन्दुहीओ सुरेहिं, आगासे अहो दाणं च घुटुं ॥ 36 ॥ बालमढेरजानद्भिः यदि हीलिताः तत् क्षमध्वं भदन्त ! / महाप्रसादा ऋषयो भवंति न हु मुनयः कोपपरा भवन्ति ॥ 31 ॥ पूर्ने चेदानी चानागते च मनःप्रद्वेष न मे सि. का पि । यक्षा हु मैया वृत्यं kuz2अन्ति तस्माध्ध्वेते निहताः कुमाराः ॥ 32 ॥ अथ च धम च विजानन्तो यूयं नापि कुप्यथ भूतिप्रज्ञाः । तुभ्यं तु पादौ शरणमुपेमस्समागतास्सर्नजनेन वयं ॥ 33 ॥ अर्चयामस्ते महाभाग ! न ते किञ्चिन्नार्चयामः । भुक्ष्व शालिमयं कूरं नानाव्यजनसंयुतम् ॥ 34 ॥ इदं च मेऽस्ति प्रभूतमन्नं तद्भक्ष्वास्माकमनुग्रहार्थम् । बाढमिति प्रतीच्छति भक्तपानं मासस्य तु पारणके महात्मा ॥ 35 ॥ तस्मिन् गन्धोदकपुष्पवर्ष दिव्यां तस्मिन् वसुधारा च वृष्टा । प्रहता दुन्दुभयस्सुरैराकाशेऽहो दानं च धुष्टम् ॥ 36 ॥ Page #79 -------------------------------------------------------------------------- ________________ अध्ययन. 12 रनमनर्ननननेननेनोक्रन्र्न् सक्खं खु दीसई तवोविसेसो, ण दीसई जाइविसेसो कोई । सोवागपुत्तं हरिएससाहुं, जस्सेरिसा इढि महाणुभागा ॥ 37 ॥ किं माहणा जोइसमारभंता, उदएण सोहिं बहिया विमग्गहा! / जं मग्गहा बाहिरियं विसोहिं, ण तं सुदिटुं कुसला वयन्ति ॥ 30 ॥ कुसं च जूवं तणकट्ठमग्गि, सायं च पायं उदगं फुसन्ता । पाणाई भूयाई विहेडयन्ता, भुज्जो वि मन्दा पगरेह पावं ॥ 39 ॥ कह चरे भिक्खु वयं जयामो, पावाइं कमाई पणुल्लयामो! / अक्खाहि णे संजय जवखपूइया, कहं सुजटुं कुसला वयन्ति ॥ 40 ॥ छज्जीवकाए असमारभंता, मोसं अदतं च असेवमाणा । परिग्गहं इथिओ माण मायं, एवं परिणाय चरंति दन्ता ॥ 41 ॥ सुसंवुडो पंचहिं संवरेहिं, इह जीवियं अणवकङ्खमाणो । वोसट्टकायो सुइ-चत्तदेहा, महाजयं जयै . जण्णसिढें ॥ 42 ॥ साक्षात्खु दृश्यते तपो विशेषो न दृश्यते जातिविशेषःकोऽपि । श्वपाकपुत्रं हरिकेशसाधु यस्येदृश्यद्धिर्महानुभागा ॥ 37 ॥ किं माहनाः ज्योतिःसमारभमाणा उदकेन शुद्धिं वाह्यां विमार्गयथ । यन्मार्गयथ बाह्यां विशुद्धि न तत्सुदृष्टं कुशला वदन्ति ॥ 38 ॥ कुशं च यूपं तृणकाष्टमग्निं संध्यायां च प्रात उदकं स्पृशन्तः । प्राणान् भूतान् विहेठयन्तो भूयोऽपि मन्दा प्रकुरुथ पापम् ॥ 39 ॥ कथं चरेमहि भिक्षो! वयं यजामो पापानि कर्माणि प्रणुदामः । आख्याहि नस्संयत ! यक्षपूजित ! कथं सुयष्टं कुशला वदन्ति ॥ 40 ॥ पैजीक्कायानसमारभमाणा मृषामदत्तं चासेव्मानाः। परिग्रहं स्त्रियो मानं मायामेतत्परिझाय चरन्ति दान्ताः ॥ 41 ॥ सुसंवृतः पञ्चभिस्संवरैरिह जीवितमनवकाङ्क्षन् । व्युत्सृष्टकायश्शुचित्यक्तदेहः महाजयं यजति यज्ञश्रेष्टम् ॥ 42 ॥ Page #80 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सत्र. नेरेरेअ के ते जोई ! के व ते जोइठाणा, का ते सुया ! किं च ते कारिसङ्गं! / एहा य ते कयरा संति भिक्खू !, कयरेण होमेण हुणासि जोइं! ॥ 43 ॥ तवो जोई जीवो जोइट्टाणं, जोगा सुया सरीरं कारिसङ्गं । कम्म एहा संजमजोग संती, होमं हुणामि इसिणं पसत्थं ॥ 44 ॥ के ते हरए! के य ते संतितित्थे !, कहिं सि णाहो व रयं जहासि । आइक्ख णे संजय जक्खपूइया, इच्छामो गाउं भवओ सगासे ॥ 45 ॥ धम्मे हरए वम्भे संतितित्थे, अणाविले अत्तपसण्णलेसे । जहिं सि हाओ विमलो विसुद्धो, सुसीइभूओ पजहामि दोसं ॥ 46 ॥ एवं सिणाणं कुप्सलेहि दिटुं, महासिणाणं इसिणं पसत्थं । जहिसि ण्हाया विमला विसुद्धा, महारिसी उत्तमं ठा पत्त ॥ 47 ॥ ति बेमि ॥ ॥ बारसमं हरिएसीज्झमज्झयणं समत्तं ॥ 12 ॥ कि ते ज्योतिः किं वा तज्ज्योतिःस्थानं का ते श्रुवः किं ते करीपाङ्गमेधाश्च । ते कतरास्सन्ति भिक्षो! कतरेण होमेन जुहोषि ज्योतिः ॥ 43 ॥ तपो ज्योतिर्जीवो ज्योतिःस्थानं योगाः श्रुवः शरीरं करीपाङ्गम् । कमैधास्संयमयोगश्शान्तिः होमेन जुहोम्युषीणां प्रशस्तेन ॥ 44 ॥ कस्ते ह्रदः किं च ते शान्तितीर्थ कस्मिन् स्नातो वा रजो जहासि । आचक्ष्व नः संयत ! यक्षपूजित ! इच्छामो ज्ञातुम्भवतश्शकाशे ॥ 45 / / धर्मो ह्रदो ब्रह्म शान्तितीर्थमनाविल आत्मप्रसन्नलेशे यत्र स्नातो विमला विशुद्धः सुशीतीभूतः प्रजहाति दोषम् ॥ 46 ॥ एतत् स्नानं कुशलेन दृष्टं महास्नानमृषीणां प्रशस्तम् । तत्र रनाता विमला विशुद्धा महर्षय उत्तमं स्थानं प्राप्ताः ॥ 47 ॥ इति ब्रवीमि ॥ Page #81 -------------------------------------------------------------------------- ________________ अध्ययन 13 होरोएन्हेन्न1214 ॥ अथ चित्रसम्भूतीयाख्यं त्रयोदशममध्ययनम् ॥ जाईपराइओ खलु, कासि णियाणं तु हथिणपुरम्मि । चुलणीइ बम्भदत्तो, उववण्णो पउमगुम्माओ ॥ 1 ॥ कंपिल्ले सम्भूओ चित्तो, पुण जाओ पुरिमतालम्मि । सेट्टिकुलम्मि विसाले, धम्मं सोऊण पव्वइओ ॥ 2 ॥ कंपिल्लम्मि य नयरे, समागया दो वि चित्त-सम्भूया । सुह-दुक्ख-फलविवागं, कहन्ति ते इक्कमिक्कस्स ॥ 3 ॥ चक्कवट्टी महिड्ढीओ, बम्भदत्तो महायसो । भायरं. बहुमाणेणं, इमं वयणमब्बवी ॥ 4 ॥ आसिमो भायरा दो वि, अण्णमण्णवसाणुगा । अण्णमण्णमणूरत्ता, अण्णमण्णहिएसिणो ॥ 5 ॥ दासा दसण्णे आसी, मिया कालिञ्जरे नगे । हंसा मयङ्गतीराए, सोवागा कासिभूमिए ॥ 6 ॥ जातिपराजितः खल्वकार्षीनिदानं हस्तिनागपुरे । चुलन्यां ब्रह्मदत्त उत्पन्नः पद्मगुल्मात् ॥ 1 ॥ कांपिल्ये सम्सूतः चित्रः पुनर्जातः पुरिमताले । श्रेष्टिकुले विशाले धर्म श्रुत्वा प्रबजितः ॥ 2 ॥ काम्पिल्ये च नगरे समागतौ द्वावपि चित्रसम्भूतौ । सुखदुःखफलविपाकं कथितवन्तौ ता एकैकस्य ॥ 3 ॥ चक्रवर्ती महर्द्धिक ब्रह्मदत्तो mhaayshaaH। भ्रातरं बहुमानेनेमं वचनमब्रवीत् ॥ 4 ॥ अभूवाऽऽवां भ्रातरौ द्वा अप्यन्योन्यमनुरक्ता अन्योहितैषिणौ ॥ 5 ॥ दासो दशार्ण अभूव मृगौ कालीघरे न्गे। हंसौ मृतगङ्गातीरे श्वपाको काशीभूम्यां ॥ 6 ॥ Page #82 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र अननननननननेएरननननेननेर् देवा य देवलोगम्मि, आसि अम्हे महिड्ढिया । इमा णो छट्ठिया जाई, अण्णमण्णेण जा विणा ॥ 7 ॥ कम्मा णियाणपगडा, तुमे राय! विचिन्तिया । तेसि फलविवागेण, विप्पओगमुवागया ॥ 8 ॥ सच्च-सोयप्पगडा, कम्मा मए पुरा कडा । ते अज्ज परिमुजामो, किं णु चित्तो वि से तहा! ॥ 9 ॥ सव्वं सुचिण्णं सफलं नराणं, कडाण कम्माण ण मोक्खु अस्थि । अत्थेहिं कामेहिं य उत्तमेहिं, आया ममं पुण्णफलोववेओ ॥ 10 ॥ जाणाहि संभूय! महानुभागं, महिड्ढियं पुण्णफलोववेयं । चित्तं पि जाणाहि तहेव रायं!, ईढी जुई तस्स वि य प्पभूया ॥ 11 ॥ महत्थरूवा वयणप्पभूया, गाहाणुगीया नरसंघमज्झे । जं भिक्खुणो सीलगुणोववेया, iha'jjayante समणो मि जाओ ॥ 12 ॥ देवौ च देवलोक अभूगावाम्महर्द्धिको । इमाऽऽवयोष्पष्ठिका जनिरन्योऽन्येन या विना ॥ 7 ॥ कर्माणि निदानप्रकटानि त्वया राजन्विचिन्तितानि । तेषां फलविपाकेन विप्रयोगमुपागतो । / 8 ॥ सत्यशौचप्रकटानि कर्माणि मया पुराकृतानि । तान्यद्य परिभुझे किं नु चित्रोऽपि तानि तथा ॥ 9 ॥ सर्व सुचीर्ण सफलं नराणां कृतानांः कर्मणां न मोक्षोऽस्ति । अथैः कामैश्चोत्तमैरात्मा मम पुण्यफलोपेतः ॥ 10 ॥ जानासि सम्भूत ! महानुभागम्महर्द्धिकं पुण्यफलोपेतम् । चित्रमपि जानीहि तथैव राजनृद्धिद्युतिस्तस्यापि च प्रभूता ॥ 11 ॥ महार्थरूपा वचनात्प्रभूता गाथानुगीता नरसंवमध्ये । यां भिक्षवश्शीलगुणोपेता इहाऽर्जयन्ति श्रमणोऽस्मि जातः ॥ 12 ॥ Page #83 -------------------------------------------------------------------------- ________________ 70 अध्ययन 13 नेर्-हनेनन्वरौस् उच्चोदए 1 महु 2 कक्के 3य 4 बम्भे 5, पवेइया आवसहा य रम्मा । इमं गिहं वित्तधणप्पभूयं, पसाहि पंचालगुणोववेयं ॥ 13 ॥ णमुहिं गीएहि य वाइएहिं, णारीजणाई प्रिचार्य्न्तो। भुंजाहि भोगाई इमाई भिक्खू , मम रोयई पव्वज्जा हु दुक्खं ॥ 14 ॥ तं पुव्वणेहेण कयाणुरागं, णराहिवं कामगुणेसु गिद्धं । धम्मस्सिओ तस्स हियाणुपेही, चित्तो इमं वयणमुदाहरित्या ॥ 15 ॥ सव्वं विलवियं गीयं, सव्वं पर्से विडम्बणा । सव्वे आभरणा भारा, सव्वे कामा दुहावहा ॥ 16 ॥ बालाभिरामेसु दुरावहेसु, ण तं सुहं कामगुणेसु रायं ! / विरत्तकामाण तवोधणाणं, जं भिक्खुणं सीलगुणे रयाणं ॥ 17 ॥ परिंद जाई अधमा णराणं, सोवागजाई दुहओ गयाणं । जहिं वयं सव्वजणस्स वेसा, वसीय सोवागणिवेसणेसु ॥ 18 ॥ उच्चोदयो 1 मधुः 2 कर्कः 3 च 4 ब्रह्मा 5 प्रवेदिता आवसथाश्च रम्याः । चित्रधनप्रातं प्रशाधि पाश्चालगुणोपेतम् ॥ 13 ॥ नृत्यैर्गीतैश्च वादित्रैश्चनारीजनान् परिचारयन् । भुक्ष्व भोगानिमान् मिक्षो! मह्यं रोचते प्रव्रज्या हु दुःखम् ॥ 14 ॥ तं पूर्वस्नेहेन कृतानुरागं नराधिपं कामगुणेषु गृद्धम् । धर्माश्रितस्तस्य हितानुप्रेक्षी चित्र इदं वचनमुदाहृतवान् ॥ 15 ॥ सर्व विलपितं गीतं सर्व नृत्यं विडम्बितम् । सर्वाण्याभरणानि भाराः सर्वे कामा दुःखावहाः ॥ 16 ॥ बालामिरामेषु दुःखावहेषु न तत्सुखं कामगुणेषु राजन् ! / विरक्तकामानां तपोधनानां यद्भिक्षूणां शीलगुणे रतानाम् ॥ 17 ॥ नरेन्द्र ! जनिरधमा नराणां shvpaakjnidvyorgtyoH| यस्यामावां सर्वजनस्य द्वेष्यो अवसावः श्वपाकनिवेशनेषु ॥ 18 ॥ Page #84 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र' नननररमनर्.अननरेनेउरन तीसे य जाईइ उ पावियाए, वुत्था मु सोव गणिवेसणेसु । सव्वस्स लोगस्स दुगंछणिज्जा, इहं तु कम्माइं पुरे कडाइं ॥ 19 ॥ सो दाणि सिं राय ! महाणुभागो, महिड्रिढओ पुन्न्न्न्फ्लोव्वेओ। चैत्तु भोगाइं असासयाई, आयाणहेउं अभिणिवखमाहि ॥ 20 ॥ इह जीविए राय ! असासयम्मि, धणियं तु पुण्णाइ अकुव्व्मान्नो। से सोयई मच्चुमुहोवणीए, धम्मं अकाऊण परिम लोए ॥ 21 ॥ जहेह सीहो व मियं गहाय, मच्चू णरं णेइ हु अन्तकाले । ण तस्स माया व पिया व भाया, कालम्मि तम्मंसहरा भवंति ॥ 22 ॥ ण तस्स दुक्खं विभयन्ति णाइओ, ण मित्तवग्गा ण सुया ण बंधवा । इक्को सयं पञ्चणुहोइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ॥ 23 ॥ चिचा दुपयं च चउप्पयं च, खितं गिहं धण-धण्णं च सव्वं । कम्मप्पवीओ अवसो पयाइ, परं भवं सुंदर पावगं वा ॥ 24 ॥ तस्यां च जात्यां तु पापिकायामुषितौ आवां श्वपाकनिवेशनेषु । सर्वस्य लोकस्य जुगुप्सनीया इह तु कर्माणि पुराकृतानि ॥ 19 ॥ स इदानीं राजा महानुभागो महर्द्धिकः पुण्यफलोपेतः । त्यक्त्वा भोगानशाश्वतानादानहेतोरभिनिष्क्रामः ॥ 20 ॥ इह जीविते राजन्नशाश्वते अतिशयेन तु पुण्यान्यकुवाणः । स शोचते मृत्युमुखोपनीतो धर्ममकृत्वा परस्मिन् लोके ॥ 21 ॥ यथेह सिंह इव मृगं गृहीत्वा मृत्युनरं नयति हन्तकाले । न तस्य माता वा पिता वा भ्राता काले तस्मिन्नंशधरा भवन्ति ॥ 22 ॥ न तस्य दुःख विभजन्ति ज्ञातयो न मित्रवर्गा न सुता न बान्धवाः । एकस्स्वयं प्रत्यनुभवति दुःख कर्तारमेवानुयाति कर्म ॥ 23 ॥ त्यक्त्वा द्विपदं च चतुष्पदं च क्षेत्रं गृहं धनधान्यं च सर्वम् । कर्मात्मद्वितीयोऽवशः प्रयाति परं भवं मुंदरं पापकं वा ॥ 24 ॥ Page #85 -------------------------------------------------------------------------- ________________ अध्ययन 13 72 कदफ्** Poorneonaunarane तमेगयं तुच्छसरीरगं से, चिईगयं दहिय उ पावगेणं । भज्जा य पुत्तोवि य णायओ य, दायारमण्णं अणुसंकमन्ति ॥ 25 ॥ उवणिज्जइ जीवियमप्पमायं, वणं जरा हरै णरस्स रायं! / पंचालराया! वयणं सुणाहि, मा कासि कम्माणि महालयाई ॥ 26 ॥ अहं पि जाणामि जहेह साहू !, जं मे तुमं साहसि वक्कमेयं । भोगा इमे सङ्गकरा हवन्ति, जे दुज्जया अज्जो! अम्हारिसेहिं ॥ 27 ॥ हत्थिणपुरम्मि चित्ता!, दठूगं णरवई महीइढयं । कामभोगेसु गिद्धेणं, णियाणमसुहं कडं ॥ 28 ॥ तस्स मे अप्पडिकन्तस्स, इमं एयारिसं फलं । जाणमाणो वि जं धम्मं, कामभोगेसु... मुच्छिओ ॥ 29 ॥ णागो जहा पङ्कजलावसण्णो, दटुं थलं णाभिसमेइ तीरं । एवं वयं कामगुणेसु गिद्धा, ण भिक्खुणो मग्गमणुव्वयामो ॥ 30 ॥ तदेकं तुच्छशरीरकं तस्य चितिगतं दग्धा तु पावकेन । भार्या च पुत्रोऽपि च ज्ञातयश्व दातारमन्यमनुसङ्कामन्ति ॥ 25 ॥ उपनीयते जीवितमप्रमादं वर्ण जरा हरति नरस्य राजन् ! / पञ्चालराज! वचनं श्रुणु मा कापीः कडाणि महालयानि ॥ 26 / / अहमपि जानामि यथेह साधो ! यन्मे त्वं साधयसि वाक्यमेतत् । भोगा इमे संगकरा भवन्ति ये दुर्जया आर्य ! अस्मादृशैः ॥ 27 ॥ हस्तिनागपुरे चित्र ! दृष्ट्वा नरपतिम्महर्द्धिकम् । कामभोगेषु गृद्धेन निदानमशुभं! कृतम् ॥ 28 ॥ तस्य मेऽप्रतिक्रान्तस्येदमेतादृशं फलम् । जाननपि यद्धम कामभोगेषु मूर्छितः ॥ 29 ॥ नागा यथा पङ्कजलावसन्नो दृष्ट्वा स्थलं नामिसमेति तीरम् । एवं वयं कामगुणेषु गृद्धा न मिक्षार्मार्गमनुव्रजामः ॥ 30 ॥ Page #86 -------------------------------------------------------------------------- ________________ उत्तराध्ययन मूत्र. ओलिलिलिस्तिल्लिअ... इ अ अच्चेइ कालो तूरन्ति राइओ, ण यावि भोगा पुरसाण णिचा । उविच्च भोगा पुरिसं चयन्ति, दुमं जहा खीणफलं व पक्खी ॥ 31 ॥ जइऽसि भोगे चविउ असत्तो, अजाई कम्माई करेहि रायं । धम्मे ठिओ सव्वपयाणुकम्पी, तो होहिसि देवो इओ विउव्वी ॥ 32 ॥ ण तुजू भोगे चइऊण बुद्धी, गिद्धो सि आरम्भपरिग्गहेसु । मोहं कओ इत्तिउ विप्पलावो, गच्छामि रायं आमन्तिओ सि ॥ 33 ॥ पञ्चालराया वि य बम्भदत्तो, साहुस्स तस्स वयणं अकाउं । अणुत्तरे भुञ्जिय कामभोगे, अणुत्तरे सो नरए पविठ्ठो ॥ 34 ॥ चित्तो वि कामेहि विरत्तकामो, उदत्तचारित्ततवो महेसी । अणुत्तरं संजम पालैत्ता, अणुत्तरं सिद्धिगई गओ ॥ 35 ॥ त्ति बेमि ॥ मेरसमै चित्तसम्भूइज्झयणं सम्मत्तं ॥ अत्येति कालस्त्वरन्ति रात्रयो नचापि भोगाः पुरुषाणां नित्याः। उपेत्य भोगाः पुरुष त्यजन्ति द्रमं यथा क्षीणफलं व पक्षी ॥ 31 ॥ यद्यसि भोगान्त्यक्तुमशक्त आर्याणि कर्माणि कुरु राजन् ! / धर्मे स्थितस्सर्वप्रजानुकम्पी ततो भविष्यसि देव इतो विकुर्वी ॥ 32 ॥ न तव भोगान्त्यक्तुं बुद्धिगुद्धोऽस्यारम्भपरिग्रहेषु । मोघं कृत एतावान्विप्रलापो गच्छामि राजन् ! आमंत्रितोऽसि ॥ 33 ॥ पश्चालराजाऽपि च ब्रह्मदत्तस्साधोस्तस्य वचनमकृत्वा । अनुत्तरान् भुङ्क्त्वा कामभोगाननुत्तरे स नरके प्रविष्टः ॥ 34 ॥ चित्रोऽषि कामेभ्यो विरक्तकाम उदात्तचारित्रतपो महर्षिः । अनुत्तरं संयम पालयित्वाऽनुत्तरां सिद्धिगतिं gtH॥35॥ iti ब्रवीमि ॥ 10 Page #87 -------------------------------------------------------------------------- ________________ 74 अध्ययन 194 फफफ ॥ अथ इषुकारीयाख्यं चतुर्दशमध्ययनम् ॥ W देवा भवित्ताण पुरे भवम्मि, केई चुया एगविमाणवासी । पुरे पुराणे उसुयारनामे, खाए समिद्धे सुर लोगरम् ॥ 1 ॥ सकम्मसेसेण पुराकरणं, कुलेसु उग्गे (सुदत्ते) सु य ते पसूया । णिविण संसारभया जहाय, जिणिदमग्गं सरणं पवण्णा ॥ 2 ॥ पुमत्तमागम्म कुमार दोस्वी, पुरोहिओ तस्स जसा य पत्ती । विसालकित्तीय तहेसुयारो, रायत्य देवी कमलावई य ॥ 3 ॥ जाईजरामच्चुभयाभिभूया, वर्हि विहाराभिणिविट्ठचित्ता । संसारचक्कस्स विमोक्खणट्ठा, दट्ठूण ते कामगुणे विरता ॥ 4 ॥ पियपुत्तगा दोणि वि माहणस्स, सकम्मसीलस्स पुरोहियस्स । सरितु पोराणि तत्थ जाई, तहा सुचिणं तवसंजमं च ॥ 5 ॥ ते कामभोगे असज्जमाणा, माणुस्सएसुं जे यावि दिव्वा । मोक्खा भिकंखी अभिजायसड्ढा, तायं उवागम्म इमं उदाहु ॥ 6 ॥ देवा भूत्वा पूर्वभवे केचिच्च्युता एक विमानवासिनः । पुरे पुराणे इषुकारनाम्नि ख्याते समृद्धे लोकम् ॥ 1 ॥ स्वकर्मशेषेण पुराकृतेन कुलेष्वुदात्तेषु च ते प्रसूताः । निर्विष्णाः संसारभयाद्धित्वा जिन्नेद्रमार्ग शरणं प्रपन्नाः ॥2॥ पुंस्त्वमागम्य कुमारौ द्वावपि पुरोहितस्तस्य यशाच पत्नी । विशालकीर्तिश्च तथेषुकारो राजाऽत्र देवी कमलावती च ॥3॥ जातिजरामृत्युभयाभिमृतौ बहिर्विराभिनिविष्टा चित्तौ । संसारचक्रस्य विमोक्षणार्थं दृष्ट्वा तौ कामगुणेभ्यो विरक्तौ ॥4॥ प्रियपुत्रकौ द्वावपि माहनस्य स्वकर्मशीलस्य पुरोहितस्य । स्मृत्वा पौराणिकीं तत्र जाति तथा सुचीर्णे तपस्संयमं च ॥ 5 ॥ तौ कामभोगेष्वसंसजतौ मानुष्यकेषु ये चापि दिव्याः । मोक्षाभिकाङ्क्षिणा अभिजातश्रद्धौ तातमुपागम्येदमुदाहुः ॥6॥ Page #88 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सत्र. असासयं दट्टु इमं विहारं, बहुअन्तरायं न य दीहम उं । तम्हा गिर्हसि ण रई लभामो, आमन्तयामो चरिसामु मोणं ॥ 7 ॥ अह तायओ तत्थ मुणीण तेर्सि, तवस्स वाघायकरं वयासी । इमं वयं वेयविओ वयन्ति, जणा ण होई असुयाण logo ॥ 8 ॥ ahi ver parivissa vippe, putte paridvappa हिंसि जाया । भोच्चाण भए सह इत्थियाहि, आरण्णगा होह मुणी पसत्था ॥ 9 ॥ सोयग्गिणा आयगुणिन्धणेणं, मोहाणिला पज्जलणाहिएणं । संतत्तभावं परितप्यमाणं, लोलुप्पमाणं बहुहा बहुं च ॥ 10 ॥ पुरोहियं तं कमसोऽणुणन्तं निमंतयन्तं च सुए धणेणं । जहक्कै कामगुणेहि चेव, कुमारगा ते पसमिक्ख वक्कं ॥ 11 ॥ या अहीया ण भवन्ति ताणं, भुत्ता दिया णिन्ति तमं तमेणं । जाया य पुत्ता ण हवन्ति ताणं, को णाम ते अणुमणिज एयं ॥ 12 ॥ 75 अशाश्वतं दृष्ट्वेमं विहारं बह्वन्तरायं न च दीर्घमायुः । तस्माद् गृहे न रतिं लभावह आमन्त्रया चरिष्यावो मौनम् ॥ 7 ॥ अथ तातकस्तत्र मुन्योस्तयोस्तपसो व्याघातकरमवादीत् । इमां वाचं वेदविदो वदन्ति यथा न भवत्यसुतानां लोकः ॥8॥ अधीत्य वेदान् परिवेष्य विप्रान् पुत्रान्प्रतिष्ठाप्य गृहे जातान् । भुक्त्वा भोगान्सह स्त्रीभिरारप्यकौ भवत म्मुनी प्रशस्तौ ॥9॥ शोकाग्निनाऽऽत्मगुणेधनेन मोहानिलात्प्रज्वलनाधिकेन । संतप्तभावं परितप्यमानं लोलुयमानं बहुधा बहुं च ॥ 10 ॥ पुरोहितं तं क्रमेणानुनयन्तं निमंत्रयतं च सुतौ धनेन । यथाक्रमं कामगुणश्चैव कुमारकौ तो प्रसमीक्ष्य वाक्यम् ॥11॥ वेदा अधीता न भवन्ति त्राणं भोजिता द्विजा नयन्ति तमस्तमसा । जाताश्च पुत्रा न भवन्ति त्राणं को नाम ते अनुमन्यतैतत् ||।12॥ Page #89 -------------------------------------------------------------------------- ________________ 76 अध्ययन. 14 अनननननुपमननेनननन् निने खणमेत्तसोक्खा बहुकालदुक्खा, पगामदुक्खा अणिगामसोक्खा । संसारमोक्खस्स विपक्खभूया, खाणी अणत्थाण उ कामभोगा ॥ 13 ॥ परिव्वयन्ते अणियत्त कामे, अहो य राओ परितप्पमाणे । अण्णप्पमत्ते धणमेसमाणे, पप्पोत्ति मच्चुं पुरिसे जरं च ॥ 14 ॥ इमं च मे अत्थि इमं च णत्थि, इमं च मे किच्च इमं अकिच्चं । तं एवमेवं लालप्पमाणं, हरा हरंति ति कहं पमाओ ॥ 15 ॥ धणं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा पगामा । तवं कए तप्पइ जस्स लोगो, तं सब्दसाहीणमिहेव तुभं ॥ 16 ॥ धणेण किं धम्मधुराहिगारे, सयणेण वा कामगुणेहि चेव । समणा भविस्सामु गुणोहधारी, बर्हिविहारा अभिगम्म भिक्खं ॥ 17 ॥ जहा य अग्गी araNIu'santo, खीरे घयं तेल्लमहा तिलेसु । एमेव जाया सरीरंमि सत्ता, संमुच्छई णासइ णावचिट्टे ॥ 10 ॥ क्षणमात्रसौख्या बहुकालदुःखाः प्रकामदुःखा अनिकाम्सौख्याः। संसारमोक्षस्य विपक्षभूताः खानिरनर्थानां तु कामभोगाः ॥ 13 ॥ परिव्रजन्ननिवृत्तकामोऽति च रात्रौ च परितप्यमानः । अन्नप्रमत्तो (अन्यप्रमत्तो) धनमेषमाणः प्रामोति मृत्यु पुरुषो जरां च ॥ 14 ॥ इदं च मेऽस्तीदं च नास्तीदं च मे कृत्यमिदमकृत्यं । तमेवमेव लालप्यमानं हरा हरन्तीति कथं प्रमादः ॥ 15 ॥ धनं प्रभूतं सह स्त्रीभिस्स्वजनास्तथा कामगुणाः प्र्कामाः। तपः कृते तप्यते यस्य लोकस्तत्सर्वं स्वाधीनमिहेव युवयोः ॥ 16 ॥ धनेन किं धर्मधुराधिकारे स्वजनेन वा कामगुणैश्चैव । श्रमणौ भविष्यावो गुणौधधारिणौ बहिर्विहारावभिगम्य मिक्षाम् ॥ 17 ॥ यथा चानिररणितोऽसन् क्षीरे घृतं तैलमथ तिलेषु । एवमेव जातौ शरीरे सत्वासंमुर्च्छन्ति नश्यन्ति नावतिष्ठन्ते ॥ 18 ॥ Page #90 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. हाअफाक्फाफ्च्छाक्फाख्काअ णो इन्दियग्गेज्झ अमुत्तभावा, अमुत्तभावा वि य होइ निच्चो। अज्झत्थहेउं णिययस्स बन्धो, संसारहेउं च वयन्ति बन्धं ॥ 19 ॥ जहा वयं धम्ममजाणमाणा, पावं पुरा कम्ममकासि मोहा। ओरुज्झमाणा परिरक्खियन्ता, तं णेव भुज्जीवि समायरामो ॥ 20 ॥ अब्भाहयंमि लोगंमि, सव्वओ प्रिवारिओ। अमोहाहिं पडन्तीहिं, गिहंसि ण रैं लभे ॥ 21 ॥ केण अभाहओ लोगो, केण वा प्रिवारिओ। का वा अमोहा वुत्ता, जाया चिंतावरो हुमि ॥ 22 ॥ मच्चुणाऽब्भाहओ लोगो, जराए प्रिवारिओ। अमोहा रयणी वुत्ता, एवं ताय विजाणह ॥ 23 ॥ जा जा वच्चै रयणी, ण सा पडिणियत्तई । अहम्मं कुणमाणस्स, अफला जन्ति राइओ ॥ 24 ॥ नो इद्रियग्राह्योऽभूतभावादमूर्तभावादपि भवति नित्यः । आत्मस्थहेतुर्नियतोऽस्य बन्धस्संसारहेतुं च वदन्ति बन्धम् ॥ 19 ॥ यया वयं धर्ममजानाना पापं पुरा कर्माकार्म मोहात् । अवरुध्यमानाः परिरक्षमाणास्तन्नैव भूयोपि समाचरामः ॥ 20 ॥ अभ्याहते लोके सर्वत्र परिवारिते । अमेघामिः पतन्तीमिगृहे न रति लभावहे ॥ 21 ॥ केनाभ्याहतो लेओकः केन वा परिवारिता का वा मा घोक्ता जातौ चिन्तापरो भवामि ॥ 22 ॥ मृत्युध्नाभ्याहतो लोको जरया प्रिवारित्ः। अमाया रजन्य उक्ता एवं तात! विजानीत ॥ 23 ॥ या या व्रजति रजनी न सा प्रतिनिवर्तते । अधर्म कुतोऽफला यान्ति गत्रयः ॥ 24 ॥ Page #91 -------------------------------------------------------------------------- ________________ 78 ene adhyayana 14 nean sA सम्मत्तसंजुया । कुले कुले ॥ 26 ॥ जा जा वच्चै रयणी, ण धम्मं च कुणमाणस्स सफला जन्ति एगओ संवसित्ता णं, दुहओ पच्छा जाया गमिस्सामो, भिक्खमाणा jassa'tthi मच्चुणा सक्खं, जस्स वत्थि पलायणं । जो जाणइ ण मरिस्सामि, सो हु कंखे सुए सिया ॥ 27 ॥ अज्जेव धम्मं पडिवज्जायामो, जहि पवण्णा ण पुणभवामो । अणागयं णेव य अत्थि किंची, सद्धाखमं णो विणइत्तु रागं ॥ 28 ॥ पहीणपुत्तस्स हु णत्थि वासो, वासिद्विभिक्खायरियाई कालो । साहाहि रुक्खो लहई समाहि, छिष्णाहि साहाहि तमेव खागुं ॥ 29 ॥ पंखाविहूणो व्व जव पक्खी, भिच्चव्विहूणो व्व रणे णरिन्दो । विवण्णसारो वणिओ व पोए, पहीणपुत्तो मि तहा अहं पि ॥ 30 ॥ पडिणियत्त । राहओ ॥ 25 ॥ I या या व्रजति रजनी न सा प्रतिनिवर्तते । धर्मे च कुवर्तस्सफला यान्ति रात्रयः ॥25॥ एकतस्समुष्यणं द्वये सम्यक्त्वसंयुताः । पश्चाज्जातौ गमिष्यामो भिक्षमाणा कुले कुले ॥26॥ यस्यास्ति मृत्युना सख्यं यस्य वाऽस्ति पलायनम् । यो जानीते न मरिष्यामि स हु का - क्षति श्वस्स्यात् ॥27॥ अद्यैव धर्मं प्रतिपद्यामहे यं प्रपन्ना न पुनर्भविष्यामः । अनागतं नैव चास्ति किंचिद् श्रद्धाक्षमं ना व्यपनीय रागम् ॥28॥ प्रहीणपुत्रस्य हु नास्ति वासो वाशिष्टि ! भिक्षा चर्यायाः कालः । शाखाभिर्वृक्षो लभते समाधिं छिन्नाभिश्शाखाभिस्तमेव स्थाणुम् ॥29॥ पक्षविहीना वा यथेह पक्षी भृत्यविहीनेओ वा रणे नरेन्द्रः । विपन्नसारो वणिक्वा पोते ग्रहणपुत्रोऽस्मि तथाऽहमपि ॥30॥ Page #92 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 79 सुसंभिया कामगुणा इमे ते, संपिण्डिया अग्गरसप्पभूया । भुञ्जामु ता कामगुणे पगामं, पच्छा गमिस्सामु पहाणमगं ॥ 31 ॥ भुत्ता रसा भोइ जहार्3a णे वओ, ण जीविया पजहामि भोए । लाभं अलाभं च सुहं च दुक्खं, संचिक्खमाणो चरिस्सामि मोणं ॥ 32 ॥ माहू तुमं सोयरियाण सम्भरे, जुण्णो व्व हंसो पडिसोयगामी । भुञ्जाहि भोगाइ मए समाणं, दुक्खं खु भिक्खायरिया विहारो ॥ 33 ॥ जहा य भोई तणुयं भुयंगो, णिम्मोयणि हिच पलेइ मुत्तो । एमेव जाया पजहन्ति भोए, ते हं कहं णाणुगमिस्समेको ॥ 34 ॥ छिन्दित्तु जालं अवलं व रोहिया, मच्छा जहा कामगुणे पहाय । घोरेयसीला तवसा उदारा, धीरा हु भिक्खायरियं चरन्ति ॥ 35 ॥ हेव कुञ्जा समैकमन्ता, तयाणि जालाणि दलित हंसा । पलेन्ति पुत्ता य पई य मज्झं, ते हं कहं णाणुगमिस्समेक्का ॥36॥ सुसंभृता कामगुणा इमे ते संपिण्डिता अग्ररसाः प्रभूताः । भुञ्जीमहि तत्कामगुणान्प्रकामं पश्चाद् गमिष्यामः प्रधानमार्गम् ॥31॥ भुक्ता रसा भवति ! जहाति नो वयो न जीवितार्थ प्रजहामि भोगान् । लाभमलाभं च सुखं च दुःखं समीक्ष्यमानश्चरिष्यामि मौनम् ॥32॥ मा हृः त्वं सौदर्यानामध्मार्षीः जीर्णो वा हंसः प्रतिस्रोतगामी । भुङ्क्ष्व भोगान्मया समानं दुःखं खु मिक्षाचर्या विहारः ॥33॥ यथा च भोगिनि ! तनुजां भुजङ्गमो निर्मोचनीं हीत्वा पर्येति मुक्तः । इमौ ते जातौ प्रजहीतो भोगान् ता अहं कथं नानुगमिष्याम्येकः ॥34॥ छत्वा जालमबलमित्र रोहिता मत्स्या यथा कामगुणान् प्रहाय । धौरेयशीलास्तपसेओदारा धीरा हु भिक्षा चरन्ति ॥35॥ नभसीव क्रौञ्चास्समतिक्रमन्तस्ततानि जालानि दलयित्वा हंसा । परियन्ति पुत्रा मम तानहं कथं नानुगमिष्याम्येका ॥36॥ Page #93 -------------------------------------------------------------------------- ________________ 80 4x 4 पुरोहियं तं ससुयं सदारं, सोच्चाऽभिणिक्खम्म पहाय भोए । अभिक्खं समुवाय देवी ॥ 37 ॥ कुडुम्बसारं विलुत्तमं तं रायं वन्तासी पुरिसो रायं, ण सो माहण परिच्चत्तं, धणं अध्ययन 14 सो होइ पसंसिओ । आदाउमिच्छसि ॥ 38 ॥ सव्वं सव्वं जंगं जै तुहं, सव्वं पि ते अपज्जत्तं, णेव वावि धणं भवे । ताणाय तं तव ॥ 39 ॥ मरिहिसि रायं जया तया वा, मणोरमे कामगुणे पहाय । एक्को हु धम्मो नरदेव ताणं, ण विज्जई अण्णमिहेह किंचि ॥ 40 ॥ णाहं रमे पक्खिणि पञ्जरे वा, संताण च्छिण्णा चरिस्सामि माणं । अकिचणा उज्जुकडा णिरामिसा, परिग्गहारम्भणियत्तदासा ॥ 41 ॥ दवग्गिणा जहा रणे, अण्ण सत्ता पोयन्ति, डजूमाणेसु रागद्दोसवसं जन्तुसु । गया ॥ 42 ॥ पुरोधसं तं ससुतं सदारं श्रुत्वाऽभिनिष्क्रम्य प्रहाय भोगान् । कुटुम्बसारं विपुलोत्तमं तद् राजानमभिक्ष्णं समुवाच देवी ॥37॥ वान्ताशी पुरुषो राजन्न स भवति प्रशंसिता । माहनेन परित्यक्तं धनमादातुमिच्छसि ॥38॥ सर्वं जगद्यदि तव सर्वं वापि धनं भवेत् । सर्वमपि द्स्पर्याप्तं नैव त्राणाय तत्त्व ॥ 39 ॥ मरिष्यसि राजन्यदा तदा वा मनोरमान्कामगुणान्प्रहाय । एको हु धर्मो नरदेव ! त्राणं न विद्यतेऽन्यदिहेह किंचित् ॥40॥ नाहं रमे पक्षिणी पारे इव सन्तानच्छिन्ना चरिष्यामि मौनम् । अकिञ्चनर्जुकृता निरामिषा परिग्रहारम्भनिर्वृताऽदोपा ॥ 41 ॥ दवाग्निना यथाऽरण्ये दह्यमानेषु जन्तुषु । अन्ये सत्त्वा प्रमोदन्ते रागद्वेषवशङ्गताः ॥42 ॥ Page #94 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. रेनर्ररेरेरेरेरेसिन एवमेव वयं मूढा, कामभागेसु मुच्छिया । उज्झमाणं ण बुज्झामो, रागदोसग्गिणा जगं ॥ 43 ॥ भोगे भोच्चा वमित्ता य, लहुभूयविहारिणो । आमोयमाणा गच्छन्ति, दिया कामकमा इव ॥ 44 ॥ इमे य बद्धा फन्दण्ति, मम हत्थजा मागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥ 45 ॥ सामिसं कुललं दिस्सा, वज्झमाणं निरामिसं । आमिसं सव्वमुज्झित्ता, विहरिस्सामो णिरामिसा ॥ 46 ॥ गिद्धोवमे उ नचा णं, कामे संसारवड्ढणे । उरगो सुवण्णपासि व्व, सङ्कमाणो तणुं चरे ॥ 47 ॥ णागु ब्व बन्धणं छित्ता, अप्पणो वसहिं वए । एयं पत्थं महारायं, उसुयारि त्ति मे सुयं ॥ 48 ॥ एवमेव वयं मूढाः कामभोगेषु मूच्छिताः । दह्यमानं न बुध्यामहे रागद्वेषाग्निना जगत् ॥ 43 ॥ भोगान्मुक्त्वा वान्त्वा च ल्घुभूत्विहारिन्न्ः। आमोदमाना गच्छन्ति द्विजाः कामक्रमा इवे ॥ 44 ॥ इमे च बद्धारस्यन्दन्ते मम हस्तं आर्य ! आग्ताः। वयं च शक्ताः कामेषु भविष्यामो यथेमे ॥ 45 / / सामिपं कुललं दृष्ट्वा वाध्यमानं निरामिषं । आमिपं सर्वमुज्झित्वा विहरिष्यामो निरामिषाः ॥ 46 ॥ गृद्धोपमानांस्तु ज्ञात्वा नु कामान् संसारवर्धनान् । उरगस्सुपर्णपाच इव शङ्कमानस्तनु चरेः ॥ 47 ॥ नाग इव बन्धनं छित्वाऽऽत्मनो वसति व्रजेत् । एतत्पथ्यं महाराज इषुकारं इति मया श्रुतम् ॥ 48 ॥ Page #95 -------------------------------------------------------------------------- ________________ 82 चौ चहत्ता विउलं रज्जं, कामभोगे यदुच्चए । णिव्विसया णिरामिसा, णिण्णेहा णिप्परिग्गहा ॥ 49 ॥ अध्ययन 14 सम्मं धम्मं वियाणित्ता, चिच्चा कामगुणे वरे । तवं परिज्झ जहक्खायं, घोरं घोरपरक्कम्मा ॥ 50 ॥ एवं ते कमसो बुद्धा, सव्वे धम्मपरायणा । जम्ममच्चुभउब्विग्गा, दुक्खस्सन्तगवेसिणो ॥ 51 ॥ सासणे विगयमोहाणं, पुर्वि भावणभाविया । अचिरेणेव काण, दुक्खस्सन्तमुवागया ॥ 52 ॥ राया य सह देवीए माहणो य पुरोहिओ । माहणी दारगा चैव सव्वे ते परिणिव्बुडा ॥ 53 ॥ त्ति बेमि ॥ " ॥14॥ चौदसमं उसुयारिज्जं अज्झयणं सम्मतं ॥ NWWWWW 164 त्यक्त्वा विपुलं राज्यं कामभोगांश्च दुस्त्यजान् । र्निविषयौ निरामिषौ निःस्नेहौ निष्परिग्रहौ ॥49 ॥ सम्यग्धर्म विज्ञाय त्यक्त्वा कामगुणान् वरान् । तपः प्रगृह्य यथाख्यातं घोरं घोरपराक्रमौ ॥ 50 ॥ एवं तानि क्रमशो बुद्धानि सर्वाणि परम्पराधर्माणि । जन्ममृत्युभयेओद्विग्नानि दुःखस्सान्तगवेषकानि ॥ 51 ॥ शासने विगतमोहानां पूर्वं भावना भावितानि । अचिरेणैव कालेन दुःखस्यान्तमुपागतानि ॥ 52 ॥ राजा च सह देव्या माहनश्च पुरोहितः । माहनी दारकौ चैव सर्वाणि तानि परिनिर्वृतानि ॥53 ॥ इति ब्रवीमि ॥ Page #96 -------------------------------------------------------------------------- ________________ उचराध्ययन सूत्र. क्क्क्क्क्क् फेचाक्फ्तेच्ताक्फ् ॥ अथ समिक्षुनामकं पञ्चदशमध्ययनम् ॥ मोगं चरिस्सामि समिञ्च धम्मं, सहिए उज्जुकडे णियाणछिण्णे । संथवं जहिज अकामकामे, अण्णायएसी परिव्वए स भिक्खू ॥ 1 ॥ राओवरयं चरेज लाढे, विरए वेयवियायरक्खिए । पण्णे अभिभूय सव्वदंसी, जे कम्हि वि ण मुच्छिए स भिक्खू ॥ 2 ॥ अक्कोसवहं वीत्तु धीरे, मुणी चरे लाढे णिच्चमायगुत्ते । अव्वग्गमणे असंपहि?, जे कसिणं अहियासए स भिक्खू ॥ 3 ॥ पन्तं सपणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं । . अव्वग्गमणे असंपहिढे, जे कसिणं अहियासए स भिक्खू ॥ 4 ॥ णो सक्कियमिच्छई ण पूर्य, णो वि य वन्दणगं कुओ पसंसं । से संजए सुब्बए तवस्सी, सहिए आयगवेसए स भिक्खू ॥ 5 ॥ जेण पुण जहाइ जीवियं, मोहं वा कसिणं नियच्छई । णरणारि पजह सया तवस्सी, ण य कोऊहलं उवेइ स भिक्खू ॥ 6 ॥ मौनं चरिष्यामि समेत्य धर्म स्वहितो रुजुकृतो निदान्छिन्न्ः। संस्तवं जह्यादकामकामोऽज्ञातैपी परिव्रजेत्स भिक्षुः ॥ 1 ॥ रागोपरतं चरेल्लाढो (सदनुष्ठानप्रधानो) विरतो वेद्विदात्म्र्क्स्सित्ः। प्राज्ञोभिभूय सर्वदर्शी (सर्वदंशी) यः कस्मिंश्चिदपि न मूर्छितस्स भिक्षुः ॥ 2 ॥ आक्रोशवधं विदित्वा धीरो मुनिश्चरेल्लाको नित्यमात्मगुप्तः । अव्यग्रमना असम्प्रहृष्टो यः कृत्स्नमध्यास्ते स भिक्षुः ॥ 3 ॥ प्रांत शयनासनं भुक्त्वा शीतोष्णं विविधं च दंशमशकम् । अव्यग्रमना असंप्रहृष्टो यो कृत्स्नमध्यास्ते स भिक्षुः ॥ 4 ॥ नो सत्कृतमिच्छति न पूजां नोऽपी च वन्दनकं कुतः प्रशंसां । स संयतस्मुव्रतस्तपस्वी सहित आत्मगवेषकः स भिक्षुः ॥ 5 ॥ येन पुनर्जहाति जीवितम्मोहं वा कृष्णं ( कृत्स्नं ) नियच्छति । नरनारी प्रजह्यात्सदा तपस्वी न कुतूहलमुपैति स भिक्षुः ॥ 6 ॥ Page #97 -------------------------------------------------------------------------- ________________ अध्ययन 15 अरेरननेनेरननरन्छर् छिण्णं सरं भोममन्तलिक्खं, सुमिणं लक्खणं दण्डवत्थुविज्जं । अङ्गवियारं सरस्स विजयं, जे विनाहिं ण जीवति स भिक्खू ॥ 7 ॥ मन्तं मूलं विविहं विजचिन्तं, वमणविरेयणधूमनित्तसिणाणं । आउरे सरणं तिगिच्छियं च, तं परिण्णाय परिव्वए स भिक्खू ॥ 8 ॥ खत्तियगणउग्गरायपुत्ता, माहणभोई य विविहा य सिप्पिणो । णो तेसिं वयै सिलोगपूयं, तं परिण्णाय परिव्वए स भिक्खू ॥ 9 ॥ गिहिणो जे पवइएण दिट्ठा, अप्पव्वइएण व संथुया हविजा । तेसिं इहलोइयफलट्ठयाए, जो संथ ण करेइ स भिक्खू ॥ 10 ॥ सयणासणपाणभोयणं, विविहं खाइमसाइमं परेसि । अदए पडिसेहिए णियण्ठे, जे तत्थ ण पस्सई स भिक्खू ॥ 11 ॥ जं किंचि आह.रपाणं, विविहं खाइमसाइमं लद्धं, परेसि । जो तं तिविहेण णाणुकम्पे, मणवयकायसुसंवुडे जे स भिक्खू ॥ 12 ॥ छिन्नं स्वरं भौममन्तरिक्ष स्वप्नं लक्षणं दण्डो वास्तुविद्याम् । अङ्गविकारः स्वरस्य विजयं पो विद्याभिन जीवति स भिक्षुः : 7 ॥ मंत्र मूलं विविध वैद्यचिन्तां वमन-विरेचन-धूमनेत्रत्रानम् । आतुरस्य स्मरणं चिकित्सितं च तत् परिज्ञाय परिव्रजेत्स भिक्षुः ॥ 8 ॥ क्षत्रियगण उग्रराजपुत्रा माइनभोगिकाश्च विविधाश्च शिल्पिनः । न तेषां वदति श्लोकपूजे तं परिज्ञाय परिव्रजेत्स भिक्षुः ॥ 9 ॥ गृहिणो ये प्रबजितेन दृष्टा अप्रव्रजितेन वा संस्तुता भवेयुः । तैरिह लोकफलार्थ यस्संस्तवं न करोति स भिक्षुः ॥ 10 ॥ शयनासनपानभोजनं विविधं खादिमस्वादिमं प्रेभ्य्ः। अददद्भ्यः प्रतिषिद्धो निर्ग्रन्थः यस्तत्र न प्रदुष्यति स भिक्षुः ॥ 11 ॥ यत्कि चिदाहारपानं विविधं खादिमस्वादिमं परेभ्यो लब्ध्वा । यस्तं त्रिविधेन नानुकम्पते मनोवाकायसुसंवृतो यः स मिक्षुः ॥ 12 ॥ Page #98 -------------------------------------------------------------------------- ________________ 85 उत्तराध्ययन सूत्र. अननेनरेन्द्रमेर्नमन्छर् आयामगं चेव जवोदणं च, सीयं सोवीरं जवोदगं च । ण हीलए पिण्डं नीरसं तु, पन्तकुलाई परिव्वए स भिखू ॥ 13 ॥ सदा विविहा भवन्ति लोए, दिव्वा माणुस्सया तहा तिरिच्छा । भीमा भयभेर वा उदारा, जो सोचा ण विहिजई स भिक्खू ॥ 14 ॥ वादं विविहं समिञ्च लोए, सहिए खेयाणुगए य कोवियप्पा । पण्णे अभिभूय सव्वदंसी, उवसन्ते अवहेडए स भिक्खू ॥ 15 ॥ असिप्पजीवी अगिहे अमित्ते, जीन्दिए सब्बओ विष्पमुक्त । अणुक्कसाई लहू अप्पभक्खी, चिच्चा गिह एगचरे स भिक्खु ॥ 16 ॥ त्ति बेमि ॥ ॥ 15 ॥ पन्नरसमं सभिक्खुअज्झयणं सम्मत्तं ॥ आयामकं चैव यवोदनं च शीतं सौवीरं यवोदकं च । नो हीलयेत्पिण्ड नीरसं तु प्रान्तकुलानि परिव्रजेत्स भिक्षुः ॥ 13 ॥ शब्दा विविधा भवन्ति लोके दिव्या मानुष्ट कास्तथा तैरवाः । भीमा भयभैरवा उराला यः श्रुत्वा न विति स भिक्षुः ॥ 14 / / वाइ विविध समेत्य लोके सहितः खेदानुगतश्च कोविदात्मा। प्राज्ञो भिभूय सर्वदयुपशान्तोऽविहेठकरस भिक्षुः ॥ 15 ॥ अशिल्पजीव्यगृहोऽमित्रो जितेन्द्रियस्सर्वतो विनमुक्तः । अणुकषायी लघ्वल्पभक्षी त्यक्त्वा गृहमेकचरम्स भिक्षुः ॥ 16 ॥ इति ब्रवीमि । / Page #99 -------------------------------------------------------------------------- ________________ 88 अध्ययन. 16 आआआआआआआआआआआआआआआआआ ॥ अथ ब्रह्मचर्यसमाधिनामकं षोडशममध्ययनम् ॥ सुयं मे आउसं तेणं भगवया एवमक्खायं । इह खलु थेरेहि भगवन्तेहिं दस बम्भचेरसमाहिठाणा पण्णत्ता । जे भिक्खू सोच्चा णिसम्म संजमबहुले संवरबहुले समाहिबहुले । गुत्ते गुत्तिन्दिए गुत्तबम्भयारी सया अप्पमत्ते विहरेज्जा ॥ 1 ॥ कयरे खलु ते थेरेहि भगवन्तेहिं दस बम्भचेरसमाहीठाणा पण्णत्ता । जे भिक्खू सोच्चा णिसम्म संजमबहुले संवरबहुले समाहिबहुले । गुत्ते गुत्तिन्दिए गुत्तबम्भयारी सदा अप्पमत्ते विहरेज्जा ? ॥ 2 ॥ इमे खलु ते थेरेहि भगवन्तेहिं दस बम्भचेरसमाहिठाणा पण्णत्ता, जे भिक्खू सोचा णिसम्म संजमबहुले संवरवहुले समाहिबहुले गुत्ते गुत्तिन्दिए गुत्तवम्भयारी सया अप्पमत्ते विहरेजा ॥ 3 ॥ तं जहा विवित्ताई सयणासणाई सेविजा से णिग्गन्थे । णो इत्थी-पसु-पण्डगसंसत्ताई सयणासणाई श्रुतं मयाऽऽयुष्मंस्तेन भगवतैवमाख्यातं इह खलु स्थविरभगवद्भिर्दशब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, यानि भिक्षुः श्रुत्वा निशम्य बहुलसंयमो बहुलसंवरो बहुलसमाधिगुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी सदाऽप्रमत्तो विहरेत् ॥ 1 ॥ कतराणि खलु तानि स्थविरैर्भगवद्भिर्दशब्रह्मचर्य समाधिस्थानानि प्रज्ञप्तानि यानि भिक्षुः श्रुत्वा निशम्य बहुलसंयमो बहुलसंवरो बहुलसमाधिर्गुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी सदाऽप्रमत्तो विहरेत् ? ॥ 2 ॥ इमानि खलु तानि स्थविरैर्भगवद्भिर्दशब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि यानि भिक्षुः श्रुत्वा निशम्य बहुलसंयमो बहुलसंवरो बहुलसमाधिगुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी सदाऽप्रमत्तो विहरेत् ॥ 3 ॥ तद्यथा-विविक्तानि शयनासनानि सेवेत स निर्ग्रन्थः, नो स्त्री-पशुपण्डकसंसक्तानि शयनासनानि Page #100 -------------------------------------------------------------------------- ________________ 87 उत्तराभ्ययन सत्र. अमनेनेरनननननननेनरेनेनेनेरन् सेवित्ता भवति से न्निग्ग्न्थे। तं कहमिति चेदायरियाह । णिग्गन्थस्स खलु इत्थि-पसु-पण्डगसंसत्ताई सयणासणाई सेवमाणस्स बम्भयारिस्स बम्भचेरे सङ्का वा कला वा वीगिच्छा वा समुपजिज्जा भेदं वा लभेजा उम्मायं वा पाउणिजा दीहकालियं वा रोगायङ्क हवेजा, केवलिपण्णत्ताओ वा धम्माओ भ्ण्सेजा। तम्हा णो इत्थि-पसु-पण्डगसंसत्ताई सयणासणाइं सेवित्ता हवै से णिग्गन्थे ॥ 1 ॥ णो इत्थीणं कहं कहित्ता भवति से णिग्गन्थे । तं कहमिति चेदायरियाह । णिग्गन्थस्स खलु इत्थीणं कहं कहेमाणस्स वम्भयारिस्स बम्भचेरे सङ्का वा कला वा वीगिच्छा वा समुपजिज्जा भेदं वा ल्भेजा। केवलिपण्णत्ताओ वा धम्माओ भ्ण्सेजा। तम्हा खलु णिग्गंथे णो इत्थीणं कहं कहेजा ॥ 2 ॥ णो इत्थीहिं सद्धि सण्णिसेज्जागए विहरित्ता भवै से णिग्गन्थे । तं कहमिति चेदायरियाह-णिग्गन्थस्स खलु सेविता भवति स निग्रन्थः, तत्कथमितिचेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीपशुपण्डकसैसतानि शयनासनानि सेवमानस्य ब्रह्मचारिणो ब्रह्मचर्य शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्मादं वा प्राप्नुयात् , दीर्घकालिकं वा रोगातंकं भवेत् , केवलीप्रज्ञप्ताद्वा धर्माद् भ्रश्येत् , तस्मान्नो स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता भवति स निर्ग्रन्थः ॥ 1 ॥ नो स्त्रीणां कथां कथयिता भवति स निर्ग्रन्थः, तम् कथमिति चेदाचार्य आह-निग्रन्थस्य खलु स्त्रीणां कथां कथयतो ब्रह्मचारिणी ब्रह्मचर्य शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत भेदं वा लभेतोन्मादं वा प्राप्नुयात् दीर्घकालिकं वा रोगातकं भवेत् केवलिप्रज्ञप्ताद्वा धर्माद् भ्रश्येत्तस्मात् खलु निग्रन्थो नो स्त्रीणां कथां कथयेत् । / 2 / / ना स्त्रीभिस्सार्द्ध संनिपद्यागतो विहर्ता भवति स निर्ग्रन्थः तत्कथमितिचेदाचार्य आह-निर्ग्रन्थस्य खलु Page #101 -------------------------------------------------------------------------- ________________ अध्ययन 16 yaawphaakaekkkkkk फाय् इत्थीहिं सद्धिं सण्णिसेज्जागयस्स बम्भयारिस्स बम्भचेरे सङ्का वा कडा वा वीगिच्छा वा समुपज्जिज्जा भेदं वा लभेज्जा उम्मायं वा पाउणिजा दीहकालियं वा रोगायत हवेज्जा, केवलिपण्णत्ताओ वा धम्माओ भ्ण्सेज्जा। तम्हा खलु णो णिग्गंथे इत्थीहिं सद्धिं सण्णिसेज्जागए विहरेज्जा ॥ 3 ॥ णो इत्थीणं इन्दियाई मणोहराई मणोरमाइं आलोइत्ता णिज्जाइत्ता भवति से न्निग्ग्ण्न्थे|त्ण् कहमिति चेदायरियाह-णिग्गंन्थस्स खलु इत्थीणं इन्दियाई मगोहराई मगोरमाई आलोएमाणस्स णिज्झायमाणस्स बम्भयारिस्त वम्भचेरे सङ्का वा कङ्खा वा वीगिच्छा वा समुपज्जिज्जा भेदं वा लभेज्जा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायकं हवेज्जा केवलिपण्णत्ताओ वा धम्माओ भंसेज्जा । तम्हा खलु णो णिग्गंथे इत्थीणं इन्दियाई मणोहराई मणोरमाई आलोएज्जा णिज्झाएज्जा ॥ 4 ॥ णो णिग्गन्थे इत्थीणं कुड्डन्तरंसि स्त्रीभिस्साई संनिषद्यागतस्य ब्रह्मचारिणी ब्रह्मचर्य शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत भेदं वा लभेतोन्मादं वा प्राप्नुयादीर्घकालिकं वा रोगातकं भवेत् केवलिप्रज्ञप्ताद् वा धर्माद् भ्रश्येत्तस्मात्खलु नो निर्ग्रन्थः स्त्रीभिस्साई, संनिषद्यागतो विहरति ॥ 3 ॥ नो स्त्रीणामिन्द्रियाणि मनोहराणि मनारमान्यालोकिता निर्ध्याता भवति स निर्ग्रन्थः, तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीणामिन्द्रियाणि मनोहराणि मनोरमान्यालोकयतो निर्ध्यायतो ब्रह्मचचारिणा ब्रह्मचर्य शङ्का वा कांक्षा वा विचिकित्सा वा समुत्पद्येत भेदं वा लभेतोन्मादं वा प्राप्नुयादीर्घकालिकं वा रोगातङ्क भवेत्केवलिप्रज्ञप्ताद् वा धर्माद् भ्रश्येत् , तस्मात्खलु नो निर्ग्रन्थः स्त्रीणामिन्द्रियाणि मनोहराणि मनोरमान्यालोकयेन्निआयेत् ॥ 4 ॥ ना निर्ग्रन्थस्त्रीणां कुडयंतरे Page #102 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. नन वा दूसन्तरंसि वा भित्तिन्तरंसि वा कुइयसई वा रुइयसदं वा गीयसदं वा हसियसई वा थणियसई वा कन्दियसदं वा विलवियसदं वा सुणेत्ता भवति से णिग्गन्थे । तं कहमिति चेदायरियाहणिग्गन्थस्स खलु इत्थीणं कुड्डन्तरंसि वा दूसन्तरंसि वा भितिन्तरंसि वा कुइयसदं वा रुझ्यसदं वा गीयसदं वा हसियसई वा थणियसदं वा कन्दियसदं वा विलवियसदं वा सुणेमाणस्स वम्भयारिस्स वम्भचेरे सङ्का वा कडा वा वीगिच्छा वा समुपजिज्जा भेदं वा लभेजा उम्मायं वा पाउणिज्झा दीहकालियं वा रोगायकं हवेज्जा केवलिपण्णत्ताओ वा धम्माओ भंसेज्जा । तम्हा खलु णिग्गंथे णो इत्थीणं कुड्डन्तरंसि वा दूसन्तरंसि वा भित्तिअन्तरंसि वा कुझ्यसई वा रुइयसदं वा गीयसदं वा हसियसदं वा थणियसदं वा कन्दियसदं वा विलवियसई वा सुणेमाणे विहरेजा ॥ 5 ॥ णो णिग्गंथे इत्थीणं वा दृष्यांतरे वा भित्यन्तरे वा कुजितशब्दं वा रुदितशब्दं वा गीतशब्दं वा हसितशब्दं वा स्तनितशब्दं वा क्रन्दितशब्दं वा विलपितशब्दं वा श्रोता भवति स निग्रंथः, तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीणां कुडयांतरे वा दुष्यांतरे वा भित्यंतरे वा कुजितशब्द वा रुदितशब्द वा गीतशब्दं वा हसितशब्दं वा स्तनितशब्दं वा कंदितशब्दं वा विलपितशब्दं वा अण्वतो ब्रह्मचारिणा ब्रह्मचर्य शङ्का कांवा वाक्षाविचिकित्सा वा समुत्पद्येत भेदं वा लभेतोन्माद वा प्राप्नुयादीर्घकालिकं वा रोगातङ्कं भवेत् केवलिप्रज्ञप्ताद् वा धर्माद् भ्रश्येत्तस्मात्खलु निग्रंथा नो स्त्रीणां कुडयान्तरे वा दुष्यान्तरे वा भित्यन्तरे वा कुजितशब्द वा रुदितशब्द वा गीतशब्द वा हसितशब्द वा स्तनितशब्द वा कंदितशब्द वा विलपितशब्द वा शप्वन्विहरेत् ॥ 5 ॥ ना निर्ग्रन्थः स्त्रीणां 0 . Page #103 -------------------------------------------------------------------------- ________________ अध्ययन 16 अननननननननेनेनेरनननेर् पुव्वरयं पुब्वकीलियं अणुसरित्ता हवै से णिग्गन्थे । तं कहमिति चेदायरियाह-णिग्गन्थस्स खलु इत्थीणं पुव्वरयं पुव्वकीलियं अणुसरेमाणस्स बम्भयारिस्स बम्भचेरे सङ्का वा कला वा वीगिच्छा वा समुपजिजा भेदं वा लभेजा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायङ्क हवेजा, केवलिपन्नत्ताओ वा धम्माओ भ्ण्सेजा। तम्हा खलु णो णिग्गंथे इत्थीणं पुव्वरयं पुब्वकीलियं अणुसरेजा ॥ 6 ॥ णो पणीयं आहारं आहरित्ता हवै से णिग्गन्थे । तं कहमिति चेदायरियाह-णिग्गन्थस्स खलु पणीयं पाणभोयणं आहारेमाणस्स बम्भयारिस्स बम्भचेरे सङ्का वा कला वा वीगिच्छा वा समुपजिजा भेदं वा लभेज्जा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायङ्क हवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा । तम्हा खलु णो णिग्गंथे पणीयं आहारं आहारेज्जा ॥ 7 ॥ णो अतिमायाए पूर्वरतं पूर्वक्रीडितमनुस्मर्ता भवति स निर्ग्रन्थः, तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीणां पूर्वरतं पूर्वक्रीडितमनुस्मरतो ब्रह्मचारिणो ब्रह्मचर्य शङ्का वा कांक्षा वा बिचिकित्सा वा समुत्पद्येत भेद वा लभेतोन्माद वा प्राप्नुयादीर्घकालिकं वा रोगातकं भवेत् केवलिप्रज्ञप्ताद्वा धर्माद्भश्येत्तस्मात् खलु नो निग्रन्थः स्त्रीणां पूर्वरतं पूर्वक्रीडितमनुस्मरेत् ॥ 6 ॥ नो प्रणीतमाहारमाहारयिता भवति स निर्ग्रन्थस्तत्कथमिति चेदाचार्य आह-निर्गन्थस्य खलु प्रणीतपानभोजनमाहारमाहारयितुर्ब्रह्मचारिणो ब्रह्मचर्य शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत भेदं वा लभेतोन्माद वा प्राप्नुयादीर्घकालिकं वा रोगातङ्क भवेत्केवलिप्रज्ञप्ताद्वा धर्माद्भश्येत्तस्मात्खलु नो निर्गन्थः प्रणीतमाहारमाहरेत् ॥ 7 ॥ नोखल्वतिमात्रया Page #104 -------------------------------------------------------------------------- ________________ उत्तराभ्ययन सूत्र. अमननेनननननननननननरेन.नेत् पाणभोयणं आहारेत्ता भवति से णिग्गन्थे । तं कहमिति चेदायरियाह-णिग्गन्थस्स खलु अतिमायाए पाणभोयणं आहारेमाणस्स बम्भयारिस्स बम्भचेरे सङ्का वा कंखा वा वीगिच्छा वा समुपजिज्जा भेदं वा लभेज्जा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायत हवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा; तम्हा खलु णो णिग्गंथे अतिमायाए पाणभोयणं आहारेज्जा ॥8॥न्नो विभूसाणुवादी हवति से णिग्गन्थे । तं कहमिति चेदायरियाह-विभूसावत्तिए खलु विभूसियसरीरे इथिजणस्स अभिलस्सगिज्जे ह्व्ति। तओ णं तस्स इत्थिजणेणं अभिलसिज्जमाणस्स वम्भयारिस्स बम्भचेरे संका वा कंखा वा वीगिच्छा वा समुपज्जिज्जा भेदं वा लभेज्जा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायङ्क हवेज्जा, केवलिवन्नत्ताओ वा धम्माओ भंसेज्जा । तम्हा खलु णो णिग्गंथे विभूसाणुवादी पानभोजनमाहारयिता भवति स निर्ग्रन्थः तत्कथमिति चेदाचार्य आह-अतिमात्रया पानभोजनमाहरयितुब्रह्मचारिणी ब्रह्मचर्य शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत भेद वा लभेतोन्माद वा प्राप्नुयादीर्घकालिक रोगातङ्क वा भवेत्केवलिप्रज्ञप्ताद्वा धर्माद्भश्येत्तस्मात्खलु नो निर्ग्रन्थोऽतिमात्रया पानभोजनं भुजीत ॥ 8 ॥ नो विभूषानुपाती भवति स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-विभूषावर्तिको खलु विभूषितशरीरो स्त्रीजनस्याभिलपणीयो भवति ततोऽनु तस्य स्त्रीजनेनाभिलष्यमाणस्य ब्रह्मचारिणा ब्रह्मचर्य शङ्का वा कांक्षा वा विचिकित्सा वा समुत्पद्येत भेद वा लभेतोन्माद वा प्राप्नुयादीर्घकालिकं वा रोगातङ्क भवेत्केवलिप्रज्ञप्ताद्वा धर्माद् भ्रश्येत्तस्मात् खलु नो निर्ग्रन्था विभूषानुपाती Page #105 -------------------------------------------------------------------------- ________________ अध्ययन 16 हविज्जा ॥ 9 ॥ णो सरूवरसगन्धफासाणुवादी हवै से निग्गन्थे, तं कहमिति चेदायरियाह - णिग्गन्थस्स खलु सद्दरूवरसगन्धफासाणुवादियस्स बम्भयारिस्त बम्भचेरे संका वा कंखा वा विहमिच्छा वा समुपज्जिज्जा भेदं वा लभेज्जा, उम्मादं वा पाउणिज्जा दीहकालियं वा रोगायक हवेज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसेज्जा । तम्हा खलु णो णिग्गंथे सद्दरूवरसगन्धफासाणुवादी भवेज्जा से णिग्गन्थे । दसमे बम्भचेरसमाहिआणे भवति ॥ 10 ॥ भवन्ति य इत्थ सिलोगा 92 जं विवित्तमणाइणं, रहियं इत्थिजणेण य । बम्भचेरस्व रक्खट्टा, आलयं तु निसेवए ॥ 1 ॥ मणपल्हायजणणी, कामरागविवढणी 1 बम्भचेररओ भिक्खू, थीकहं तु विवज्जए ॥ 2 ॥ समं च संथवं थीहि, संकहं च अभिवखणं । बम्भचेररओ भिक्खु, निचसो परिवज्जए ॥ 3 ॥ रयात् ॥9॥ ना शब्दरूपरसगन्धस्पर्शानुपाती भवति स निर्ग्रन्थस्तत्कथमिति चेदाचार्य आहनिर्ग्रन्थस्य क्लु शब्दरूपरसगन्धस्पर्शानुपातिना ब्रह्मचारिणो ब्रह्मचर्ये शङ्का वा कांक्षा वा विचिकित्सा वा समुत्पद्येत भेद वा लभेतोन्माद वा प्राप्नुयाद्दीर्धकालिकं वा रोगातकं भवेत्केवलिप्रज्ञप्ताद्वा धर्माद्भश्येत्तस्मात्स्वलु नो निर्ग्रन्थश्शरूपरसगन्धस्पर्शानुपाती भवति स निर्ग्रन्थः दशमं ब्रह्मचर्यसमाधिस्थानं भवति ॥ 10 ॥ भवन्ति चात्र श्लोकाः यद्विविक्तमनाकीर्ण, रहितं स्त्रीजनेन च । ब्रह्मचर्यस्य रक्षार्थमालयं तु निषेवते ॥1॥ मनःप्रह्लादजननी कामरा - गविवर्धनी । ब्रह्मचर्यरतो भिक्षुस्त्रीकथां तु विवर्जयेत् ॥2॥ समं च संस्तवं स्त्रिभिस्संकथां चाभिक्ष्णं । ब्रह्मचर्यरतो भिक्षुर्नित्यं परिवर्जयेत् ॥ 3 ॥ 1 Page #106 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. अङ्गपच्चङ्गसंठाणं, चारुल्लवियपेहियं I बम्भचेररओ थी, चक्खुगिज्झं विवजए ॥ 4 ॥ कुइतं रुइतं गीतं, हसितं थणियकन्दियं । बम्भचेररओ थीणं, सोयगिज्झ विवज्जए ॥ 5 ॥ हा कि रईं दप्पं, सहसावत्तासियाणि य । बम्भचेररओ थीणं, णाणुचिन्ते कयाइ वि ॥ 6 ॥ पणीयं भत्तपाणं च खिष्पं मयविवड्ढणं । बम्भचेररओ भिक्खू, णिचसो परिवज्जए ॥ 7 ॥ धम्मलद्धं मितं काले, जत्तत्थं पणिहाणवं । णाइमत्तं तु भुञ्जिज्जा, बम्भचेररओ सया ॥ 8 ॥ विभूसं परिवज्जिज्जा, सरीरपरिमंडणं । बम्भचेररओ भिक्खू, सिङ्गारत्थं ण धारए ॥ 9 ॥ 93 अङ्गप्रत्यङ्गसंस्थानं, चारूल्लपितप्रेक्षितम् । ब्रह्मचर्यरतो स्त्रीणां, चक्षुर्ग्राह्यं विवर्जयेत् ॥4॥ कुजितं रुदितं गीतं, हसितं स्तनितकन्दितं । ब्रह्मचर्यरतो स्त्रीणां श्रोत्रगाद्यं विवर्जयेत् ॥5॥ हास्य क्रीडां रतिं दर्पं, सहसाऽपत्रासितानि च । ब्रह्मचर्यरतस्त्रीणां नानुचिन्तयेत्कदाचिदपि ॥6॥ प्रणीतं भक्तपानं च, क्षिप्रं मदविवर्धनम् । ब्रह्मचर्यरतो भिक्षुर्नित्यं परिवर्जयेत् ॥ 7 ॥ धर्मलब्धं मितं काले, यात्रार्थं प्रणिधानवान् । नातिमात्रं तु भुञ्जीत, ब्रह्मचर्य रस्सा ॥8॥ विभूषां परि-र्जयेच्छरीरपरिमण्डनम् । ब्रह्मचर्य तो भिक्षुः शृङ्गारार्थं न धारयेत् ॥9॥ " Page #107 -------------------------------------------------------------------------- ________________ 94 - अध्ययन 16 फस परिवज्जए ॥ 10 ॥ सद्द रूवे य गन्धे य, रसे फासे तहेव य । पञ्चविहे कामगुणे, णिच्चसो आलओ थीजणाइण्णो थीकहा य मणोरमा । संथवा चेव णारीणं, तासि इन्दियदरिसणं ॥ 11 ॥ कुइयं रुइयं गीयं, हसियं सहसा भुत्तासियाणि य । पणीयं भत्तपाणं च ऐमायं पाणभोअणं ॥ 12 ॥ गत्तभूसणमिट्ठे च कामभोगाय दुज्जया । रस्सत्तगवेसिस्स, विसं तालौड जहा ॥ 13 ॥ दुज्जए कामभोगे य, निच्चसो परिवज्जए । सङ्काठाणाणि सव्वाणि, वज्जेज्जा पणिहाणवं ॥ 14 ॥ धम्मारामे चरे भिक्खू, धिमं धम्मसारही । धम्मारामरते दन्ते, बम्भचेरसमाहिए ॥ 15 ॥ शब्दान् रूपांश्च गन्धांश्च, रसान्स्पर्शास्तथैव च । पञ्चविधान्कामगुणान्नित्यं परिवर्जयेत् ॥ 10 ॥ आलयः स्त्रीजनाकीर्णस्त्रीकथां च मनोरमां । संस्तवश्चैव नारीणां तासामिन्द्रियदर्शनम् ॥ 11 ॥ कुजितं रुदितं गीतं सहसा भुक्तानसितानि च प्रणीतं भक्तपानं चातिमात्रं पानभोजनम् ॥ 12 ॥ गात्रभूषणमिष्टं च, कामभोगाश्च दुर्जयाः । नरस्यात्मगवेषिणो विषं तालपुटं यथा ॥13॥ दुर्जयान् कामभोगांव, नित्यं परिवर्जयेत् । शङ्कास्थानानि सर्वाणि, वर्जयेत्प्रणिधान - वान् ॥14॥ धर्मारामे चरेद्भिक्षुर्धृतिमान्धर्मसारथिः । धर्मारामरतो दान्तो ब्रह्मचर्यसमाहितः ॥ 15 ॥ Page #108 -------------------------------------------------------------------------- ________________ चाआआआ उत्तराध्ययन सूत्र. लोश्हिलोगोम्. देवदाणवगन्धव्वा, जक्खरक्खसकिण्णस । बम्भयारिं नमंसन्ति, दुक्करं जे करन्ति तं ॥ 16 ॥ एस धम्मे धुवे णिच्चे, सासए जिणदेसिए । सिद्धा सिझन्ति चाणेण, सिज्झिस्सन्ति तहावरे ॥ 17 ॥ ॥ ति बेमि ॥ ॥ 16 ॥ सोलसं वम्भचेरसमाहिठाणज्झयणं सम्मतं ॥ देवदानवगन्धर्वा, यक्षराक्षसकिन्नराः । ब्रह्मचारिणं नमस्यन्ति, दुष्करं यः करोति तम् ॥ 16 ॥ एष धर्मों ध्रुवो नित्यः, शाश्वतो जिनदेशितः । सिद्धास्सिध्यन्ति चानेन, सेत्स्यन्ति तथापरे ॥ 17 ॥ इति ब्रवीमि ॥ पोडशं ब्रह्मचर्यसमाध्यध्ययनं समाप्तम् ॥ 16 ॥ Page #109 -------------------------------------------------------------------------- ________________ अध्ययन. 17 अनननननरनेपन्छर् फाचालाफ्च्ता ॥ अथ पापश्रमणीयारूख्यं saptadazamadhyayanam // je kei u pabbaie णियण्ठे, धम्म सुणित्ता विणओववण्णे । सुदुल्लहं लहिउंबोहिलाभ, विहरेज्ज पच्छा य जहा सुहं तु ॥ 1 ॥ सेजा दढा पाउरणंमि अत्थि, उप्पजई भोत्तुं तहेव पाउं । जाणामि जं वट्टै आउसो त्ति, कि नाम काहामि सुएण भन्ते ॥ 2 ॥ जे केईउ पव्वए, निदासीले पगामसो । भोच्चा पेच्चा सुहं सुअइ, पावसमणि त्ति वुच्चई ॥ 3 ॥ आयरियौवज्झाएहि, सुयं विणयं च गाहिए । ते चेव खिसई बाले, पावसमणित्ति वुच्चई ॥ 4 ॥ आयरियौवज्झायाणं, सम्मं णो - परितप्पई । अप्पडिपूयए थद्धे, पावसमणित्ति वुच्चई ॥ 5 ॥ समदम्माणे पाणाणि, बीयाणि हरियाणि य । असंजते संजयमण्णमाणे, पावसमणि त्ति वुच्चई ॥ 6 ॥ यः कश्चित्तु प्रबजितो निम्रन्थो, धर्म श्रुत्वा विनयोपपन्नः । सुदुर्लभ लब्ध्वा बोधिलाभ, विहरेत्पश्चाच्च यथा सुखं तु ॥ 1 ॥ शय्या दृढा प्रावरणं मेऽस्त्युत्पद्यते भोक्तुं तथैव पातुम् । जानामि यद् वर्तते आयुष्यमन् किं नाम करिष्यामि श्रुतेन भदन्त ॥ 2 ॥ यः कश्चित्त प्रबजितः, निद्राशील: प्रकामशः । भुक्त्वा पीत्वा सुखं स्वपिति, पापश्रमण इत्युच्यते ॥ 3 ॥ आचार्योपाध्यागः, श्रुतं विनयं च ग्राहित्ः। तांश्चैव निन्दति बालः पापश्रमण इत्युच्यते ॥ 4 ॥ आचार्योपाध्यायानां, सम्यन्न परितप्यते । अप्रतिपूजकः स्तब्धः, पापश्रमण इत्युच्यते ॥ 5 ॥ संमर्दयन् प्राणान् , बीजानि हरितानि च । असंयतः संयतं मन्यमानः, पापश्रमण इत्युच्यते ॥ 6 ॥ Page #110 -------------------------------------------------------------------------- ________________ उत्सराध्ययन सूत्र. rananananananewrananeounenerana संथारं फलगं पीढं, निसेज्जं पायकंबलं । अप्पमज्जियआरुहति, पावसमणे ति वुच्चई ॥ 7 ॥ दवदवस्स चरती, पमत्ते य अभिक्खणं । उल्लङ्घणे य चण्डे य, पावसमणि त्ति वुच्चई ॥ 8 ॥ पडिलेहेति पमत्ते, अवउज्झइ पायकंबलं । पडिलेहाअणाउत्ते, पावसमणि त्ति वुच्चई ॥ 9 ॥ पडिलेहेइ पमत्ते, जं [से] किंचि हु निसामिय । गुरुपरिभावए णिच्चं, पावसमणि त्ति वुच्चई ॥ 10 ॥ बहुमाई पमुहरी, थद्धे लुद्धे अणिग्गहे । असंविभागी अचियत्ते, पावसमणि त्ति वुच्चई ॥ 11 ॥ विवादं च उदीरेइ, अधम्मे अत्तपन्नहा । बुग्गहे कलहे रत्ते, पावसमणेत्ति वुच्चई ॥ 12 ॥ संस्तारं फलकं पीठं, निषद्यां पादकम्बलम् । अप्रमृज्यारोहति, पापश्रमण इत्युच्यते ॥ 7 ॥ द्रुतं द्रुतं चरति, प्रमत्तश्चामिक्ष्णम् । उल्लङ्घनश्च चण्डश्च, पापश्रमण इत्युच्यते ॥ 8 ॥ प्रतिलेखयति प्रमत्तोऽपोज्ज्ञति पादकम्बलम् । प्रतिलेखनाऽनायुक्तः, पापश्रमण इत्युच्यते ॥ 9 ॥ प्रतिलेखयति प्रमत्तो, यत् किञ्चिद्ध निशम्य । गुरुपरिभावको नित्यं, पापश्रमण इत्युच्यते ॥ 10 ॥ बहुमायी प्रमुखरः, स्तब्धो लुब्धोऽनिग्रह । असंविभाग्यप्रीतिमान् , पापश्रमण इत्युच्यते ॥ 11 ॥ विवादं चोदीरयत्यधर्म आत्मपश्नहाः (?) / व्युद्ग्रहे कलहे रक्तः, पापश्रमण इत्युच्यते ॥ 12 ॥ 13 Page #111 -------------------------------------------------------------------------- ________________ 28 अध्ययन 17 क्क्क् अथिरासणे कुक्कुइए, जत्थ तत्थ णिसीयई । आसणम्मि अणाउत्ते, पावसमणेत्ति वुच्चई ॥ 13 ॥ ससरक्खपाए सुवै, सेज्ज ण पडिलेहै । संथारए अणाउत्ते, पावसमणे त्ति वुच्चई ॥ 14 ॥ दुद्ध दहीविगईओ, आहारेइ अभिक्खणं । अरए य तवोकम्मे, पावसमणे ति वुच्चई ॥ 15 ॥ अत्यन्तम्मि य सूरम्मि, आहारेइ अभिक्खणं । चोइओ पडिचोएइ, पावसमणित्ति वुच्चई ॥ 16 ॥ आयरिअपरिच्चाई, परपासण्डसेवए । गाणंगणिए दुब्भूए, पावसमणित्ति वुच्चई ॥ 17 ॥ सयं गेहं परिच्चज्ज, परगेहंसि वावरे । णिमित्तेण य ववहरै, पावसमणि त्ति वुच्चई ॥ 18 ॥ अस्थिरासनः कुक्कुचा, यत्र तत्र निषीदति । आसन अनुपयुक्तः, पापश्रमण इत्युच्यते ॥ 13 ॥ सरजस्कपादः स्वपिति, शय्यां न प्रतिलेखयति । संस्तारकेऽनुपयुक्तः, पापश्रमण इत्युच्यते ॥ 14 ॥ दधि दुग्धे विकृती, आहारयत्यमीक्ष्णं । अरतश्च तपः कर्मणि, पापश्रमण इत्युच्यते ॥ 15 ॥ अस्तमयति सूर्ये, आहारयत्यमीक्ष्णं । चोदितः प्रतिचोदयति, पापश्रमण इत्युच्यते ॥ 16 ॥ आचार्य परित्यागी, परपाषण्डसेवकः । गाणं गणिको दुर्भूतः, पापश्रमण इत्युच्यते ॥ 17 ॥ स्वकं गृहं परित्यज्य, परगेहे व्याप्रियते । निमित्तेन च व्यवहरति, पापश्रमण इत्युच्यते ॥ 18 ॥ Page #112 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सत्र. हे होनेर् सण्णाइ पिण्डं जेमेइ, णेच्छई सामुदाणियं । गिहिणिसेज्जं च वाहेइ, पावसमणि त्ति वुच्चई ॥ 19 ॥ एयारिसे पञ्च फुसीलसंवुडे, रूवन्धरे मुणिपवराण हेछिमे। अयंसिलोए विसमेव गरहिए, ण से इहं णेव परत्थ लोए ॥ 20 ॥ जे वजए एए य सौ दोसे, से सुव्वए होइ मुणीण मज्झे । अयंसिलोए अमव पूइए, आराहए दुहओलोगमिणं ॥ 21 ॥ त्ति बेमि ॥ चोममर... ॥ 17 ॥ सत्तरसं पावसमणिज अज्ज्ञयणं सम्मत्तं ॥ स्वज्ञाति पिण्डं जेमति, नेच्छति सामुदानिकम् । गृहिनिषद्यां च वाहयति, पापश्रमण इत्युच्यते ॥ 19 ॥ एतादृशः पञ्चकुशीलसंवृतो रूपधरो मुनिप्रवराणामधोवर्ती । अस्मिल्लोके विषमिव गर्हित, न स इह नैव परत्र लोके ॥ 20 ॥ यो वर्जयत्येतान् सदा तु दोषान् । स सुव्रतो भवति मुनीनां मध्ये । अस्मिल्लोकेऽमृतमिव पूजित, आराधयति द्विविधं लोकमिदं ॥ 21 ॥ इति ब्रवीमि ॥ Page #113 -------------------------------------------------------------------------- ________________ 100 nehen // atha संयतीयाख्यमष्टादशमध्ययनम् ॥ कंपिल्ले नगरे राया, नामेणं सञ्जए नाम, मिगव्वं अध्ययन 18 म्मेन् उदिष्णबल - वाह । वणिग्गए ॥ 1 ॥ हयाणीए गयाणीए, रहाणीए तहेव य । पायत्ताणीए महजा, सव्वतो पणिवारिए ( छिवेत्ता ) ॥ 2 ॥ मिए च्छुभित्ता हयगए, कम्पिल्लुज्जा केसरे । भीए सन्ते, मिए तत्थ वहे रसमुच्छिए ॥ 3 ॥ अह केसरम्मि उज्जाणे, अणगारे सज्झाय-ज्जाण संजुत्ते, धम्मज्झाणं अफोयमण्डवम्मि, तवोधणे । झियायति ॥ 4 ॥ झाय क्खवियासवे । तस्सा गए मिए पास वहे से नराहिवे ॥ 5 ॥ अह आसगतो राया, खिष्पमागम्म सो तहिं । ए मिए उपासित्ता, अणगारं तत्थ पासई ॥ 6 ॥ काम्पिल्ये नगरे राजोदीर्णबलवाहनः । नाम्ना सञ्जयो नाम, मृगव्यामुपनिर्गतः ॥1॥ हयानीकेन गजानीकेन, स्थानीकेन तथैव च । पादातानीकेन महता, सर्वतः परिवारितः ॥2॥ मृगान् क्षिप्त्वा हयगतः, काम्पील्योद्यान केशरे । भीतान् सता मितांस्तत्र हन्ति रसमूच्छितः ॥3॥ अथ केशरे उद्याने नगारस्तपोधनः । स्वाध्यायध्यानसंयुक्तो, धर्म्मध्यानं ध्यायति ॥ 4 ॥ अप्फोवमण्डपे, ध्यायति क्षपिताश्रवः । तस्यागतान्मृगान् पार्श्व, हन्ति स नराधिपः ॥ 5 ॥ अथावगतो राजा, क्षिप्रमागम्य स तस्मिन् । हतान्मृगांस्तु दृष्ट्वाऽनगारं तत्र पश्यति ॥ 6 ॥ Page #114 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. म अह राया तत्थ संभन्तो, अणगारो मणाऽऽहओ । मए उ मन्दुपुण्णेणं, रसगिद्वेण घंतुणा ॥ 7 ॥ आसं विसज्जहत्ताणं, अणगारस्स सो णिवो । विणण वन्दए पाए, भगवं एत्थ मे खमे ॥ 8 ॥ अह मोणेण सो भग, अणगारो झाणमस्सितो । रायाणं ण पडिमन्ते, तओ राया भयदुओ ॥ 9 ॥ सज्ञ्जओ अहमस्सीति, भगवं वाहराह मे । कुद्धे तेएण अणगारे, दहेज णरकोडिओ ॥ 10 ॥ अभओ पत्थिवा! तुझं, अभयदाया भवाहि य । अणिच्चे जीवलोगम्मि, कि हिसाए पसजसी ? ॥ 11 ॥ जया सव्वं परिच्चज्ज, गन्तव्वमवसस्स ते । अणिच्चे जीवलोगम्मि, किं रज्जम्मि पसज्जसी ? ॥ 12 ॥ 101 अथ राजा तत्र संभ्रान्तोऽणगारो मनागाहतः । मया तु मन्दपुण्येन, रसगृद्धेन घातुकेन ॥7॥ अव विसृज्यानगारस्य स नृपः । विनयेन वन्दते पादौ भगवनत्र में क्षमस्व ॥8॥ अथ मौनेन स भगवाननगारो ध्यानमाश्रितः । राजानं न प्रतिमन्त्रयते, ततो राजा भयद्रतः ॥9॥ संजयोऽहमस्मीति भगवन्व्याहर माम् । क्रुद्धस्तेजसानगारो, दहेन्नरकोटीः ॥10॥ अभयं - पार्थिव ! तुभ्यमभयदाता भव च । अनित्ये जीवलोके, किं हिंसायां प्रसजसि 1 ॥ 11 ॥ यदा सर्वं परित्यज्य, गन्तव्यमवशस्य ते । अनित्ये जीवलोके, कि राज्ये प्रसजसि ? ॥12॥ Page #115 -------------------------------------------------------------------------- ________________ 102 अध्ययन 18 कद जीवियं चैव रूवं च विज्जुसंपायचञ्चलं । जत्थ तं मुज्झसी रायं, पेच्चत्थं नावबुच्झसी ॥ 13 ॥ दाराणि य सुया चेव, मित्ता य तह बन्धवा । जीवन्तमणुजीवन्ति, मयं नाणुवयंति मयं नाणुवयंति य ॥ 14 ॥ णीहरन्ति मयं पुत्ता, पितरं परमदुक्खिया । पितरो वि तहा पुत्ते, बन्धू रायं तवं चरे ॥ 15 ॥ तओ teNa'jjie दव्वे, दारे य परिरक्खिए । kIlanta'NNe नरा रायं, हट्टतुट्टमलकिया ॥ 16 ॥ तेणावि जं कयं कम्मं, सुहं वा जै वा दुहं । कम्मुणा तेण संजुत्तो, गच्छई उ परं भवं ॥ 17 ॥ साउण तस्स सो धम्मं, अणगारस्स अन्तिए । महया संवेग - णिव्वेयं, समावण्णो णराहिवो ॥ 18 ॥ जीवितं चैव रूपं च विद्युत्सम्पातचश्चलं ! यत्रत्वं मुह्यसि राजन् प्रेत्यार्थं नावबुध्यसे ॥13॥ दाराश्च सुताचैव, मित्राणि च तथा बान्धवाः । जीवन्तमनुजीवन्ति, मृतं नानुव्रजन्ति च ॥ 14 ॥ निस्सारयन्ति मृतं पुत्राः, पितरं परमदुःखिताः । पितरोपि च तथा पुत्रान् बन्धवश्च (बन्धून् ) राजंस्तपश्चरेः ॥ 15 ॥ ततस्तेनार्जिते द्रव्ये, दारेषु च परिरक्षितेषु । क्रीडन्त्य - न्ये नरा राजन्, हृष्टास्तुष्टा अलंकृताः ॥ 16 ॥ तेनापि यत् कृतं कर्म, शुभं वा यदि वाऽशुभम् । कर्मणा तेन संयुक्तो, गच्छति तु परं भवम् ॥17॥ श्रुत्वा तस्य स धर्ममानगारस्याविके । महत्संवेगनिर्वेद, समापन्नो नराधिपः ॥ 18 ॥ 4 Page #116 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. अननेन 103 सञ्जओ चइउं रज्ज, णिक्खन्तो जिणसासणे । गद्दभालिस्स भगवओ, अणगारस्स अन्तिए ॥ 19 ॥ चिच्चा रटुं पव्वइए, खत्तिए परिभासइ । जहा ते दीसई रूवं, पसणं ते तहा मणो ॥ 20 ॥ किं नामे ? किं गोत्ते ?, कस्सट्टाए व माहणे ? / कहं पडियरसी बुद्धे ?, कहं विणीए त्ति वुच्चसी ? ॥ 21 ॥ सञ्जओ नाम नामेणं, तहा गोत्तेण गोयमो । गद्दभाली ममायरिया, विज्जा-चरणपारगा ॥ 22 ॥ किरियं अकिरियं विणयं, अण्णाणं च महामुणी! / एएहिं चौहि टाणेहिं, मेयण्णे कि पभासई ? ॥ 23 ॥ इति पाउयरे बुद्धे, नायए परिणिब्बुए । विज्जा-चरणसंपण्णे, सच्चे सच्चपरक्कमे ॥ 24 ॥ सञ्जयस्त्यक्त्वा राज्य, निष्क्रान्तो जिनशासने । गर्दभालेभंगवतोऽनगारस्यान्तिके ॥ 19 ॥ त्यक्त्वा राष्ट्र प्रव्रजितः, क्षत्रियः परिभाषते । यथा ते दृश्यते रूपं, प्रसन्नं ते तथा मनः ॥ 20 ॥ किं नामा ? किं गोत्रः ?, कस्मै वार्थाय माहनः ? / कथं प्रतिचरसि बुद्धान ?, कथं विनीत इत्युच्यते ? ॥ 21 ॥ सञ्जयो नाम नाम्ना, तथा गोत्रेण गौतमः । गर्दभालिममाचार्या, विद्याचरणपारगाः ॥ 22 ॥ क्रियाऽक्रिया विनयोज्ञानं च महामुने ! / एतैश्चर्तुभिः स्थानः, मेयज्ञाः किं प्रभाषन्ते ॥ 23 ॥ इति प्रादुरकाईद् बुद्धो, ज्ञातकः परिनिवृतः । विद्याचरणसंपन्नः, सत्यः सत्यपराक्रमः ॥ 24 ॥ Page #117 -------------------------------------------------------------------------- ________________ 104 adhyayana. 18 nancer herohnner. पडंति णरए घोरे, जे नरा पावकारिणो । दिव्वं च गई गच्छन्ति, चरित्ता धम्ममारियं ॥ 25 ॥ मायावुइयमेयं तु मुसाभासा णिरत्थिया । संजममाणो वि अहं, वसामि इरियामि य ॥ 26 ॥ सव्वे ते विदिया मज्झं, मिच्छादिट्ठी अणारिया । विज्जमाणे परे लोए, सम्म जाणामि अप्पगं ॥ 27 ॥ अहमासि महापाणे, जुतिमं वरिससओवमे । जा सा पाली महापाली, दिव्वा वरिससओवमा ॥ 28 ॥ से चुए बम्भलोगाओ, माणुसं भवमागए । अप्पणो य परेसि च, आउं जाणे जहा तहा ॥ 29 ॥ णाणारुई च छन्दं च, परिवज्जेज संजए । अणट्ठा जे य सम्वत्था, ई विजामणुसंचरे ॥ 30 ॥ पतन्ति नरके घोरे, ये नराः पापकारिणः । दिव्यां गतिं च गच्छन्ति, चरित्वा धर्ममार्यम् ॥ 25 ॥ मायोक्तमेतत्तु, मृषाभाषा निरर्थिका । संयच्छन्नेवाहं वसामीरे (1) च ॥ 26 ॥ सर्वे ते विदिता मम मिथ्यादृष्टिरनार्याः । विद्यमाने परे लोके, सम्यग्जानाम्यात्मानं ॥ 27 ॥ अहमभुवं महाप्राणे, द्युतिमान्वर्षशतोपमे । या सा पालिमहापाली, दिव्या वर्षशतोपमा ॥ 28 ॥ अथ च्यूतो ब्रह्मलोकान्मानुष्यं भवमागतः । आत्मनश्च परेषां चायूर्जाने यथा तथा ॥ 29 ॥ नानारूचि च छन्दश्च परिवर्जयेत्संयतः । अनर्था ये च सर्वार्था, इति विद्यामनुसंचरेः ॥ 30 ॥ Page #118 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. पक्किमामि परिणाणं, परमन्तेहि वा पुणो । अहो उट्टिए अहोरायं इति विना तवं चरे ॥ 31 ॥ जं च मे पुच्छसी काले, सम्मं ताई पाउकरे बुद्धे, तं णाणं अविफळन सुद्वेण चेयसा । जिणसासणे ॥ 32 ॥ 105 किरियं च राय धीरे, अकिरियं परिवज्जए । दिट्टीए दिट्टिसंपन्ने, धम्मं चरसु दुच्चरं ॥ 33 ॥ एवं पुण्णपयं सोच्चा, अत्थ - धम्मो सोहियं । भरहो वि भारहं वासं, चेच्चा कामाई पव्व ॥ 34 ॥ सगरा वि सागरन्तं, मरहवासं नराहिवो । इस्सरियं केवलं हिच्चा, दयाइ परिणिव्व ॥ 35 ॥ चैत्ता भारहं वासं चक्कवट्टी महडिओ । पव्वज्जमभुवगतो, मधवं नाम महाजसो ॥ 36 ॥ " प्रतिक्रमामि प्रश्नेभ्यः परमन्त्रेभ्यो वा पुनः । अहो उत्थितोऽहोरात्रमिति विदवांस्तपश्चरेः ॥ 31 ॥ यच्च मां पृच्छसि कालं, सम्यक्सुबुद्धेन चेतसा । तत्प्रादुष्कृतवान् बुद्धस्तज्ज्ञानं जिनशासने ॥32॥ क्रियां च रोचयेद्धीरोऽक्रियां परिवर्जयेत् । दृष्टया दृष्टिसंपन्नो, धर्मं चर सुदुश्चरम् ॥33॥ एतत्पुण्यपदं श्रुत्वाऽर्थधर्मोपशोभितम् । भरतोऽपि भारतं वर्षं त्यक्त्वा कामान्प्रात्राजीत् ॥34॥ सगरोऽपि सागरान्तं भरतवर्षं नराधिपः । ऐश्वर्यं केवलं हित्वा, सुदयया परिनिर्वृतः ॥35॥ त्यक्त्वा भारतं वर्षे, चक्रवर्ती महर्द्धिकः । प्रव्रज्यामभ्युपगतो, मघवान्नामा महायशः ॥ 36 ॥ 14 Page #119 -------------------------------------------------------------------------- ________________ 106 सणकुमारो मणुस्सिन्दो, चक्कवट्टी महढिओ । पुत्तं रज्जे ठवेऊणं, सो वि राया तवं चरे ॥ 37 ॥ 2 चैत्ता भारहं वासं चक्कवट्टी महढिओ । सन्ती सन्तिकरो लोए, पत्तो अध्ययन. 18 इक्खागरायवसभो, कुन्थू नाम विक्खायकित्ती भगवं, पत्तो gar3अमणुत्तरं ॥ 38 ॥ नरीसरो । गैमणुत्तरं ॥ 39 ॥ सागरन्तं चरत्ताणं, चैत्ताणं, भरहं अरो य अरयं पत्तो पत्तो चहत्ता भारहं वासं चक्कवट्टी चहत्ता उत्तमे भोए, महापउमे एगच्छतं पसाहित्ता, महि माणणिसूरणो । हरिसेणो मणुस्सिन्दो, पत्तो गहमणुत्तरं ॥ 42 ॥ नरवरीसरो । गैमणुत्तरं ॥ 40 ॥ महदिओ । दमं चरे ॥ 41 ॥ सनत्कुमारो मनुष्येन्द्रश्चक्रवर्ती महर्द्धिकः । पुत्रं राज्ये स्थापयित्वा सोऽपि राजा तपश्चरेत् ॥37॥ त्यक्त्वा भारतं वर्षे, चक्रवर्ती महर्द्धिकः । शान्तिरशान्तिकरो लोके, प्राप्तो गतिमनुतराम् ॥38॥ इक्ष्वाकुराजवृषभः, कुन्थुनामा नरेश्वरः । विख्याकीर्तिर्भगवान्, प्राप्तो गतिमनुतराम् ॥39॥ सागरान्तं हित्वानु, भरतं नखरेश्वरः । अरोऽप्यरजसं प्राप्तः, प्राप्तो गतिमनुत्तराम् ॥40॥ ( त्यक्त्वा विपुलं राज्यं त्यक्त्वा बलवाहनं) त्यक्त्वा भारतं वर्ष, चक्रवर्ती महर्द्धिकः । त्यक्त्वोत्तमान्भोगान्महापद्मो ( तपः ) दममाचरेत् ॥41॥ एकछत्रां प्रसाध्य, महीं माननिमूरण: ( दलनः ) / हरिषेणो मनुष्येन्द्रो प्राप्तो गतिमनुत्तराम् ॥42॥ " Page #120 -------------------------------------------------------------------------- ________________ 107 उत्तराभ्ययन सूत्र. अमननेनननननन् अनिओ रायसहस्सेहि, सुपरिचाई दमं चरे । जयनामो जिणक्खायं, पत्तो गैमणुत्तरं ॥ 43 ॥ दसण्णरज्जं मुइतं, चैत्ता णं मुणी चरे । दसण्णभदो णिक्खन्तो, सक्खं सक्केण चोइओ ॥ 44 ॥ नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वैदेही, सामण्णे पज्जुवट्ठिओ ॥ 45 ॥ करकण्डू कलिङ्गेसु, पञ्चालेसु य दुम्मुहो । नमी राया विदेहेसु, गन्धारेसु य नग्गई ॥ 46 ॥ एते नरिन्दवसभा, णिक्खन्ता जिणसासणे । पुत्ते रज्जे ठवेऊणं, सामण्णे पज्जुवट्ठिया ॥ 47 ॥ सोवीररायवसभो, चेचा रज्जं मुणी चरे । उदायणो pavaio, patto गैमणुत्तरं ॥ 48 ॥ अन्धितो राजसहस्रेस्सुपरित्यागी दममचारीत् । जयनामा जिनख्यातं, प्राप्तो गतिमनुत्तराम् ॥ 43 ॥ दशार्णराज्यं मुदितं, त्यक्त्वा नु मुनिरचारीत् । दशार्णभद्रो निष्क्रान्तस्साक्षाच्छण चोदितः ॥ 44 ॥ नमिनमयन्नात्मानं, साक्षाच्छऋण चोदित्ः। हित्वा राज्यं च वैदेही, श्रामण्ये पर्युपस्थितः ॥ 45 ॥ करकंडुः कलिंगानां, पञ्चालानां च द्विमुखः । नमी राजा विदेहानां, गंधाराणां च निर्गतिः ॥ 46 ॥ एते नरेन्द्रवृषभा, निष्क्रान्ता लिनशासने । पुत्रं राज्ये स्थापयित्वा, श्रामण्ये पर्युपस्थिताः ॥ 47 ॥ सौवीरावृषभस्त्यश्या नु मुनिरचारीत् । उदायनः प्रतिः , प्राप्तो गतिमनुत्तराम् ॥ 48 / / Page #121 -------------------------------------------------------------------------- ________________ ona-e 108 adhyayana 18 anamanna taheva कासीरायावि, सेओ सच्चपरक्कमे । कामभोगे परिच्चज, पहणे कम्ममहावणं ॥ 49 ॥ तहेव विजओ राया, अणट्टा कित्ति पव्वै । रज्जं तु गुणसमिद्धं, पयहित्तु महायसो ॥ 50 ॥ तहेवुग्गं तवं किच्चा, अव्वक्खित्तेण चेयसा । महब्वलो रायरिसी, आदाय सिरसा सिरिं ॥ 51 ॥ कहं धीरो अहेऊहिं, उम्मत्तो व महिं चरे । एते विसेसमादाय, सूरा दढपरक्कमा ॥ 52 ॥ अच्चन्तनियाणखमा, सच्चा मे भारिया वई । अतरिसु त न्तेगे, तरिस्सन्ति अणागया ॥ 53 ॥ तथैव काशी राजापि, श्रेयसि सत्यपराक्रमः । कामभोगान् परित्यज्य, प्राहकर्ममहावनम् ॥ 49 ॥ तथैव विजयो राजा,'नातकीर्तिः प्रावाजीत् । राज्यं तु गुणसमृद्धं, परिहृत्य महायशाः ॥ 50 ॥ तथैवोग्रं तपः कृत्वाऽव्याक्षिप्तेन चेतसा । महाबलो राजर्षिरादाय शिरसा श्रियं ॥ 51 ॥ कथं धीरोऽहेतुभिरुन्मत्त इव महीं चरेत् । एते विशेषमादाय, शूरा दृढपराक्रमाः ॥ 52 ॥ अत्यन्तनिदानक्षमा, एषा मया भाषिता वाग् । अतीर्घस्तरन्त्येके, तरिष्यन्त्यनागताः ॥ 53 ॥ Page #122 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र.. One नन्छे कहं धीरे अहेऊहिं, अत्ताणं परियावसे । सव्वसङ्गविनिम्मुक्के, सिद्धे भवति नीरए ॥ 54 ॥ त्ति बेमि ॥ ॥ 18 ॥ अट्ठारसमं संजइज्ज अज्ज्ञयणं सम्मत्तं ॥ कथं धीरोऽहेतुभिरात्मानं पर्यावसेत् । सर्वसङ्गविनिर्मुक्तस्सिद्धो भवति निरजाः ॥ 54 ॥ इति ब्रवीमि ॥ Page #123 -------------------------------------------------------------------------- ________________ 110 इन्न् अध्ययन 19 ॥ अथ मृगापुत्रीयम् एकोनविंशमध्ययनम् ॥ सुग्गीवे नयरे रम्मे, काणणुज्जाणसोहिए । राया बलभद्दो त्ति, मिया tassa'ggamAhisI // 1 // तेर्सि पुत्ते बलसिरी, मियापुत्तेति विस्सु । अम्मा पिऊण दइए, जुवराया दमीसरे ॥ 2 ॥ नन्दणे सो उपासाए, कीलए सह इत्थिहि । देवो दोगुन्दागो चेव, निच्चं मुइयमाणसो ॥ 3 ॥ मणिरयणकोट्टिमतले, पासायालयओ । आलोएड नगरस्स, चक्क - तिय- चचरे ॥ 4 ॥ समणसंजयं । गुणआगरं ॥ 5 ॥ अह तत्थ ऐच्छंतं, पासई तव - नियम -संजमधरं सीलड्ढं तं पेई (देहती) मियापुत्ते, दिट्ठीए अणिमिसाए उ । कहिं मन्नेरिसं रूवं, दिट्टपुत्रं मए पुरा ॥ 6 ॥ नेअ सुग्रीवनगरे रम्ये, काननोद्यानशोभिते । राजा बलभद्र इति मृगा तस्याग्रमहिषी ॥1॥ तयोः पुत्रो बलश्रीर्मृगापुत्र इति विश्रुतः । अम्बापित्रोर्दयितो, युवराजो दमीश्वरः ॥2॥ नन्दने स प्रासादे, क्रीडति सह स्त्रीभिः । देवो दोगुन्दगचैव नित्यम्मुदितमानसः ॥ 3 ॥ मणिरत्नकुट्टिमतले, प्रासादालोकने स्थितः । आलोकते नगरस्य चतुष्कत्रिकचत्वराणि ॥ 4 ॥ अथ तत्रातिक्रामन्तं, पश्यति श्रमणसंयतम् । तपोनियमसंयमधरं, शीलादूयं गुणाकरम् ॥5॥ तं पश्यति मृगापुत्रो, दृष्ट्याऽनिमेषया । क्व मन्ये ईदृशं रूपं दृष्टपूर्वं मया पुरा ॥ 6 ॥ Page #124 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सत्र. 111 क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क् साहुस्स दरिसणे तस्स, अज्झवसाणम्मि सोहणे । मोहं गयस्स सन्तस्स, जाईसरणं समुप्पण्णं ॥ 7 ॥ जाईसरणे समुप्पण्णे, मियापुत्ते महिड्रिढणए । सरई पोराणीं जाइं, सामण्णं च पुरा कयं ॥ 8 ॥ विसएसु अरज्जन्तो, रज्जन्तो संजमम्मि य । अम्मा-पियरमुवागम्म, इमं वयणमब्बवी ॥ 9 ॥ सुयाणि मे पंच्चमहव्वयाणि, णरएसु दुक्खं च तिरिक्खजोणिसु । णिविण्णकामो मि महणवाओ, अगुजाणह पव्वैस्सामि अम्मो ! ॥ 10 ॥ अम्म ! ताय ! मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुयविवागा, अणुबन्धदुहावहा ॥ 11 ॥ साधोर्दर्शने तस्याध्यवसाने शोभने । मोहंगतस्य सतो, जातिस्मरण समुत्पन्नम् ॥ 7 ॥ जातिस्मरणे समुत्पन्ने, मृगापुत्रो महर्द्धिकः । स्मरति पौराणिकी जाति, श्रामण्यं च पुराकृतम् ॥ 8 ॥ विषयेष्वरजन् रजन्संयमे c। अम्बापितरावुपागम्येदं वचनमब्रवीत् ॥ 9 ॥ श्रुतानि मया पञ्चमहाव्रतानि, नरकेषु दुःखं च तिर्यग्योनिषु । निर्विष्णकामोऽस्मि महार्णवादनुजानीत प्रव्रजिष्याम्यम्बे ! ॥ 10 ॥ अम्बतातौ ! मया भोगा, भुक्ता विस्स्फ्लोप्माः। पश्चात्कटुकविपाका अनुबन्धदुःस्वावहाः ॥ 11 ॥ देवलोगा चूओ संतो माणुसं भ्व्मागो। सण्णिणाणे समुप्पन्ने जाइं सरै पुराणियं ॥ * * गाथेयं बहुषु प्राचीनादर्शषु दृष्टाऽतोऽभ स्वाध्यायार्थ मुद्रिता (सं.) Page #125 -------------------------------------------------------------------------- ________________ अध्ययन 19 112 कफाक्क्क्क्क्क्क्क्क्क्क् इमं शरीरं अणिच्चं, असुई असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ॥ 12 ॥ असासए सरीरम्मि, रैं णोवलभामहं । पच्छा पुरा व चैयव्वे, फेणबुब्बुय-सण्णिभे ॥ 13 ॥ माणुसत्ते असारम्मि, वाही-रोगाण आलए । जरा-मरण-घत्थम्मि, खणं पि ण रमामहं ॥ 14 ॥ जम्म दुक्खं जरा दुक्खं, रोगा य मरणाणि य । / अहो ! दुक्खो हु संसारो, जत्थ कीसन्ति जन्तवो ॥ 15 ॥ खेत्तं वत्युं हिरण्णं च, पुत्त-दारं च बन्धवा । चैत्ता ण इमं देहं, गन्तब्वमवसस्स मे ॥ 16 ॥ जह किम्पागफलाणं, परिणामो ण सुन्दरो । एवं भुत्ताण भोगाप., परिणामो ण सुन्दरो ॥ 17 ॥ इदं शरीरमनित्यमशुच्यशुचिसंभवम् । अशाश्वतावासमिदं, दुःखक्लेशानी भाजनम् ॥ 12 ॥ अशाश्वते शरीरे, रतिं नोपालभेऽहं । पश्चात्पुरा वा त्यक्तव्ये, फेनबुदबुदसंनिभे ॥ 13 ॥ मानुषत्वेऽसारे, व्याधिरोगानामालये । जरामरणग्रस्ते, क्षणमपि न रमेऽहं ॥ 14 ॥ जन्म दुःख जरा दुःखं रोगाश्च मरणानि च । अहो ! दुःखो हु संसारो, यत्र क्लिश्यन्ति जन्तवः ॥ 15 ॥ क्षेत्रं वास्तु हिरण्यं च, पुत्रदाराश्च बान्धवान् । त्यक्त्वा न्विदं देहं, गन्तव्यमवशस्य मे ॥ 16 ॥ यथा किम्पाकफलानां, परिणामो न सुन्द्र्ः। एवं भुक्तानां भोगानां परिणामो न सुन्दरः ॥ 17 ॥ Page #126 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. फफट अद्वाणं जो महन्तं तु, अपाहिज्जो पवज्जई । गच्छन्तो सो दुही होइ, छुहा - तहाए पीडिओ ॥ 18 ॥ एवं धम्मं अकाऊणं, जो गच्छइ परं भवं । गच्छंतो सो दुही होइ, वाहि - रोगेहिं पीडिओ ॥ 19 ॥ अद्वाणं जो महन्तं तु सपाहिजो पवज्जई । गच्छन्तो सो सुही होइ, छुहा - तहाविवजिओ ॥ 20 ॥ एवं धम्मं पिकाऊ, जो गच्छइ परं भवं । गच्छंतो सो सुही होइ, अप्पकम्मे अवेयणे ॥ 21 ॥ जहा गेहे पलित्तंम्मि, तस्स गेहस्स जो पहू । सार भण्डाणि णीणेर्3a, असारं अवौज्झ ॥ 22 ॥ एवं लोए पलितम्मि, जराए मरणेण य । अप्पाणं तारैस्सामि, तुभेहि अणुमणिओ ॥ 23 ॥ 113 आफ ऊ अध्वानं यो महान्तं त्वपाथेयो प्रपद्यते । गच्छन्स दुःखी भवति, क्षुधा तृष्णा च पीडितः ॥18॥ एवं धर्ममकृत्वा, यो गच्छति परं भवम् । गच्छन्स दुःखी भवति व्याधिरोगैः पीडितः ॥19॥ अध्वानं यो महान्तं तु, सपाथेयो प्रपद्यते । गच्छन्स सुखीभवति क्षुधातृष्णाविवर्जितः ॥20॥ एवं धर्ममपि कृत्वा, यो गच्छति परं भवं । गच्छन्स सुखी भवत्यल्पकर्मावेदः ॥21॥ यथा गृहे प्रदीप्ते तस्य गृहस्य यः प्रभुः । सारभाण्डानि निष्काशत्यसारमपोहति ॥ 22 ॥ एवं लोके प्रदीप्ते, जरया मरणेन च । आत्मानं तार यिष्यामि, युष्मा - भिरनुमतः ॥23॥ 15 Page #127 -------------------------------------------------------------------------- ________________ 114 ocurroron adhyayana 19 hend तं binti'mmApiyaro, सामण्णं पुत्त ! दुचरं । गुणाणं तु सहस्साई धारेयव्वाईं भिक्खुणा ॥ 24 ॥ समया सव्वभूएसु, सत्तु-मित्तेसु वा जगे । पाणाइवायविरई, जावज्जीवाए दुक्करं ॥ 25 ॥ णिच्चकालप्पमत्तेणं मुसावायविवज्जणं । भासियव्वं हियं सच्चं, णिच्चाउत्तेण दुक्करं ॥ 26 ॥ दंतसोहणमाइस्स, अदत्तस्स विवज्जणं । अणवज्जेसणिज्जस्स, गेण्हणा अवि दुक्करं ॥ 27 ॥ विरई अवम्भचेरस्स, कामभोगरसण्णुणा । उग्गं महव्वयं बम्भ, धारेयव्वं सुदुक्करं ॥ 28 ॥ धण-धण्ण-पेसवग्गेसु, परिग्गहविवज्जणा । सव्वारम्भपरिच्चाओ, णिम्ममत्तं सुदुक्करं ॥ 29 ॥ दं प्रत अम्बापितरौ, श्रामण्यं पुत्र ! दुश्चरं । गुणानां तु सहस्राणि, धारयितव्यानि मिक्षुणा ॥ 24 ॥ समता सर्वभूतेषु, शत्रुमित्रेषु वा जगति । प्राणातिपातविरतिः, यावज्जीवं दुष्करा ॥ 25 ॥ नित्यकालमप्रमत्तेन, मृपावादविवर्जनम् । भापितव्यं हितं सत्य, नित्यायुक्तेन दुष्करम् ॥ 26 ॥ दन्तशोधनमादेरदत्तस्य विवर्जनम् । अनवद्यैषणीयस्य, ग्रहणमपि दुष्करम् ॥ 27 ॥ विरतिरब्रह्मचर्यस्य, कामभोगरसज्ञेन । उग्रं महाव्रतं ब्रह्म, धर्तव्यं सुदुष्करम् ॥ 28 ॥ धनधान्यप्रेष्यवर्गेषु, परिग्रहविवर्जनम् । सरिंभपरित्यागो, निर्ममत्वं सुदुष्करम् ॥ 29 ॥ Page #128 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 115 आआआआआआआआआआआआआआआ चउबिहेवि आहारे, राईभोयणवज्जणा । सण्णिही संचओ चेव, वज्जेयव्वो सुदुक्करं ॥ 30 ॥ छुहा तण्हा य सी उण्हं, दंसमसगवेयणा । अक्कोसा दुक्खसेज्जा य, तणफासा. जल्लमेव य ॥ 31 ॥ तालणा तजणा चेव, वहवन्धपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया ॥ 32 ॥ कावोया जा इमा वित्ती, केसलोओ अ दारुणो । दुक्खं बम्भव्वयं घोरं, धारेउं अमहप्पणो ॥ 33 ॥ सुहोइओ तुमं पुत्ता ! सुकुमालो य सुमज्जिओ । ण हु सी पभू तुमं पुत्ता !, सामण्णमणुपालिया ॥ 34 ॥ जावज्जीवमविस्सामो, गुणाणं तु महन्भरो । गुरुओ लोहमारो व्व, जो पुत्ता ! होइ दुव्बहो ॥ 35 ॥ चतुर्विधाप्याहारे, रात्रिभोजनवर्जना । सन्निधिसंचयश्चैव, वर्जितव्यस्सुदुष्करः ॥ 30 ॥ क्षुधा तृष्णा च शीतोष्णं, दंशमशकवेदनाः । आक्रोशा दुःखशय्या च तृणस्पर्शो मल एव च ॥ 31 ॥ ताडना तर्जना चैव, वधबन्धपरिपही दुःख भिक्षाचर्या याचना चालाभता ॥ 32 ॥ कापोती येयं वृत्तिः, kezalocazca daarugH| दुःखं ब्रह्मवतं घोरं, धर्तममहात्मनः ॥ 33 ॥ सुखोचितस्त्वं पुत्र !, सुकुमालस्समुद्यतः । न भवसि प्रभुस्त्वं पुत्र !, श्रामण्यमनुपालयितुम् ॥ 34 ॥ यावज्जीवमविश्रामो, गुणानां तु म्हाभ्र्ः। गुरुको लोहभार इव यः पुत्र ! भवति दुर्वहः ॥ 35 ॥ Page #129 -------------------------------------------------------------------------- ________________ अध्ययन 19 क्क्क्क्क्क्क्क्क्क्क्क्क्क्क् आगासे गङ्गसाओ ब्व, पडिसाओ ब्व दुत्तरो । बाहाहिं सागरो चेव, तरियव्वा गुणादही ॥ 36 ॥ वालुयाकवले चेव पिरस्साद उ संजमे । असिधारागमणं चेव, दुक्करं चरिउ तवो ॥ 37 ॥ अही वेगन्तदिट्ठीए, चरित्ते पुत्त ! दुक्करे । जवा लोहकया चेव, चावेयव्वा सुदुक्करं ॥ 30 ॥ जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करा । / तह दुक्करं करेउं जे, त.रुण्णे समणत्तणं ॥ 39 ॥ जहा दुक्खं भरेउं जे, होइ वायस्स कोत्थलो । तहा दुक्खं करेउं जे, कीवेणं समणत्तणं ॥ 40 ॥ जहा तुलाए तोलेउं, दुक्करा मन्दरी गिरी । तहा णिहुयणीसकं, दुक्करं समणत्तणं ॥ 41 ॥ आकाशे गंगाश्रोत इव, प्रतिश्रोत इव दुस्तरः । बाहुभ्यां च सागर इव, तरितव्यो गुणोदधिः ॥ 36 ॥ वालुकाकवल इव च, निरास्वादस्तु sNymH। असिधारागमनमिव च, दुष्करं चरितुं तपः ॥ 37 ॥ अहीवैकान्तदृष्ट्या, चारित्रं पुत्र ! दुष्करं । यवा लोहमया इव च, चर्वयितव्यास्सुदुष्करम् ॥ 38 ॥ यथाग्निशीखा दीप्ता, पातुं भवति सुदुष्करा । तथा दुष्करं कर्तु, तारुण्ये श्रमणत्वं ॥ 39 ॥ यथा दुःखं भर्तु-भवति वायुना कोत्थ्ल्ः। तथा दुःखं कर्तु, क्लीबेन श्रमणत्वं ॥ 40 ॥ यथा तुलया तोलयितुं, दुम्करो मन्दरो गिरिः। तथा निभृतं निःशंकं, दुष्करं श्रमणत्वम् ॥ 41 ॥ Page #130 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. नेन् समयक रयणायरो । दमसागरो ॥ 42 ॥ जहा भुयाहि तरि, दुक्करं तहा अणुवसंतेणं, दुक्करं भुंज माणुस्सए भोगे, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया !, पच्छा धम्मं चरिस्ससि ॥ 43 ॥ तं bita'mmApiyaro, एवमेवं जहा फुडं । इह लोए णिपिवासस्स, णत्थि किंचिवि दुक्करं ॥ 44 ॥ सारीर माणसा चेव, वेयणाओ अणन्तसो । मए सोढाओ भीमाओ अई दुवखभयाणि य ॥ 45 ॥ जरा - मरणकंतारे, चाउरंते भयागरे । म सोढाणि भीमाणि, जम्माणि मरणाणि य ॥ 46 ॥ 117 जहा इह अगणी उन्हो, एत्तोऽणन्तगुणं तहिं । णरएसु वेयणा उन्हा, असाया वेदिया मए ॥ 47 ॥ यथा भुजाभ्यां तरितुं, दुष्करो रत्नाकरः । तथानुपशान्तेन, दुष्करो दमसागरः ॥ 42 ॥ भुङ्क्ष्व मानुष्यकान् भोगान्पञ्चलक्षणकांस्त्वम् । भुक्तभोगी ततो जात !, पश्चाद्धर्मं चरिष्य ॥ 43 ॥ तमत्रवीष्टामम्बापितरा एवमेतद्यथास्फुटम् । इहलोके निष्पिपासितस्य नास्ति किंचिदपि दुष्करम् ॥ 44 ॥ शारीरमानस्यचैव वेदना अनंतशः । मया सोढा भीमा, असकृदुःखभयानि च । / 45 / / जरामरणकान्तारे, चातुरन्ते भयाकरे । मया सोढानि भीमानि, जन्मानि मरणानि च ॥ 46 ॥ यथेहाग्निरुष्णो, इतोऽनंतगुणस्तेषु । नरकेषु वेदनोष्णाऽसाता वेदिता मया ॥ 47 ॥ Page #131 -------------------------------------------------------------------------- ________________ 118 अध्ययन 19 जहा इहं इमं सीयं, इत्तोऽणन्तगुणं तहि । रसु वेयणा सीया अस्साया कन्दन्ता कंदुकुम्भी, ur3अढपाओ हुयासणे जलतम्मि, पक्कपुव्वो महादवग्गिसंकासे, मरुम्मि कलंबवालुयाए u, दढपुव्वो रसन्तो कंदुकुम्भीसु, ur3अद बद्धो अबन्धवो । करवत्त - करकयादीहि, च्छिष्णपुव्वो अणन्तसो ॥ 51 ॥ ऐतिक्खकण्टग इण्णे, तुङ्गे सिंबलिपायवे । खेवियं पासबद्धेणं, कड्ढोकढाहिं दुक्करं ॥ 52 ॥ महाजन्तेसु उच्छू व्व, आरसन्तो सुभेर । पीडिता मि सम्मेहि, पावकम्मो अणन्तसो ॥ 53 ॥ वेदिया मए ॥ 48 ॥ अहो सिरो । अन्तसो ॥ 49 ॥ वैरवालए । अणन्तसो ॥ 50 ॥ नेआ यथेदं शीतभितोऽनंतगुणं तेषु । नरकेषु वेदना शीताऽसाता वेदिता मया ॥ 48 ॥ क्रन्दन् कन्दुकुंभी पूर्ध्वपादोऽधोशिराः । हुताशने ज्वलति, पक्वपूर्वोऽनन्तशः ॥ 49 ॥ महादवाग्निसङ्काशे, मरौ वज्रवालुके । कदम्बवालुकायां तु. दग्धपूर्वोऽनंतशः ॥ 50 ॥ रसन्कन्दुकुम्भी बद्धोऽबान्धवः । करपत्रक्रकचादिभिश्छिन्नपूर्वोऽनंतशः ॥ 51 ॥ अतितीक्ष्णकंटकाकीर्णे, तुङ्गे शाल्मलिपादपे । क्षिप्तं पाशबद्धेन कर्षापकर्षणैर्दुष्करम् ॥ 52 ॥ महायंत्रेष्विक्षुरिवारसन्सुभैरवम् । पीडितोऽस्मि स्वकर्मभिः पापकर्माऽनंतशः ॥ 53 ॥ Page #132 -------------------------------------------------------------------------- ________________ उत्तराभ्ययन सूत्र. 119 चोएस् आआआआ कूवन्तो कोलसुणएहिं सामेहिं सबलेहि य । पाडिओ फालिओ छिण्णो, विष्फुरन्तो अणेगसो ॥ 54 ॥ असीहिं अदसिवण्णेहिं, भल्लीहिं पट्टिसेहि य । छिण्णो भिण्णो विभिण्णो य, ओइण्णो पावकम्मुणा ॥ 55 ॥ अवसो लोहरहे जुत्तो, जलंते समिलाजुए । चोइओ तुत्तजुत्तेहिं, राज्झा वा जह पाडिओ ॥ 56 ॥ हुयासणे जलन्तम्मि, चियासु महिसो विव । दड्रढा पाका य अवसाहं, पावकम्मेहि पाविओ ॥ 57 ॥ वला संडासतुण्डेहिं, लाहतुण्डेहिं परिखहिं । विलुत्तो विलवन्ताहं, ढङ्कगिद्धोहिणंतसो ॥ 50 ॥ तहाकिलन्तो धावन्तो, पत्तो वेयरणिं णइं । जलं पाहं ति चिंतंतो, खुरधाराहिं विवाइआ ॥ 59 ॥ कूजन्कोलशुनकैरश्यामैरशबलैश्च । पातितः पाटितश्छिन्नः, विस्फुरन्ननेकशः ॥ 54 ॥ असिभीरतसीवर्णाभिर्भल्लिभिः पट्टिशैश्च । छिन्नी मिन्नो विभिन्नश्वावतीर्णः पापकर्मणा ॥ 55 ॥ अबशो लोहरथे योजितो, ज्वलति समिलायुते (ज्वलत्सभिलाधुगे) चोदितस्तोत्रयोक्त्रे रोज्झ इव यथा पातितः ॥ 56 ॥ हुताशने ज्वलति, चितापु महिष इव । दग्धः पक्वश्वावशः पापकर्मभिः प्रावृतः (प्रापितः) ॥ 57 ॥ blaatsNdNshtunnddailohtunnddaiH पक्षिभिः । विलुतो विलपन्नहं, ढंकगृरिनंतशः ॥ 58 ॥ तृष्णया क्लाम्यन धावन्प्राप्तो वैतरणी नदीम् । जलं पास्यामीति चिन्तयन्क्षुरधाराभिर्व्यापादित. ॥ 59 ॥ Page #133 -------------------------------------------------------------------------- ________________ 120 फ अध्ययन. 19 when महावर्णं । उहाभितत्तो संपत्तो, असिपत्तं असिपत्तेर्हि पडन्तेर्हि, छिष्णपुव्वा अणेगसो ॥ 60 ॥ मुग्गरेहिं मुसुंढीहिं, सूलेहिं मूसलेहि य । गयासं भग्गगत्तेहिं, पत्तं दुक्खं अणन्तसो ॥ 61 ॥ खुरेहिं तिक्खधारेहिं, छुरियाहि कप्पणीहि य । कप्पिओ फालिओ छिण्णा, उक्कत्तो य अणेगसो ॥ 62 ॥ पासेहि कडजालेहि, मिओ वा अवसो अहं । वाहिओ बद्धरुद्धो वा, बहुसो चेव विवाइओ ॥ 63 ॥ गलेहि मगर - जालेहि, मच्छेओ वा अवसो अहं । उल्लओ पाडिओ गहिओ, मारिओ य अनंतसो ॥ 64 ॥ वीदंसहि जालेहि, लेप्पाहि सउणो विव । गहिओ लग्गो य बद्धो य, मारिओ य अनंतसो ॥ 65 ॥ " उष्णाणीतप्तः संप्राप्तोऽसिपत्रं महावनम् । असिपत्रैः पतद्भिश्छिन्नपूर्वोऽनंतशः ॥ 60 ॥ मुद्गरैर्मुसंढिमिश्शूलैर्मुशलैश्च । (गताशं) गदासं भग्नगात्रै प्राप्तं दुःखमनंतशः ॥ 61 ॥ क्षुरैस्तीक्ष्णधारैः क्षुरिकाभिः कल्पनीभिश्च । कल्पितः पाटितश्छिन्न उत्कृत्तश्चानेकशः ॥ 62 ॥ पाशैः कूटजालैर्मृग इवावशोऽहं । वाहितों बद्धो रुद्रव, बहुशचैव व्यापादितः ॥ 63 ॥ गलैर्मकरजालैर्मत्स्य इवावशोऽहम् । उल्लिखितः पाटितो गृहीतो, मारितश्वानन्तशः ॥ 64 ॥ विदंशकै जलैर्लेप्याभिः शकुनिरिव । गृहीतो लगितश्च बद्धव, मारितश्चानन्तशः ॥ 65 ॥ Page #134 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. CL । कुहाड - फरमाईहि, वढहि दुमो विव । कुट्ट फालिओ छिण्णो, तच्छिओ य अणन्तसो ॥ 66 ॥ चवेड - मुट्टिमाईर्हि, कुमारेहिं अयं पिव । ताडिओ कुट्टिओ भिण्णो, चुण्णिओ य अनंतसो ॥ 67 ॥ तत्ताईं तम्बलोहाई, तया सीसगाणि य । पाइओ कलकलन्ताई, आरसंतो सुभेरवं ॥ 68 ॥ तुहं पियाई मंसाई, खण्डाई सोलगाणि य । खाविओ मि समंसाई, अग्विण्णाई गसो ॥ 69 ॥ तु पिया सुरा सीहू, मेरओ य महूणि य । पजिओ मि जलन्तीओ, वसाओ रुहिराणि य ॥ 70 ॥ णिच्चं भीएण तत्थेणं, दुहिण वहिण य । परमा दुहसंबद्धा, वेयणा वेइता मए ॥ 71 ॥ 121 कुठारपर्श्वादिकैर्वार्द्धकिभिर्द्रुम इव । कुट्टितः पाटितच्छिन्नस्तक्षितश्चानन्तशः ॥66॥ चपेटामुष्ट्यादिभिः कुमारैरज इव । ताडितः कुट्टितो भिन्न वर्णितश्चानन्तशः ॥ 67 ॥ तप्तानि ताम्रलोहानि, त्रपूणि शीशकानि च । पायितः कलकलन्तान्यारसन्सुभैरवम् ॥ 68 ॥ तव प्रियाणि मांसानि खंडानि सोल्लकानि च । खादितोऽस्मि स्वमांसानि अग्निवर्णान्यनेकशः । / 69 / / तव प्रिया सुरा सीधु, मैरेयं च मधूनि च । पायितोऽस्मि ज्वलन्तीः वसा रुधिराणि च । / 70 ॥ नित्यं भीतेन त्रस्तेन दुःखितेन व्यथितेन च । परमा दुःखसम्बद्धा, वेदना वेदिता मया ॥ 71 ॥ 16 Page #135 -------------------------------------------------------------------------- ________________ 122 मन्न् अध्ययन 19 नफ तिव्व-चण्डपगाढाओ, घोराओ ऐदुस्सहा । महन्भयाओ भीमाओ, णरएसु वेइया मए ॥ 72 ॥ जारिसा माणुसे लोए, ताया ! दीसन्ति वेयणा । एतो अनंतगुणिया, परसु दुक्खवेयणा ॥ 73 ॥ सव्वभवेसु असाया, वेयणा वेइया मए । णिमेसंतरमेत्तं पि, जं साता णत्थि वेयणा ॥ 74 ॥ तं bita'mmApiyaro, छंदेणं पुत्त ! पव्वय । णवरं पुण सामण्णे, दुक्खं णिप्पडिकम्मया ॥ 75 ॥ सो bita'mmA-पियरो, एवमेयं जहाफुडं । पडिकम्मं को कुणै, अरण्णे मियपक्खिणं ? ॥ 76 ॥ एगन्भूए अरण्णे वा जहा उ चरई मिगे । एवं धम्मं चरिस्सामि, संजमेण तवेण य ॥ 77 ॥ तीव्रचण्डप्रगाढा, घोरा अतिदुस्सहाः । महाभया भीमा, नरकेषु वेदिता मया ॥ 72 ॥ यादृश्या मानुषे लोके तात ! दृश्यन्ते वेदनाः । इतोऽनन्तगुणिता, नरकेषु दुःखवेदनाः ॥ 73 ॥ सर्वभवेष्वसाता, वेदना वेदिता मया । निमेषान्तरमात्रमपि, यत्साता नास्ति वेदना ॥ 74 ॥ तं ब्रूतोऽम्बापितरौ छन्देन पुत्र ! प्रव्रज । नवरं पुनः श्रामण्ये, दुःखं निष्प्रतिकर्मता । / 75 / / स ब्रूतेऽम्बापितरौ एवमेतद्यथास्फुटम् । प्रतिकर्म कः करोत्यरण्ये मृगपक्षिणाम् ? ॥ 76 ॥ एकभूतोऽरण्ये वा यथा तु चरति मृगः । एवं धर्मं चरिष्यामि, संयमेन तपसा च ॥ 77 ॥ Page #136 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. ईन्ने जया मिगस्स आयंको महारणम्मि जायस् । अच्छंतं रुक्खमूलम्मि, को णं ताहे तिगिंच्छन् ? ॥ 78 ॥ को वा से ओसहं देह ?, को वा से पुच्छई सुहं ? | को से भत्तं व पाणं वा ?, आहरित पणाम ? ॥ 79 ॥ जया य से सुही होइ, तया गच्छ गोयरं । भत्तपाणस्स अट्टाए, वल्लराणि सराणि य ॥ 80 ॥ खाइत्ता पाणियं पाऊ~, वल्लरेहिं सरेहि य । मिगचारियं चरित्ताणं, गच्छई मिगचारियं ॥ 81 ॥ एवं समुट्ठिए भिक्खू, एवमेव अगए । मिगचारि चरित्ताणं, उड्ढं पक्कमई दिसं ॥ 82 ॥ जहा मिगे एग अणेगचारी, अणेगवासे धुवगोयरे य । एवं मुणी गोयरियं पविट्टे, णो हीलए णोवि य खिसएज्जा ॥ 83 ॥ 123 Ca यदा मृगस्याको, महारण्ये जायते । तिष्ठन्तं वृक्षमूले, क एनं तदा चिकित्सति ? ॥ 78 ॥ को वास्मै ओषधं ददाति 1, को, वाऽस्य सुखं पृच्छति ? को वाऽस्य भक्तं बा पानं वाऽऽहृत्यार्पयेत् । / 79 / / यदा च स सुखी भवति तदा गच्छति गोचरम् । भक्तपानस्यार्थाय वल्लराणि सरांसि च ॥ 80 ॥ खादित्वा पानीयं पीत्वा, वल्लरेभ्यस्सरोभ्यश्च । मृगचर्यो (मितचर्यी) चरिचा, गच्छति मृगचर्याम् ॥ 81 ॥ एवं समुत्थितो भिक्षुरेवमेवानेकगः । मृगचर्यं चरित्योर्ध्वं प्रक्रामति दिशम् ॥ 82 ॥ यथा मृग एकः रसर्दारन् गगोचरथ । एवम्मुनिचर्या प्रविष्टो, न हीलयेनापि च खिसयेत् ॥ 83 ॥ Page #137 -------------------------------------------------------------------------- ________________ 124 अध्ययन 19 मिगचारियं चरिस्सामि, एवं पुत्ता ! जहासुहं । अम्मा piUhiM'NuNNAo, जहाइ उवहिं तओ ॥ 84 ॥ मियचारियं चरिस्सामि सव्वदुक्खविमेक्खणि । तुन्भेहि अन्भणुन्नाओ (अंबड), गच्छ पुत्त ! जहासुहं ॥ 85 ॥ एवं सो अम्मा- पियरं, अणुमाणित्ताण बहुविहं । ममत्तं छिंदई ताहे, महाणागो व्व कंचुयं ॥ 86 ॥ इड्ढिवित्तं च मित्ते य, पुत्त - दारं च णायओ । रेणुयं व पडे लग्गं, णिडुणित्ताण णिग्गओ ॥ 87 ॥ पंचमहव्वयजुत्तो, पंचसमिओतिगुत्तिगुत्तो य । सब्भिंतर बाहिरए, तवोकम्मम्मि उज्जुओ ॥ 88 ॥ चत्तगारवा । निम्ममा णिरहंकारो, णीसंगो समा य सव्वभूएसु, तसेसु थावरेसु य ॥ 89 ॥ मृगचर्यं चरिष्याम्येवं पुत्र ! यथासुखम् । अम्बापितृभिरनुज्ञातो, जहात्युपधिं ततः ॥ 84 ॥ मृगचर्यं चरिष्यामि, सर्वदुःख विमोक्षणीम् । युवाभ्यामभ्यनुज्ञातो, गच्छ पुत्र ! यथासुखम् । / 85 / / एवं स अम्बापितरावनुमान्य बहुविधं । ममत्वं छिनत्ति तदा, महानाग इव कश्वकम् ॥ 86 ॥ ऋद्धिं वित्तं च मित्राणि च पुत्रदारांश्च ज्ञातीन् । रेणुमिव पटे लग्नं, निर्धूय निर्गतः ॥ 87 ॥ पञ्चमहात्रतयुक्तः, पञ्चमिः समितः त्रिगुप्तिगुप्तश्च । साम्यन्तरवाद्येये, तपोकर्मण्युद्यतः ॥ 88 ॥ निर्ममो निरहंकारो, निस्संगस्त्यक्तगौरवः । समंध सर्व भूतेषु, त्रसेषु स्थावरेषु च ॥ 89 ॥ Page #138 -------------------------------------------------------------------------- ________________ उत्तराध्ययन मूत्र. 125 लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो जिंदा-पसंसासु, तहा माणावमाणओ ॥ 10 ॥ गारवेसु कसाएसु, दण्डसल्ल-भएसु य । णियत्तो हाससोगाओ, अणियाणो अवंधणो ॥ 91 ॥ अणिस्सिओ इहं लोए, परलोए अणिस्सिओ । वासीचंदणकप्पो य, असणे अणसणे तहा ॥ 92 ॥ अप्पसत्येहिं दारेहिं, सव्वओ पिहियासवे । अज्झप्पज्झाणजोगेहि, पसत्था दमसासणो ॥ 13 ॥ एवं णाणेण चरणेण, दंसणेण तवेण य । भावणाहिं य सुद्धाहिं, सम्मं भावेत्तु अप्पयं ॥ 14 ॥ बहुयाणि उ वासाणि, सामण्णमणुपालिया । मासिएणं उ भण, सिद्धि पत्तो अणुत्तरं ॥ 15 ॥ लाभालामयोस्सुखे दुःखे, जीविते मरणे तथा । समो निन्दाप्रशंसयोस्तथा मानापमानयोः ॥ 90 ॥ गौरवेभ्यः कषायेभ्यो, दण्डशल्यभयेभ्यश्च । निवृत्तो हास्यशोकाभ्यामनिदानोऽबन्धनः ॥ 91 ॥ अनिश्रित इह लोके, prloke'nishritH| वासीचन्दनकल्पश्चाशनेऽनशने तथा ॥ 92 ॥ अप्रशस्तेभ्यो द्वारेभ्यस्सर्वतः पीहिताश्रवः । अध्यात्मध्यानयोगैः प्रशस्तो दमशासनः ॥ 93 ॥ एवं ज्ञानेन चरणेन, दर्शनेन तपसा च । भावनाभिश्च शुद्धाभिः. सम्यग् भावयित्वाऽऽत्मानम् ॥ 94 ॥ बहुकानि तु वर्षाणि, श्रामण्यमनुपाल्य । मासिकेन तु भक्तेन, सिद्धि प्राप्तोऽनुत्तराम् ॥ 95 / / Page #139 -------------------------------------------------------------------------- ________________ 126 00000 5 ANA अध्ययन 19 एवं करेंति संबुद्धा, पण्डिया पवियक्खणा । विणियति भोगेसु, मियापुत्ते जहा मिसी ॥ 96 ॥ महप्पभावस्स महाजसस्स, मियाइ पुत्तस्स णिसम्म भासियं । तव पहाणं चरियं च उत्तमं गइप्पहाणं च तिलोगविस्सुयं ॥ 97 ॥ वियाणिया दुक्खविवैढणं धणं, ममत्तबन्धं च महाभयावहं । सुहावहं धम्मधुरं अणुत्तरं, धारेज्ज णिव्वाणगुणावहं महं ॥ 98 ॥ त्ति बेमि ॥19॥ एगूण वीसैमं मियापुत्तिज्जं अज्झयणं समत्तं । / नेहेअ एवं कुर्वन्ति सम्बुद्धाः पण्डिता प्रविचक्षणाः । विनिवर्तन्ते भोगेभ्यो, मृगापुत्रो यथर्षिः ॥ 96 ॥ महाप्रभावस्य महायशसो, मृगा (देव्यः) पुत्रस्य निशम्य भाषितम् । तपःप्रधानं चरित्रं चोत्तमं प्रधानगतिं च त्रिलोकविश्रुतम् ॥ 97॥ विज्ञाय दुःखविवर्धनं धनं, ममत्वबन्धं च महाभयावहम् । सुखावहां धर्मधुरामनुत्तरां, धारयत निर्वाणगुणावहां महतीम् ॥ 98 ॥ इति ब्रवीमि. ॥ एकोनविंशतितमं मृगापुत्रीयमध्ययनं समाप्तम् ॥ Page #140 -------------------------------------------------------------------------- ________________ 127 उत्तराध्ययन सूत्र. नरेनेनेर् ःअनुम्नवीय विंशति ॥ अथ महानिर्ग्रन्थीयं विंशतितममध्ययनम् ॥ सिद्धाण णमो किच्चा, संजयाणं च भावो। अत्थध-मगई तच्चं, अणुसद्धिं सुणेह मे ॥ 1 ॥ पभूयरयणो राया, सेणिओ मगहाहियो । विहारजत्तं णिजाओ, मंडिकुच्छिसि चेइए ॥ 2 ॥ णाणादुमलयाइणं, णाणापक्खिणिसेवियं । णाणाकुसुमसंछण्णं, उज्जाणं णंदणोवमं ॥ 3 ॥ तत्थ सो पासई साहू, संजयं सुसमाहियं । णिसण्णं रुक्खमूलम्मि, सुकुमालं सुहोइयं ॥ 4 ॥ तस्स रूवं तु पासित्ता, राइणो तम्मि संजए । अञ्चन्तपरमो आसी, औलो रूवविम्हओ ॥ 5 ॥ सिद्धेभ्यो नमस्कृत्य, संयतेभ्यश्च भावतः । अर्थधर्मगति तथ्यामनुशिष्टिं शृणुत मम ॥ 1 ॥ प्रभूतरत्नो राजा, श्रेणिको म्ग्धाधिप्ः। विहारयात्रया निर्यातो, मण्डिकुक्षौ चैत्ये ॥ 2 ॥ नानाद्रुमलताकीर्ण, नानापक्षिनिषेवितम् । नानाकुसुमसंछन्नमुद्यानं नन्दनोपमम् ॥ 3 ॥ तत्र स पश्यति साधु संयतं सुसमाहितम् । निषण्णं वृक्षमूले, सुकुमालं सुखोचितम् (शुभोचितं) ॥ 4 ॥ तस्य रूपं तु दृष्ट्वा, राज्ञस्तस्मिन्संयते । अत्यन्तपरम आसीदतुलरूपविस्मयः ॥ 5 ॥ Page #141 -------------------------------------------------------------------------- ________________ 128 अध्ययन. 20 when अहो! वण्णो अहो ! रूवं, अहो ! अजस्स सोमया । अहो ! खन्ती अहो ! मुत्ती, अहो ! भोगे असंगता ॥ 6 ॥ तस्स पाए उ वंदित्ता, काऊ य पयाहिणं । णाइदूरमणासणे, पंजली पडिपुच्छई ॥ 7 ॥ तरुणोसि अज्जो ! पव्वइओ, भोगकालम्मि संजया ! | उवट्टितोसि सामण्णे, एतमहं सुणेमु ता ॥ 8 ॥ अणाहो मि महारायं, णाहो मज्झ ण विज्जई । अनुकम्पगं सुहिं वा वि, कंची NAbhisamema'haM // 9 // ओ सो पहसिओ राया, सेणिओ मगहाहिवो । एवं ते इडिटमंतस्स कहं णाहो ण विज्जई ? ॥ 10 ॥ होमि णाहो भयंताणं, भोगे भुंजाहि संजय ! | मित्त - गाईपरिवुडा, माणुस्सं खु सुदुल्लाहं ॥ 11 ॥ अहो ! varNosho ! रूपमहो ! आर्यस्य सौम्यता । अहो ! क्षान्तिरहो ! मुक्तिरहो ! भोगेऽसंगता ॥ 6 ॥ तस्य पादौ तु वन्दित्वा कृत्वा च प्रदक्षिणाम् । नातिदूरमनासन्नः, प्रांजलिः प्रतिपृच्छति ॥ 7 ॥ तरुगोऽस्यार्य, प्रव्रजितो, भोगकाले संयत ! | उपस्थितोऽसि श्रामण्य नमर्थं तावच्छृणोमि ॥ 8 ॥ अनाथोऽस्मि महाराज !, नाथो मम न विद्यते । अनुकम्पकं सुहृदं वापि, किंचित् नामिसमेम्यहं ॥ 9 ॥ ततः स प्रहसितो राजा, श्रेणिको मगधाधिपः । एवं वर्द्धिमतः कथं नाथो न विद्यते ! ॥ 10 ॥ भवामि नाथो भदंतानां, भोगान् शुक्ष्व संयत ! मित्रज्ञातिपरिवृतो, मानुष्यं खलु सुदुर्लभम् ॥ 11 ॥ Page #142 -------------------------------------------------------------------------- ________________ उत्तराभ्ययन सूत्र. औनरुन्न्न्न्नरो अप्पणावि अणाहोमि, सेणिया! मगहाहिवा! / अप्पणा अणाहो सन्तो, कहं णाहो भविस्ससि ? ॥ 12 ॥ एवं वुत्तो परिन्दो सो, सुसंभंतो सुविम्हिओ । वयणं असुयपुव्वं, साहुणा विम्हयण्णिओ ॥ 13 ॥ अस्सा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे । भुंजामि माणुसे भोगे, ANA इस्सरियं च मे ॥ 14 ॥ एरिसे सम्पयग्गम्मि, सव्वकामसमप्पिए । कहं अणाहो भवई ?, मा हु भन्ते ! मुसं वए ॥ 15 ॥ ण तुमं जाणे अणाहस्स, अत्थं पोत्थं व पत्थिवा! / जहा अणाहो भवै, सणाहो वा णराहिवा ! ॥ 16 ॥ सुणेह मे महाराय !, अव्वक्खित्तेण चेयसा । जहा अणाहो भवई, जहा मे य पवत्तियं ॥ 17 ॥ आत्मनाऽप्यनाथोऽसि, श्रणिक ! मगधाधिपाआत्मनाऽनाथस्सन् , कथं नाथो भविष्यसि ? ॥ 12 ॥ एवमुक्तो नरेन्द्रस्स, सुस्ण्भ्रान्त्स्सुविस्मित्ः। वचनमश्रुतपूर्व, साधुना विस्मयं नीतिः ॥ 13 ॥ अश्वा हस्तिनो मनुष्या मे, पुरमन्तःपुरं च मे । भुनज्मि मानुपान्भोगानाज्ञैश्वर्यं च मे ॥ 14 ॥ एतादृशे संपदग्रे सर्वकामसमर्पितः । कथमनाथो भवति : मा हु भदन्त ! मृषा वादीः॥15॥ न त्वं जानास्यनाथस्यार्थ प्रोत्यां च पार्थिव! / यथाऽनाथो भवति सनाथो वा नराधिप ! ॥ 16 ॥ शृणु मे महाराज! अव्याक्षिप्तेन चेतसा । यथाऽनाथो भवति, यथा मे च प्रवर्तितम् ॥ 17 ॥ 17 Page #143 -------------------------------------------------------------------------- ________________ अध्ययन. 20 फाआआआआआआआआआआआआ कोसंबी नाम नयरी, पुराणपुरभेयणी । तत्थ आसी पिया मज्झं, पभूयधणसंचओ ॥ 18 ॥ पढमे वए महाराय !, अतुला मे अच्छिवेयणा । अहोत्था विउलो दाहो, सव्वंगेसु य पत्थिवा ! ॥ 19 ॥ सत्थं जहा परमतिरखं, सरीरवियरंतरे । पविसेज अरी कुद्धो, एवं मे अच्छिवेपणा ॥ 20 ॥ तियं मे अन्तरिच्छं च, उत्तमंगं च पीडई । इंदासणिसमा घोरा, वेयणा परमदारुणा ॥ 21 ॥ उवद्विता मे आयरिया, विजामंतचिगिच्छया । अबीया सत्थेकुसला, मंत-मूलविसारया ॥ 22 ॥ ते मे तिगिच्छं कुव्वंति, चाउप्पा जहाहियं । ण य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥ 23 ॥ कौशाम्बी नाम्नी नगरी, पुरान्न्पुर्भेदिनी। तत्रासीत्पिता मम, प्रभूतधनसञ्चयः ॥ 18 ॥ प्रथमे वयसि महाराज ! अतुला मेऽक्षिवेदना । अभूद्विपुलो दाहस्सर्वगात्रेषु पार्थिव ! ॥ 19 ॥ शस्त्रं यथा परमतीक्ष्ण, शरीरविवरान्तरे । प्रवेशयेदरिः क्रुद्ध, एवं मे अक्षिवेदना ॥ 20 ॥ त्रिकं मे अन्तरिच्छां चोत्तमाइगं च पीडयति । इन्द्राऽशनिसमा घोरा, वेदना परमदारुणा ॥ 21 ॥ उपस्थिता मे आचार्या, विद्याम्न्त्र्चिकित्स्काः। अद्वितीयाः शास्त्रकुशला मन्त्रमूलविशारदाः ॥ 22 ॥ ते मे चिकित्सां कुर्वन्ति, चतुष्पदां यथाहितम् । न च दुःखाद्विमोचयन्त्येषा मेऽनाथता ॥ 23 ॥ Page #144 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 131 नन् पिया मे सव्वसारंपि, देनाहि मम कारणा । णय दुक्खा विमोयंति, एसा मज्झ अणाया ॥ 24 ॥ माया वि मे महाराय !, puttasogaduha'TTiyA / णय दुक्खा विमोयंती, एसा मज्झ अणाया ॥ 25 ॥ भायरो मे महाराय !, सगा जेट्ट - कणिट्टगा । णय दुकखा विमोयंति, एसा मज्झ अणाया ॥ 26 ॥ भइणीओ मे महाराय !, सगा जेट - कणिट्टगा । णय दुक्खा विमोयंति, एसा मज्झ अणाया ॥ 27 ॥ भारिया मे महाराय !, अणुरता अणुव्वया । अंसुपुण्णेर्हि णयणेर्हि, उरं मे परिसिंचाई ॥ 28 ॥ अण्णं पाणं च हाणं च गंध-मल्लविलेवणं । मए णायमणायं वा सा बाला गोवभुंजई ॥ 29 ॥ दिन मे सर्वसारमपि दद्यान्मम कारणात् । न च दुःखाद्विमोचयत्येषा मेऽनाथता ॥ 24 ॥ मातापि मे महाराज ! पुत्रशोकदुःखार्दिता । न च दुःखाद्विमोचत्येषा मेऽनाथता ॥ 25 ॥ भ्रातरो मे महाराज ! स्वका ज्येष्ठकनिष्ठकाः । न च दुःखाद्विमोचयन्त्येषा आसरे ॥26॥ भगिन्यो में महाराज !, स्त्रका ज्येष्ठकनिष्ठिकाः । न च दुःखाद्विमोचन्त्ये ॥ मेऽनाथता ॥ 27 ॥ भार्या मे महाराज !, अनुरक्ताऽनुव्रता । अश्रुपूर्णाभ्यां नयनाभ्यामुरो मे परिसिश्चति । / 28 / / अन्नं पानं च स्नानं च गन्धमाल्यविलेपनम् । मया ज्ञातमज्ञातं वा, सा बाला नोपभुङ्क्ते ॥ 29 ॥ Page #145 -------------------------------------------------------------------------- ________________ 132 अध्ययन 20 नोओओओओ खणं पि मे महाराय !, पासाओ वि ण फिट्टई । ण य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥ 30 ॥ ततोहं एवमाहंसु, दुक्खमा हु पुणो पुणो । वेयणा अणुभविउं जे, संसारम्मि अणंतए ॥ 31 ॥ सई च जै मुच्चिजा, वेयणा विउला इओ। खंतो दंतो णिरारंभो, पव्वए अणगारियं ॥ 32 ॥ एवं च चिंतैत्ता णं, पासुत्तो मि णराहिवा! / परियत्ततीए राईए, वेयणा मे खयं गया ॥ 33 ॥ तओ कल्ले प्रभायम्मि, आपुच्छित्ताण बंधवे । खंतो दंतो गिरारंभो, पव्वईओ अणगारियं ॥ 34 ॥ तओहं णाहो जाओ, अप्पणो य परस्स य । सव्वेसि चेव भूयाणं, तसाणं थावराण य ॥ 35 ॥ क्षणमपि मे महाराज !, पार्थादपि न अपगच्छति । न च दुःखाद्विमोचयत्येषा मेऽनाथता ॥ 30 ॥ ततोऽहमेवमुक्तवान् , दुःक्षमा एव पुन्पुन्ः। वेदना अनुभवितुं याः, संसारेऽनन्तके ॥ 31 ॥ सकृच्च यदि मुच्ये, वेदनाया विपुलायाः तदा । क्षान्तो दान्तो निरारम्भोऽनगारतां प्रव्रजेयम् ॥ 32 ॥ एवं च चिनयित्वा प्रसुप्तोऽस्मि नराधिप ! / परिवर्तमानायां रात्रौ, वेदना मे क्षयं ग्ता॥33॥ ततः कल्ये प्रभाते, आपृच्छय वान्धवान् । क्षान्तो दान्तो निरारंभः, प्रबजितोऽनगारतां ॥ 34 ॥ ततोऽहं नाथो जात, आत्मनश्च परस्य च । समां चैव भूतानां, साणां स्थावराणां च ॥ 35 ॥ Page #146 -------------------------------------------------------------------------- ________________ उत्तराभ्ययन सूत्र. 133 .नहने अप्पा णदी वेयरणी, अप्पा मे कूडसामली । अप्पा कामदुहा घेणू, अप्पा मे गंदणं वणं ॥ 36 ॥ अप्पा कत्ता विकत्ता य, दुरक्खाण य सुहाण य । अप्पा मित्तममित्तं च, दुप्पट्टियसुपट्टिओ ॥ 37 ॥ इमा हु अण्णा वि अणाहयाणिवा!, तामेगचित्तो णिहुओसुणेहि मे। णियंठधम्मं लभियाण वि जहा, सीयंति एगे बहुकायरा णरा ॥ 30 ॥ जे पव्वैत्ता वि महव्वयाई, सम्मं च णो फासयती पमाया । अणिग्गहप्पा य रसेसु गिद्धे, ण मूलओ छिंदै वंधणं से ॥ 39 ॥ आउत्तया जस्स य णत्थि काई, इरियाए मासाए तहेसणाए । आयाण-णिक्खेवदुगुंछणाए, ण वीरजायं अणुजाइ मग्गं ॥ 40 ॥ चिरं पि से मुंडरुई भवित्ता, अथिरव्वए तव-णियमेहिं भट्टे । चिरं पि अप्पाण किलेसइत्ता, ण पारए होई हु संपराए ॥ 41 ॥ आत्मा नदी वैतरणी, आत्मा मे कूटशाल्मली । आत्मा कामदुधा धेनुः, आत्मा मे नन्दनं वनम् ॥ 36 ॥ आत्मा कर्ता विकर्ता च, सुखानां च दुःखानां च । आत्मा मित्रममित्रं च, दुष्प्रस्थितस्सुप्रस्थितः ॥ 37 ॥ इयं ह्यन्याप्यनाथता नृप!, तामेकचित्तो निभृतश्शणु मे। निर्ग्रन्थधर्म लब्ध्वाऽपि यथा सीदन्त्येके बहुकातरा नराः ॥ 38 ॥ यः प्रवज्य महाव्रतानि, सम्यग् न स्पृशति प्रमादात् । अनिग्रहात्मा च रसेषु गृद्धो, न मूलतः छिनत्ति बन्धनं सः ॥ 39 ॥ आयुक्तता यस्य च नास्ति कापीर्यायां भाषायां तथा सायम् । आदाननिक्षेपयोर्जुगुप्सायां, न वीरयातमनुयाति मार्गम् ॥ 40 ॥ चिरमपि स मुण्डरुचिर्भूत्वाऽस्थिरव्रतः तपोनियमेभ्यो भ्रष्टः । चिरमप्यात्मानं क्लेशयित्वा, न पारगो भवति खलु संपरायस्य ॥ 41 ॥ Page #147 -------------------------------------------------------------------------- ________________ 134 ne polleva मुट्टी जह से असारे, अयंतिते कूडकहावणे य । राढामणी वेरुलियप्पगासे, अमहग्घए होइ हु जाण ॥ 42 ॥ कुसीललिगं इह धारैत्ता, इसिज्झयं जीविय विहत्ता । असंजर संजय लप्पमाणे, विणिघायमागच्छ से चिरं पि ॥ 43 ॥ विसं तु पीर्यं जह कालकूड, हणाइ सत्थं जह कुग्गहीर्यं । एमेव धम्मो विसवण्णो, हणाइ वेयाल इवाविवण्णो ॥ 44 ॥ जो लक्खणं सुविणं पजमाणो, णिमित्त - कोऊहलसंपगाढे । कुहेड विज्जासवदारजीवी, ण गच्छई सरणं तम्मि काले ॥ 45 ॥ तमं तमेणेव उ से असीले, सवा दुही विप्परियासुवेई । संघावई रग-तिरिक्खजोणि, मोगं विराहेत्तु असाहुरूवे ॥ 46 ॥ उद्देसियं कीयगडं णियागं, ण मुंबई किंचि अणेसणिज्जं । अग्गीविवा सव्वभक्खी भवित्ता, इतो चुए गच्छइ कट्टु पावें ॥ 47 ॥ अध्ययन 20 पोल्लै मुष्टिर्यया सः असारोऽयंत्रितः कूटकार्षापणच । काचमणिः वैदूर्यवो प्रकाशन महार्घको भवति जानानेषु ॥42॥ कुशीललिंगमिह धारयित्वार्विध्वजं जीविकायै बृंहयित्वा । असंयतस्संयतां लपन्, विर्निघातमागच्छति स चिरमपि ॥ 43 ॥ विषं तु पीतं यथा कालकूटं, हन्ति शस्त्रे यथा कुगृहीतम् । एवमेव धर्मो विषयोपपन्नो, हन्ति वैताल इवाविपन्नः ॥ 44 ॥ यो लक्षणं स्वप्नं प्रयुआनो, निमित्त कुतूहलसंप्रगाढः । कुहेटक विद्याश्रवश्ररजीवी, न गच्छति शरणं तस्मिन् काले । / 45 / / तमस्तमसैव तु सः अशीलः, सदा दुःखी विपर्यासमुपैति । संधावति नरकं तिर्यग्योनि मौनं विराध्यासाधुरूपः ॥ 6 ॥ औदेशिकं क्रीतकृते नित्यर्क, न मुञ्चतिकिञ्चिदनेषणीयम् । अग्निरिव वा सर्वभक्षी भूत्वा इतश्युतो गच्छति कृत्वा पापम् ॥ 47 ॥ Page #148 -------------------------------------------------------------------------- ________________ 135 उत्तराध्ययन सूत्र. णतं अरी कण्ठछेत्ता करेइ, जं से करे अप्पणिया दुरप्पा । से णाहि मच्चुमुहं तु पत्ते, पच्छाणुतावेण दयाविहूणो ॥ 48 ॥ णिरट्टिया णग्गरुइ उ तस्स, जे उत्तमट्ठ विवज्जासमेइ । इमे वि से णत्थि परे वि लोए, दुहओ वि से झिज्जइ तत्थ लोए ॥ 49 ॥ emeva'hAchaMda - कुसीलरूवे, मग्गं विराहेतु जिणुत्तमाणं । कुररी विवा भोगरसाणुगिद्धा, णिरट्ठसोया परितावमे ॥ 50 ॥ सोचाण मेहावि ! सुभासियं इमं अणुसासणं णाणगुणोववेयं । मग्गं कुसीलाण जहाय सव्वं, महाणियंठाण व पहे ॥ 51 ॥ चरितमायारगुणणिए तओ, अणुत्तरं संजम पालियाणं । णिरासवे संखवियाण कम्मं, उवेह ठाणं विउलुत्तमं धुवं ॥ 52 ॥ गर्दते वि महातबोधणे, महामुनी महापइण्णे महायसे । महाणियंठिज्जमिणं महासुर्य, से कहेई महया वित्थरे ॥ 53 ॥ न तमरिः कण्ठच्छेत्ता करोति, यत्तस्य कुर्यादात्मीया दुरात्मता । स ज्ञास्यति मृत्युमुखं तु प्राप्तः, पञ्चादनुतापेन दयाविहीनः ॥48 ॥ निरर्थका तु नाग्न्यरुचिस्तस्य, य उत्तमार्थे विपर्यासमेति । तस्य नास्ति परोऽपि लोकः, द्विधाऽपि क्षीयते तस्य लोकः ॥ 49 ॥ एवमेव यथाछन्दकुशीलरूपो, मार्ग विराध्य जिनोत्तमानाम् । कुररीव भोगरसानुगृद्धा, निरर्थशोका परितापमेति ॥ 50 ॥ श्रुत्वा मेधाविन् । सुभाषितमिदमनुशासनं ज्ञानगुणोपपेतम् । मार्ग कुशीलानां त्यक्त्वा सर्व, महानिर्ग्रन्थानां व्रजेः पथा ॥ 51 ॥ | चारित्राचारगुणान्तितस्ततोऽनुत्तरं संयमं पालयित्वा । निराश्रवः सङ्क्षपय्य कर्मोपंति स्थानं विपुलोत्तमं ध्रुवम् ॥ 52 ॥ एवमुग्र दान्तोऽपि महातपोधनो, महामुनिर्महाप्रतिज्ञः महायशाः । महानिर्ग्रन्थीयमिदं महाश्रुतं, सोऽकथपहा विस्तरेण ॥ 53 ॥ Page #149 -------------------------------------------------------------------------- ________________ 136 अध्ययन 20 अनेनननननननननेन्नननननन तुट्ठो य सेणिओ राया, इणमुदाह कयंजली अणाहत्तं जहाभूयं, सुटु मे उवदंसियं ॥ 54 ॥ तुज्ज्ञं सुलद्धं सु मणुस्सजम्म, लाभा सुलद्धा य तुमे महेसी! / तुम्भे सणाहा य सबन्धवा य, जं भे ठिया मग्गे जिणुत्तमाणं ॥ 55 ॥ तंसि णाहो अणाहाणं, सव्वभूयाण संजया ! / खामेमि ते महाभाग !, इच्छामि अणुसासिउं ॥ 56 ॥ पुच्छिऊण मए तुभं, झाणविग्यो उ जो को। णिमंतिया य भोगेहि, तं सव्वं मरिसेहि मे ॥ 57 ॥ एवं थुणित्ताण स रायसीहो, अणगारसीहं परमाए भत्तीए । सओरोहो सपरियणो य, धग्माणुरत्तो विमलेण चेयसा ॥ 50 ॥ ऊससियरोमकूवो, काउण य पयाहिणं । अभिवंदिऊण सिरसा, अतियाओ णराहिवो ॥ 59 ॥ तुष्टश्च श्रेणिको राजेदमुदाह कृताअलिः। अनाथत्वं यथाभूतं, सुष्ठु मे उपदर्शितम् ॥ 54 ॥ तव सुलब्धं खलु मानुष्यजन्म, लाभाः सुलब्धाश्च त्वया म्ह्र्स्से!| यूयं सनाथाश्र सवान्धवाश्च, यद्भदन्ताः स्थिता मार्गे जिनोत्तमानाम् ॥ 55 ॥ त्वमसि नाथोऽनाथानां, सर्वभूतानां संयत ! / क्षाम्यामि त्वां महाभाग !, इच्छाम्यनुशासितुम् ॥ 56 ॥ पृष्ट्वा मया तव, ध्यानविघ्नश्च यः कृतः । निमंत्रितश्च भोगैस्तत्सर्वं मर्षय मे ॥ 57 ॥ एवं स्तुत्वा स राजसिहोऽनगारसिहं परमया भक्त्या । सावरोधः सपरिजनश्च धर्मानुरक्तो विमलेन चेतसा ॥ 58 ॥ उच्छ्वसितरोमकूपः, कृत्वा च प्रदक्षिणाः । अभिवन्द्य शिरसाऽतियातो नराधिपः ॥ 59 ॥ Page #150 -------------------------------------------------------------------------- ________________ अपराभ्ययन . 137 cournearnerencheneuronunanana iyaro vi गुणसमिद्धो, तिगुत्तिगुत्तो तिदंडविरओय । विहग इव विप्पमुक्को, विहरै वसुहं विगयमोहो ॥ 60 ॥ त्ति बेमि ॥ ॥ वीसैमं महाणियंठिज्जं अज्ज्ञयणं समनं ॥ इतरोऽपि गुणस्मृद्धविगुप्तिगुप्तस्त्रिदैड विरतश्च । विहग इव विप्रमुक्तो विहरति वसुधां विगतमाहः ॥ 60 ॥ इति ब्रवीमि 18 Page #151 -------------------------------------------------------------------------- ________________ 138 अध्ययन 2 पुरननननननेअरन् च्छाक्का ॥ समुद्दपालीयं एकविंशं अध्ययनम् ॥ चम्पाए पालिए नामं, सावए आसि वाणिए । महावीरस्स भगवओ, सीसा सो उ महप्पणी ॥ 1 ॥ णिग्गंन्थे पावयणे, सावए से वि कोविए । पोएण ववहरंन्ते, पिहुंडं । णगरमागए ॥ 2 ॥ पिहुंडे ववहरंतस्स, वाणिओ देइ धूयरं । तं ससत्तं पैगिज्झ, सदेसमह पत्थिए ॥ 3 ॥ अंह पालियस्स घरणी, समुद्घमि पसवई । अह दारए तहिं जाए, समुद्दपालेत्ति णामए ॥ 4 ॥ खेमेण आगए चंपं, सावए वाणिए घरं । संवर्द्धए तस्स घरे, दारए से सुहाइए ॥ 5 ॥ बावतरी कलाओ य, सिक्खए णीइकोविए । जोव्वणेण य संपणे, सुरूवे पियदंसणे ॥ 6 ॥ चम्पायां पालितो नाम, श्रावक आसीद्वणिग् । महावीरस्य भगवतः शिष्यः स तु महात्मनः ॥ 1 ॥ नेग्रन्थे प्रवचने, श्रावकः सेओऽपि कोविदः । पोतेन व्यवहरन् , पिहुइन्डं नगरमागतः ॥ 2 ॥ पिहुडे व्यवहरते, वणिग्ददाति दुहितरम् । तां ससवां प्रतिगृह्य स्वदेशमथ प्रस्थितः ॥ 3 ॥ अथ पालितस्य गृहिणी, समुद्रे प्रसते । अथ दारकस्तत्र जातः समुद्गपाल इति नाम्त्ः॥4॥ क्षेमेण आगतश्चम्पां श्रावको वणिग् गृहम् । संवर्द्धते गृहे तस्य, दारकः स सुखोचितः ॥ 5 ॥ द्वासप्तति कलाश्च, शिक्षितो अशिक्षत नीतिकोविदः । यौवनेन च संपन्नः सुरूपः प्रियदर्शनः ॥ 6 ॥ Page #152 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. तस्स रूआस् भज्जं पिया आणेस् रूविणि । पासाए कीलए रम्मे, देवो दोगुन्दओ जहा ॥ 7 ॥ अह अण्णया कयाई, पासायालायणे वज्झमंडण सोभागं, वज्झं पासइ तं पासिउण संविग्गो, समुहपालो इणमब्बवी । अहो असुहाण कम्माणं, णिज्जाणं पावगं इमं ॥ 9 ॥ संबुद्धो सो तर्हि भगवं, परमसंवेगभागओ । आपुच्छ' म्मापियरो, पव्वए अणगारियं ॥ 10 ॥ जहित्तु संग्गंथ महाकिलेस, महंतमेओहं कसिणं भयावहं । परियायधम्मं चभिरायपज्जा, वयाणि सीलाणि परीस हे य ॥ 11 ॥ अहिंस सच्च च अतेणयं च तत्तो अवंभं अपरिग्गहं च । पडिवज्जिया पंच महव्वयाणि, चरिज्ज धम्मं जिणदेसियं विदु ॥ 12 ॥ ओ । वज्झगं ॥ 8 ॥ 139 तस्य रूपवतीं भार्या, पिताऽऽनयति रूपिणीम् । प्रासादे क्रीडति रम्ये, देवा दन्दको यथा ॥ 7 ॥ अथान्यदा कदाचित् प्रासादालोकने स्थितः । वध्यमंडनशोभाकं वध्यं पश्यति वध्यगम् ॥ 8 ॥ तं दृष्ट्वा संविप्रः समुद्रपाल इद्म्त्र्वीत्। अहो अशुभानां कर्मणां निर्याणं पापकमिदम् ॥ 9 ॥ सम्बुद्धः स तत्र भगवान् परमं संवेगमागता । आपृच्छय मातापितरौ प्रात्राजीदनगारिताम् ॥ 10 ॥ त्यक्त्वा सद्ग्रन्थं महाक्लेशं महामोहं कृत्स्नं भयावहम् । पर्यावधर्म चाभ्यरोचत् व्रतानि शीलानि परिषहांश्च ॥ 11 ॥ अहिंसा सत्यं चास्तैन्यं च तत ब्रह्म अपरिग्रहं च । प्रतिपद्य पञ्च महाव्रतानि अचरद्धर्म निदेशितं vid ॥ 12 ॥ Page #153 -------------------------------------------------------------------------- ________________ 140 adhyayana. 21 k.ph.naanaaphaa k सव्वेहिं भूएहिं दयाणुकम्पी, खन्तिक्खमे संजयबम्भयारी । सावजजोगं परिवजयन्ता, चरिज भिक्खू सुसमाहीन्दिए ॥ 13 ॥ कालेण कालं विहरज रटे, बलाबलं जाणिय अप्पणा य । सीहो व सद्देण ण संतसेन्जा, वयजोग सुच्चा ण असब्भमाहु ॥ 14 ॥ उवेहमाणा उ परिव्वएजा, पियमप्पियं सव्व तितिक्खएजा । ण सव्व savvattha'bhirAyaejjA, ण यावि पूयं गरहं च संजए ॥ 15 ॥ अणेगळंदा मिह माणेवेहिं, जे भावओ संपकरेइ भिक्खू । भयभेरवा तत्थ उदेन्ति भीमा, दिब्बा मणुस्सा अदुवा तिरिच्छा ॥ 16 ॥ परीसहा दुब्बिसहा अणेगे, सीयन्ति जत्था बहुकायरा नरा । से तत्थ पत्ते ण वहिज भिक्खू , संगामसीसे इव णागराया ॥ 17 ॥ सीओसिणा दंसमसागा य फास्त, आयंका विविहा, फुसन्तिदेहं । अकुक्कुओ tattha'hiyAsaejjA, रयाई खेवेज्ज पुरे कयाइं ॥ 18 ॥ सर्वप भूतेषु दयानुकम्पी, क्षान्तिक्षमः संयतबह्मचारी । सावधयोग परिवर्जयन् चरेद्भिक्षुः सुसमाहिन्द्रयः ॥ 13 / / कालेन काल विहरेद्रष्टे, बलाबलं ज्ञात्वाऽऽत्मनश्च । सिंह इव शब्देन न संत्रस्येद्धागयोगं श्रुत्वा नासभ्य ब्रूयात् ॥ 14 ॥ उपेक्षमाणस्तु परिव्रजेत् प्रियमप्रियं सर्वं तितिक्षेत । न सर्व सर्वत्राभिरोचयेन्नापि पूजा गर्दा च संयतः ॥ 15 ॥ अनेकछन्दस्सु इह मानवेषु, भावतो यत् प्रकरोति भिक्षुः । भयभैरवास्तत्रोद्यन्ति भीमा, दिव्या मानुष्या यदुत तैरश्वाः ॥ 17 / पीपहा दुर्विषहा अनेके सीदन्ति अत्र बहुकातरा नराः । स तत्र प्राप्तो न व्यथेत भिक्षुः, संग्रामशीर्ष इव नागराज ॥ 17 ॥ शीतोष्णदंशमशकाच स्पर्शाः, आतङ्का विविधा स्पृशन्ति देहम् । अकुकूजः तत्राध्यासयेद्रजांसि क्षिपेत्पुराकृतानि ॥ 18 ॥ Page #154 -------------------------------------------------------------------------- ________________ उत्तराध्ययन patra. . - n mnehenner-har. पहाय रागं च तहेव दासं, मोहं च भिक्खू सततं वियक्खणा । मेरु व्व वारण अकम्पमाणे, परीसहे आयगुत्ते सहेजा ॥ 19 ॥ अणुण्णए णावणए महेसी, ण यावि पूयं गरहं च संजए । से उज्जुभावं पडिवज संजए, णिव्वाणमग्गं विरए उवेइ ॥ 20 ॥ अरैरैसहे पहीणसंथवे, विरए आयहिए पहाणवं । परमट्ठपएहिं चिट्ठई, छिण्णसोए अममे अकिंचणे ॥ 21 ॥ विवित्तलयणाई भएज्झताई, णिरोवलेवाइं असंखडाई । इसीहिं चिणाई महायसेहिं, कारण फासेज परीसहाई ॥ 22 ॥ सण्णाणणाणावगए महेसी, अगुत्तरं चरिउं धम्मसंचयं । अगुत्तरे णाणधरे जसंसी, ओभासई सूरिए va'talikkhe ॥ 23 // दुविहं खदेऊण य पुण्णपावं, णिरङ्गणे सवओ विष्पमुक्का । तरित्ता समुदं व महाभवावं, समुद्दपाले अपुणागमं गए ॥ 24 ॥ त्ति बेमि ॥ इगवी सैभ समुद्दपालिझं अज्झयणं समनं । / प्रहायः रागं च तथैव द्वषं, माह च भिक्षुःसततं विच्क्स्स्न्न्ः। मेरुरिव वातेनाकम्पमानः, परीपहानात्मगुप्तः सहेत् ॥ 19 ॥ अनुन्नतो नावनतो महर्षिः न चापि पूजा गहीं ca sNytH। sa ऋजुभावं प्रतिपद्य संयतः, निर्वाणमार्ग विरत उपैति ॥ 20 ॥ अरतिरतिसवः प्रक्षीणसंस्तवो. दिरत आत्महितः प्रधानवान् । परमार्थपदेषु तिष्टति, बिन्नश्रोता अममाऽकिश्चनः ॥ 21 ॥ विविक्तलयनानि भजेत् त्रायी, निरुप्लेपान्य्स्ण्स्कृतानि। ऋषिभिश्रीर्णानि महायशोभिः, कायेन स्पृशेरीवहान् ॥ 22 ॥ सन्नानाज्ञानापगतो महर्षिरनुत्तरं चरित्या र्मसंचयं । अनुत्तरो ज्ञानधरो यशस्व्यवभासते सूर्य इवान्नरिक्षे ॥ 23 ॥ द्विविधं क्षपयित्वाय च पुण्यपापं,निरंगनः सर्वतो विप्र्मुक्त्ः। तीर्खा समुद्रमिव महाभवौधं, समुद्रपालाऽपुनरागमं गतः ॥ 24 ॥ इति ब्रवीमि. Page #155 -------------------------------------------------------------------------- ________________ 142 अध्ययन 22 ॥ अथ द्वाविंशं स्थनेमीयमध्ययनम् ॥ सोरियपुरंमि णयरे, आसि राया महिड्डिए वसुदेवत्ति णामेणं रायलक्खणसंजुते ॥ 1 ॥ तस्स भज्जा दुवे आसी, रोहिणी देवई तहा । तासि दुहंपि पुत्ता, जे इट्टा रामकेसवा ॥ 2 ॥ सोरियपुरंमि णयरे, आसी राया महड्डिए । समुद्दविजये णामं, रायलक्खणसंजुए ॥ 3 ॥ तस्स भज्जा सिवा णाम, तीसे पुत्ते महायसे । भगवं अरिडणेमि त्ति, लोगणाहे दमीसरे ॥ 4 ॥ सेओऽरिट्ठनेमिणामो u, ल्क्ख्न्न्स्स्र्स्ण्जुओ। अट्ठसहस्सलक्खणघरो, गोयमो कालगच्छवी ॥ 5 ॥ वज्जरिसहसंघयणा, समचौरंसे झसेयरो । तस्स रायमई कणं, भज्जं जायै केसवो ॥ 6 ॥ शौर्यपुरे नगर आसीद्राजा महर्दिकः । वसुदेव इति नाम्ना raajlkssgsNyutH||1| tasya भार्ये द्वे अभूतां, रोहिणी देवकी त्था। तयाद्वयापि द्वौ पुत्रौ, यो इष्टौ रामकेशवो ॥ 2 ॥ शौर्यपुरे नगरे, आसीद्राजा महर्द्धिकः । समुद्रगविजयो नामा, राजलक्षणसंयुत ॥ 3 ॥ तस्य भार्या शिवानाम्नी तस्याः पुत्रो mhaayshaaH। भगवानरिष्ठनेभिरिति लोकनाथा दमीश्वरः ॥ 4 ॥ सारिष्टनेमिनामा tu, lkssnnsvrsNyutH| अष्टसहस्रलक्षणधरो, काल्क्च्छ्विः॥ 5 ॥ वज्रर्षभसंहननः समचतुरस्त्रो झपादरः । तस्य राजीमती कन्या, भाया याचते केशवः । / 6 / / Page #156 -------------------------------------------------------------------------- ________________ उत्तराध्ययन satra. 143 nirahu resonanereres aha sA रायवरकण्णा, सुसीला चारुपेहिणी । सव्वलक्खणसंपण्णा, विज्जुसोयामणिप्पभा ॥ 7 ॥ अहाऽऽह जणओ तीसे, वासुदेवं महिडियं । इहाऽऽगच्छौ कुमारो, जा से कणं दलामहं ॥ 8 ॥ सव्वोसहीहिं हविओ, कयकौय-मंगलो ॥ दिव्वजुयलपरिहिओ, आभरणेहिं विभूसिओ ॥ 9 ॥ मत्तं च गन्धहत्थिं, वासुदेवस्स जेट्टगं । आरूढो सोहए अहियं, सिरे चूडामणी जहा ॥ 10 ॥ अह ऊसिएण छत्तेण, चामराहि य साहिए । दसारचक्केण य से, सव्वओ परिवारिओ ॥ 11 ॥ चौरंगिणीए सेणाए, रैयाए जहक्कम । तुरियाणं सण्णिणाएणं, दिव्वेणं गयणंफुसे ॥ 12 ॥ ___ अथ सा राजवरकन्या, सुशीला चारुपेक्स्सिन्नी। सर्वलक्षणसंपन्ना, विद्युत्सौदामिनीप्रभा ॥ 7 ॥ अथाह जनकस्तस्या, वासुदेवं महर्दिकम् । इहागच्छतु कुमारो, येन तस्मै कन्यां ददाम्यहम् ॥ 8 ॥ सर्वोषधिभिस्स्नपितः, कृत्कौतुक्म्न्ग्ग्ल्ः। परिहितदिव्ययुगल, आभरणैर्विभूषितः ॥ 9 ॥ मत्तं च गन्धहस्तिनं, वासुदेवस्य ज्येष्ठकम् । आरूढश्शोभते अधिकं, शिरसि चूडामणियथा ॥ 10 ॥ अथोच्छितेन छोण, चामराम्यां च shobhitH। दशाहचक्रेण ततस्सर्गतः परिवारितः ॥ 11 ॥ चतुरंगिण्या सेनया, रचितया यथाक्रमम् । तूर्याणां सनिनादेन, दिव्येन गगनस्पृशा ॥ 12 ॥ Page #157 -------------------------------------------------------------------------- ________________ 144 . adhyayana 22 orronom aaaaaaaaaa एयारिसीए इड्डीए, जुईए उत्तमाए य । णियगाओ भवणाओ, णिज्जाओ वहिपुंगवो ॥ 13 ॥ अह सो तत्थ णिज्जतो, दिस्स पाणे भयदए । वाडेहिं पंजरेहिं च सण्णिरुद्धे सुदुक्खिए ॥ 14 ॥ जीवियंत तु संपत्ते, मंसट्टा भक्खियव्वए । पासेत्ता से महापण्णे, सारहि इणमब्बवी ॥ 15 ॥ कस्स अट्ठा इमे पाणा, एए सब्वे सुहेसिणी । वाडेहिं पंजरेहि च सण्णिरुद्धा य अच्छाह ? ॥ 16 ॥ अह सारही तओ भणइ, एए भद्दा उ पाणिणो । तुझं विवाहकजंमि, भोयावेउं बहु~ जणं ॥ 17 ॥ सोऊण तस्स वयणं, बहुपाणिविणासणं । चिंतेइ से महापण्णो, साणुक्कासे जिएहि उ ॥ 18 ॥ एतादृशा धुत्योत्तमया च, निजकाद्भवनानिर्यातो वृष्णिपुङ्गवः ॥ 13 ॥ अथ स तत्र निर्यन् , दृष्ट्वा प्राणान् भयगुतान् । वाटकैः पञ्जरैश्च, सबिरुद्धान्सुदुःखितान् ॥ 14 ॥ जीवितान्तं तु सम्प्राप्तान्मांसाथै भक्षयितव्यान् । दृष्ट्वा स महाप्रज्ञस्स रथिमिदमत्र वीत् ॥ 15 ॥ कस्यार्थमिमे प्राणा, एते सर्व सुखैषिणः । वाटकैः परैश्च, सनिरुद्धाश्च आसते ॥ 16 ॥ अथ सारथिस्ततो भणत्येते भद्रास्तु प्राणिनः । तव विवाहकार्ये, भोजयितुं बहुन् जनान ॥ 17 ॥ श्रुत्वा तस्य वचनं, वहुप्राणिविनाशनम् । चिन्तयति स महाप्राज्ञस्सानुक्रोशो जीवेषु तु ॥ 18 ॥ Page #158 -------------------------------------------------------------------------- ________________ उत्तराभ्ययन सत्र. 145 जै मज्झ कारणा एए, हम्मति सुबहू जिया । ण मे एयं तु णिस्सेसं, परलोगे भविस्सई ॥ 19 ॥ सो कुण्डलाण जुयलं, सुत्तगं च महायसे । आभरणाणि य सव्वाणि, सारहिस्स पणामए ॥ 20 ॥ मणपरिणामो य कए, देवा य जाइयं समाइण्णा । सब्वइढीए सपरिसा, णिक्खमणं तस्स काउं जे ॥ 21 ॥ देवमणुस्सपरिवुडा, सिबियारयणं तओ समारूढो । णिक्खमिय बारगाओ, रेवयंमि ठिओ भयवं ॥ 22 ॥ उज्जाणं संपत्तो, ओइण्णा उत्तमाओ सीयाओ। साहस्सीइ परिवुडो, अह णिक्खमई उ चित्ताहि ॥ 23 ॥ अह सेओ सुगन्धगन्धिए, तुरियं मौयकुंचिए । सयमेव लुचई केसे, पंचमुट्ठीहिं समाहिओ ॥ 24 ॥ यदि मम कारणादेते, हन्यन्ते सुबहवो जीवाः। न मे एतत्तु निःश्रेयसं, परलोके भविष्यति ॥ 19 ॥ स कुण्डलयोर्युगलं, सूत्रकं (कटिसूत्र) च mhaayshaaH। आभरणानि च सर्वाणि, सारथये अर्पयति ॥ 20 ॥ मनःपरिणामश्च कृतः, देवाश्च यथोचितं स्म्व्तीर्न्नाः। सर्या सपरिषदः, निष्क्रमणं तस्य कर्तु ॥ 21 ॥ देवमनुष्यपरिवृतः, शिविकारत्नं त्त्स्स्मारूद्ध्ः। निष्क्रम्य द्वारकातो, रैवतके स्थितः भगवान् ॥ 22 ॥ उद्यानं संप्राप्तोऽवतीर्ण, uttmaayaashshivikaayaaH| सहस्रेण परिवृतोऽथ निष्क्रामति तु चित्रायाम् ॥ 23 ॥ अथ स सुगन्धगन्धिकान्त्वरितं मृदुककुञ्चितान् । स्वयमेव लुञ्चति केशान्पश्चमुष्टिभिस्समाहितः ॥ 24 ॥ 19 Page #159 -------------------------------------------------------------------------- ________________ 146 अध्ययन 22 क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क् वासुदेवा य णं भणइ, लुत्तकेसं जीन्दियं । इच्छियमणाहरं तुरियं, पावसू तं दमीसरा! ॥ 25 ॥ णाणेणं दसणेणं च, चरिणं तवेण य । खंतीए मुत्तीए, बद्धमाका भवाहि य ॥ 26 ॥ एवं ते राम-केसवा, दसारा य बहू जणा । अरिट्ठणेमिं वंदित्ता, ऐगया बारगापुरि ॥ 27 ॥ सोऊण रायवरकण्णा, पव्वज्ज सा जिणस्स उ । णीहासा य णिराणन्दा, सोगेण उ समुच्छिया ॥ 28 ॥ राईमई विचिंतेइ, धिरत्थु मम जीवियं । जाहं तेण परिचता, सेयं पव्वइउं मम ॥ 29 ॥ अह सा भमरसण्णिभे, कुच - फणगपसाहिए । सयमेव लुचई केसे, घीमन्ती वस्सिया ॥ 30 ॥ वासुदेवश्च भगति, लुप्तकेशं जितेन्द्रियम् । ईप्सितमनोरथं त्वरितं, प्राप्नुहि त्वं दमीश्वर! ॥ 25 ॥ ज्ञानेन दर्शनेन च, चारित्रेण तपसा च । क्षान्त्या मुक्त्या, वर्धमानो भव च ॥ 26 ॥ एवं तौ रामकेशवौ, दशाश्चि बहवो जनाः । अरिष्टनेमि वन्दित्वाऽतिगता द्वारिकापुरीम् ॥ 27 ॥ श्रुत्वा राजवरकन्या, प्रव्रज्यां सा जिनस्य तु। निर्हासा च निरानन्दा, शोकेन तु समवसता ॥ 28 ॥ राजीमती विचिन्तयति, धिगस्तु मम जीवितम् । याऽहं तेन परित्यक्ता, श्रेयः प्रबजितु मम ॥ 29 ॥ अथ सा भ्रमरसंभि भान्कुर्णफणकप्रसाधितान् । स्वयमेव लुश्चति केशान्धृतिमती व्यवसिता ॥ 30 ॥ Page #160 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. आन् वासुदेवा य णं भणर्3a, लुत्तकेसि जींदियं । संसारसागरं घेओरं, तर कण्णे ! लहुं लहुं ॥ 31 ॥ सा पव्वैया संती, पव्वावेसी तहिं बहु । सयणं परियणं चेव, सीलवंता बहुस्सुया ॥ 32 ॥ गिरिं रेवतकं जंती, वासेणोल्ला उ अन्तरा । वासंते अन्धयारंमि, अंतो लयणस्स सा ठिया ॥ 33 ॥ चीवराहं विसारंती, जहाजायत्ति पासिया । रहणेमी भग्गचित्तो, पच्छा दिट्टो य तीइवि ॥ 34 ॥ भीया य सा तर्हि दहूं, एगन्ते संजयं तयं । वाहाहि काउ संगोर्फ, वेवमाणी णिसीयई ॥ 35 ॥ अह सो वि रायपुत्तो, समुह विजयंगओ । भीयं पवेयं दङ्कं इमं वक्कमुदाहरे ॥ 36 ॥ 147 वासुदेवश्च भणति, लुप्तकेशां जितेन्द्रियाम् । संसारसागर' घेओरं, तर कन्ये ! लघु लघु । / 31 / / सा प्रब्रजिता सती, प्रावित्रत्तत्र बहून् । स्वजनान्परिजनांश्चैव शीलवती बहुश्रुता । / 32 / / गिरिं रैवतकं यान्ती, वर्षेणार्द्रा त्वन्तरा । वर्षत्यन्धकारे अन्तर्लयनस्य सा स्थिता ॥ 33 ॥ चीवराणि विस्तारयन्ती, यथाजातेति दृष्ट्वा । रथनेमिर्भग्रचित्तः, पचादृश्व तयाऽपि ॥ 34 ॥ भीता च सा तत्र दृष्कान्ते संयतं तकं । बाहुभ्याम् कृत्वा संगोपं, वेपमाना निषीदति ॥ 35 ॥ अथ सोऽपि राजपुत्रस्समुद्रविजयाङ्गजः । भीतां प्रवेति दृष्टोदं वाक्यमुदाहरत् ॥ 36 ॥ Page #161 -------------------------------------------------------------------------- ________________ 148. अध्ययन. 22 रहनेमी अहं भद्दे ! ममं भयाहि सुतणू !, ण ते पीला भविस्सह ॥ 37 ॥ सुरूवे ! चारुपेहिणी ! / एहि ता भुंजिमो भोए, माणुस्सं खु सुदुल्लाहं । भुक्तभोगा पुणे पच्छा, जिणमग्गं वरिस्सिमो ॥ 38 ॥ दट्टण रहणेर्मि तं, भग्गुज्जोयपराजियं । राईमई असंभंता, अप्पाणं संवरे तर्हि ॥ 39 ॥ अह सा रायवर कण्णा, सुट्टिया नियमव्वए । जाई कुलं च सीलं च, रख्खमाणी तयं वदे ॥ 40 ॥ जह सिरूवेण वेसमणा, ललिएण नलकूबरो । तहावि ते ण इच्छामि, जैसि सकखं पुरंदरे । ॥ 41 ॥ धिरत्थु ते जसे कामी !, जो तं जीवियकारणा । वंतं इच्छसि आवे, सेयं ते मरणं भवे ॥ 42 ॥ ल रथनेमिरहं भद्रे ! सुरूपे ! चारुप्रेक्षिके ! | मां भजत्व सुतनो !, न ते पीडा भविष्यति ॥ 37 ॥ एहि तावद्भुञ्जामहे भोगान्मानुष्यं खलु सुदुर्लभम् । भुक्तभोगाः पुनः पचाजिनमार्ग चरिष्यामः ॥ 38 ॥ दृष्ट्वा रथनेमिं तं भग्नोद्योगपराजित । राजीमत्यसम्भ्रान्ताऽऽत्मानं समवारीत ॥ 39 ॥ अथ सा राजवरकन्या, सुस्थिता नियमव्रते । जातिं कुल च शील च, रक्षन्ती तकमवादीत् ॥ 40 ॥ यद्यसि रूपेण नैश्रमणो, लालित्येन नलकूवरः । तथापि त्वां नेच्छामि यद्यसि साक्षात्पुरंदरः ॥ 41 ॥ धिगस्तु ते अयशः कामिन् ! यस्त्वं जीवितकारणात् । वान्तमिच्छस्यापातु श्रेयस्ते मरणं भवेत् ॥ 42 ॥ Page #162 -------------------------------------------------------------------------- ________________ उत्तराभ्ययन सूत्र. 149 अहं च भोगरायस्स, तं च सि अंधगवण्हिणो । मा कुले गन्धणा होमो, संजमं णिहुओ चर ॥ 43 ॥ जै तं काहिसि भावं, जा जा दिच्छसि णारिओ । वायाविद्धो ब्व हढो, अट्टिअप्पा भविस्ससि ॥ 44 ॥ गोवालो भंडवालो वा, जहा taddavva'Nissaro / एवं अणिस्सरो तं पि, सामण्णस्स भविस्ससि ॥ 45 ॥ तीसे सो वयणं सोचा, संजयाए सुभाप्तियं । अंकुसेण जहा णागो, धम्मे संपडिवाइओ ॥ 46 ॥ मणगुत्तो वयगुत्तो, कायगुत्तो जीन्दिओ। सामण्ण णिच्चलं फासे, जावजीवं दढव्वओ ॥ 47 ॥ उग्गं तवं चरित्ताणं, जाया दोष्णि वि केवली । सळ कम्मं खवित्ताणं, सिद्धि पत्ता अणुत्तरं ॥ 48 ॥ अहं च भोगराजस्य, त्वं चास्यंधकवृष्णेः । मा कुले गन्धनाभूव, संयमं निभृतश्चर ॥ 43 ॥ यदि त्वं करिष्यसि भावं, या या द्रक्ष्यसि नारीः । वाताविद्ध इव हटोऽस्थिरात्मा भविष्यसि ॥ 44 ॥ गोपाला भान्न्द्द्पाले। वा, यथा tdrvysyaaniishvrH| एवमनीश्वरस्त्वमपि, श्रामएयस्य भविष्यसि ॥ 45 ॥ तस्याः स वचनं श्रुत्वा, संयतायास्सुभाषितम् । अङ्कुशेन यथा नागो, धर्म संप्रतिपातितः ॥ 46 ॥ मनोगुप्तो वचोगुप्तः, कायगुप्तो जितेन्द्रियः । श्रामग्यं निश्चलं स्पृशति, यावज्जीनं दृढव्रतः ॥ 47 ॥ उग्रं तपश्चरित्वा जाती द्धावपि केलिनौ । सब कर्म क्षपयित्वा, सिद्धि प्राप्तावनुत्तराम् ॥ 48 ॥ Page #163 -------------------------------------------------------------------------- ________________ अध्ययन 22 फाआआआआआआआआ एवं करेंति संबुद्धा, पण्डिया पवियक्खणा । विणियटुंति भोगेसु, जहा से पुरिसोत्तमे ॥ 19 ॥ त्ति बेमि . ॥ बाबीसैम' रहनेमिजं अज्ज्ञयणं समत्तं ॥ र्न एवं कुर्वन्ति सम्बुद्धाः, पण्डिताः प्रविचक्षणाः । विनिवर्तन्ते भोगेभ्यः, यथा ते पुरुषोत्तमाः ॥ 49 ॥ इति ब्रवीमि । Page #164 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र 55555 707770 ॥ अह तेइस केसिगोयमज्झयणम् ॥ जिणे पासेत्ति णामेणं, अरहा लोगपूइए । संबुद्धप्पा य सव्वष्णू, धम्मतित्थयरे जिणे ॥ 1 ॥ तस्स लोग पवस्स, आसि सीसे महायसे । केसी कुमारसमणे, विजाचरणपारगे ॥ 2 ॥ ओहिणाणसुए बुद्धे, सीससंघ समाउले । गामाणुगामं रीयन्ते से विसावत्थिमागए ॥ 3 ॥ तिदुयं णाम उज्जाणं, तंमि नगरमंडले । फासुए सेज्जसंथारे, तत्थ वासमुवागए ॥ 4 ॥ अह तेणेव कालेणं, धम्मनित्थयरे जिणे । भगवं वद्धमाणे त्ति, सव्वलोगंमि विस्सु ॥ 5 ॥ तस्स लोग पवस्स, आसि सीसे महायसे । भगवं गोपमे णामं. विजाचरणपार ॥ 6 | 151 ॥ अथ त्रयोविंशं केशिगौतमीयमध्ययनम् ॥ जिनः पार्श्व इति नाम्ना लोकपूजितः । सम्बुद्धात्मा च सर्वज्ञो, धर्मतीर्थकरो जिनः ॥ 1 ॥ तस्य ले|कप्रदीपस्यासीच्छिष्यो महायशाः । केशिकुमारः श्रमणो, विद्याचरणपारगः ॥ 2 ॥ अवधिज्ञानश्रुताभ्यां बुद्धशिष्यस गसमाकुलः । ग्रामानुग्राम रीयमाणस्सेओऽपि श्रावस्ती मागतः ॥ 3 ॥ तिन्दुक नामोद्यान, तस्मिन्नगर मण्डले । प्रासुके शय्यास स्तारे, तत्र वासमुपागतः ॥ / 4 ॥ अथ तस्मिन्नेव काले, धर्म तीर्थकरो जिनः । भगवान्वर्धमान इति, सर्वले के विश्रुतः ॥ 5 ॥ तस्य लेआकप्रदीपस्यासीच्छिष्येओ महायशाः । भगवान् गौतमनामा, विद्याचरणपारगः ॥ 6 ॥ Page #165 -------------------------------------------------------------------------- ________________ 152 अध्ययन 23 वारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, से वि सावत्थिमागए ॥ 7 ॥ कोट्टगं णाम उजाणं, तंमि णगरमंडले । फासुए सेजसंथारे, तत्थ वासमुवागए ॥ 8 ॥ केसीकुमारसमणे, गोयमे य महायसे । उभओ वि तत्थ विहरिसु, अल्लीणा सुसमाहिया ॥ 9 ॥ उभओ सीससंघाणं, संजयाण तवस्सिणं । तत्थ चिता समुप्पन्ना, गुणवंताण ताइणं ॥ 10 ॥ केरिसा वा इमो धम्मो!, इमो धम्मो व केरिस ? / आयारधम्मप्पणिही, इमा वा सा व केरिसी ? ॥ 11 ॥ चाउजामो य जो धम्मो, जो इमो प्ण्च्सिक्खिओ। देसिओ बद्धमोणेणं, पासेण य महामुणी. ॥ 12 ॥ द्वादशाङ्गविद् बुद्धो, शिष्यसंघसमाकुलः । ग्रामानुग्राम रीयमाणस्सोऽपि श्रावस्तीमागतः ॥ 7 ॥ क्रोष्टुक नामोद्यान, तस्मिन्नगरमण्डले । प्रासुके शय्यासंस्तारे, तत्र वासमुपागतः ॥ 8 ॥ केशिकुमारश्रमणः, गौतमश्च महायशाः । उभावपि तत्र व्यहाष्टश्2अमालीनी सुसमाहितौ ॥ 9 ॥ उभयतशिष्यसंघानां तपस्विनां । तत्र चिन्ता समुत्पन्ना, गुणवतां त्रायिणाम् (तायिनाम् ) ॥ 10 ॥ कीदृशो वायं धर्मोऽयं वा कीदृशः । आचारधर्मप्रणिधिरियं वा सा पा कीदृशी ? ॥ 11 ॥ चातुर्यामश्च यो धर्मः, योऽयं pnycshikssitH। देशितो वर्धमानेन, पाचन च महामुनिना ॥ 12 ॥ Page #166 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. श्रीभरी अचेलओ य जो धम्मो, जो इमो संतरुत्तरो । एगज्जपवण्णाणं, विसेसे किं णु कारणं ? ॥ 13 ॥ अह ते तत्थ सीसाणं, विष्णाय पवितक्कियं । समागमे कयमती, उभओ गोयमो पडिरूवण्णू, जेद्र कुलमवेक्खं तो, तेंइयं केसि - गोयमा ॥ 14 ॥ सीसंसघसमाउले । वणमागओ ॥ 15 ॥ केसी कुमारसमणे, गोय: दिस्स मागयं । पडिरूवं पडिवत्ति, सम्मं संपविजई ॥ 16 ॥ कुसतणाणि य । पलालं फासूयं तत्थ, पंचमं गोयमस्स णिसिजाए, खिपं संपणामए ॥ 17 ॥ केसी कुमारसमणे, गोयम य महायसे । उभओ णिसण्णा सोहंति चंद-सृरसमप्पभा ॥ 18 ॥ 153 61 अचेलकच यो धर्मो, योऽयं सान्तरोत्तरः । एककार्यप्रपन्नानां, विशेषे किं नु कारणम् ? ॥ 13 ॥ अथ तौ तत्र शिष्याणां विज्ञाय प्रवितर्कितम् । समागमे कृतमती, उभो केशिगौतमौ ॥ 14 ॥ गौतमः प्रतिरूपज्ञश्शिष्यसंघ समाकुलः । ज्येष्ठ कुलमपेक्षमाणस्तिन्दुकं वनमागतः ॥ 15 ॥ केशीकुमारश्रमणो, गौतमं दृष्ट्वाऽऽगतम् । प्रतिरूपां प्रतिपत्ति, सम्यक् संप्रतिपद्यते ॥ 16 ॥ पालं प्रासुकं तत्र, पञ्चमानि कुशतृणानि च । गौतमस्य निषद्यायै, क्षिप्रं तु समर्पयति ॥17॥ केशीकुमारश्रमणो, गौतमश्च महायशाः । उभौ निषण्णौ शोभेते, चन्द्रसूर्यसमप्रभौ ॥18॥ 1 मकारस्त्वलाक्षणिको ज्ञेयः सं. 20 Page #167 -------------------------------------------------------------------------- ________________ 154 अध्ययन समागया बहू तत्थ, पासंडा कौगासिया । गिहत्थाण य णेगाओ, साहस्सीओ समागया ॥ 19 ॥ जक्खरक्खस- किंनरा । तत्थ समागमो ॥ 20 ॥ देव - दाणव- गंधव्वा, अदिस्साणं य भूयाणं, आसि पुच्छामि ते महाभाग !, केसी गोयममब्ववी । तओ केसीं बुवंतं तु, गोयमो इणमब्बवी ॥ 21 ॥ 'पुच्छ भंते! जहिच्छं ते', केसि गोयममब्बी । ततो केसी अणुण्णाए, गोयमं इणमव्ववी ॥ 22 ॥ चाउनामोय जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ वद्धमाणेणं, पासेण य महामुनी ॥ 23 ॥ एगजपवण्णाणं, विसेसे किं णु कारणं । धम्मे दुविहे मेहावी !, कहं विपचओ ण ते ॥ 24 ॥ समागता वहवस्तत्र, पापाण्डा : कौतुकाश्रिताः । गृहस्थानामनेकास्साहस्यः समागताः ॥19॥ देवदानवगन्धर्वाः, यक्षराक्षस किन्नराः । अदृश्यानां च भूतानामासीत्तत्र समागमः ॥20॥ पृच्छामि त्वां महाभाग, केशिगौतममत्रवीत् । ततः केशि ब्रुवन्तं तु, गौतम इदमत्रवीत् ॥21॥ पृच्छ भन्दत यथेच्छं त्वं, केसि गौतमोऽब्रवीत् । ततः केशिरनुज्ञातो, गौतममिदमत्रीत् ॥22॥ चतुर्यामथ यो धर्मो, योग्यम् पञ्चशिक्षितः । देशितो वर्द्धमानेन, पार्श्वेन च महामुनिना ॥23॥ एककार्य प्रपन्नानां विषेध किं नु कारणम् । मर्मे द्विविधे: मेधाविन् ! कथं विप्रत्ययो न ते ॥24॥ Page #168 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. तओ केसि बुवंतं तु, गोयमो इणमब्बवी । पण्णा समिक्खिए धम्म, तत्तं तत्तविणिच्छियं ॥ 25 ॥ पुरिमा उज्जुजडा u, वंकजडा य पच्छिमा । मज्झिमा उज्जपण्णा u, तेण धम्मो दुहा कओ ॥ 26 ॥ पुरिमाणं दुविसोजो u, चरिमाणं दुर्न्नुपालो। कप्पो मन्जिमगाणं तु, सुविसोजो सुपालओ ॥ 27 ॥ 'साहु गोयम! पण्णा ते', च्छिण्णो मे संसओ इमो । अण्णो वि संसओ मज्झ, तं मे कहसु गोयमा ! ॥ 20 ॥ अचेलगो य जो धम्मो, जो इमो संतरुत्तरो । देसिओ वद्धमाणेण, पासेण य महामुणी ॥ 29 ॥ एगकज्जपवण्णाणं, विसेसे कि णु कारणं । लिंगे दुविहे मेहावी !, कहं विप्पच्चओ ण ते ॥ 30 ॥ ततः केशि ब्रुवन्तं तं तु, गौतम इदमब्रवीत् । प्रज्ञा समीक्षते धर्मतत्वं तत्वविनिश्चयम् ॥ 25 ॥ पूर्वा ऋजुजडास्तु, वक्र जडाश्च pshcimaaH। मध्यमा ऋजुप्रज्ञास्तु, तेन धर्मों द्विधा कृतः ॥ 26 ॥ पूर्वेषां दुर्विशोध्यस्तु, चरमानां दुर्नुपाल्क्ः। कल्पो मध्यमकानां तु, सुविशोध्यस्सुपालकः ॥ 27 ॥ साधु गौतम प्रज्ञा ते, च्छिन्नो मे संशयोऽयम् । अन्योपि संशयो मम, तं मे कथय गौतम ॥ 28 ॥ अचेलेकश्च यो धर्मो थोऽयं सान्तराणि (1) / देशितो वर्धमानेन, पार्श्वन च महामुने ॥ 29 ॥ एककार्यप्रपन्नानां, विशेषे किं नु कारणम् । लिङ्गे द्विविधे मेधाविन्कथं विप्रत्ययो न ते ॥ 30 ॥ Page #169 -------------------------------------------------------------------------- ________________ 156 अध्ययन 23 केसिमेवं बुवाणं तु, गोयमो इणमब्बवी । विण्णाणेण समागम्म, धम्मसाहणमिच्छियं ॥ 31 ॥ पच्चयत्थं च लोगस्स, णाणाविहविगप्पणं । जत्तत्थं गहणत्थं च, लोगे लिंगपओयणं ॥ 32 ॥ अह भवे पइण्णा u, मोक्खसब्भूयसाहणा । णाणं च दंसणं चेव चरितं चेव णिच्छए ॥ 33 ॥ साहु गोयम ! पण्णा ते, छिण्णो मे संसओ इमो । अण्णो वि संसओ मज्झं, तं मे कहसु गोयमा! ॥ 34 ॥ अणेगाणं सहस्साणं, मझे चिट्ठसि गोयमा ! / ते य ते अहिगच्छंति, कहं ते णिजिया तुमे? ॥ 35 ॥ एगे जिए जिया पंच, पंच जिए जिया दस । दसहा उ जिणित्ता णं, सव्वसत्तू जिणामहं ॥ 36 ॥ केशिमेव ब्रुवन्तं तु, गौतम इदमब्रवीत् । विज्ञानेन समागम्य, धर्मसाधनमिप्सितम् ॥ 31 / / प्रत्ययार्थं च लोकस्य, नानाविधविकल्पनम् । यात्रार्थ ग्रहणार्थ च, लोके लिङ्गप्रयोजनम् ॥ 32 ॥ अथ भवेत्प्रतिज्ञा तु, मोक्षसद्भतसाधनानि । ज्ञानं च दर्शनं चैव, चारित्रं चैव निश्चये ॥ 33 ॥ साधु गौतम प्रज्ञा ते, छिनो मे saMzayopi'yam । अन्योपि संशयो मम तं मे कथय गौतम ! ॥ 34 ॥ अनेकानां सहस्त्राणां, मध्ये तिष्ठसि गौतम ! / ते च त्वामभिगच्छन्ति, कथं ते निर्जितास्त्वया ॥ 35 ॥ एकस्मिन्जिते जिताः पंच पञ्चसु जिसेषु जिता दश । दशधा तु जित्वा नु, सर्वशत्रन् जयाम्यहम् ॥ 36 ॥ Page #170 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र 157 90 VPUT " 'सत् य इह के वुत्ते ?,' केसी गोयममब्बवी । तओ केसिं बुवतं तु, गोयमो इणमन्त्री ॥ 37 ॥ एअस्य् अजिए सत्त, कसाया इंदियाणि य । ते जिणित्त जहाणायं विहरामि अहं मुणी ॥ 38 ॥ 'साहू गोयम! पण्णा ते, ' च्छिष्णो मे संसओइमो । अण्णो वि संसओ मझं, तं मे कहसु गोयमा ! ॥ 39 ॥ दीसंति बहवे लोए, पासबद्धा सरीरिणो । मुक्कपासो लहुब्भूओ, कहं तं विहरसी मुणी ? ॥ 40 ॥ ते पासे सव्वसो च्छेत्ता, हिंतॄण उवायओ । मुक्कपासो लहुभूओ, विहरामि अहं मुणी ॥ 41 ॥ पासा य ई के कुत्ता ?, केसी गोयममन्वयवी । केसि एवं बुवतं तु गोयमो इणमब्बवी ॥ 42 ॥ शत्रुः क उक्त केशिगौतममब्रवीत् । ततः केशि ब्रुवन्तं तं गौतम इदमब्रवीन् ॥37॥ एक आत्माऽजितशत्रुकषाया इन्द्रियाणि च । तान्जित्वा यथान्यायं विहराम्यहं मुने ! ॥38॥ साधु गौतम ! प्रज्ञा ते, छिनो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं ने कथय गौतम ! ॥39॥ दृश्यन्ते बहवो लोकाः पाशबद्धाश्शरीरिणः । मुक्तपाशो लघूभूतः कथं त्वं विहरसि मुने ? ॥40॥ तान्पाशान्सर्वतछित्वा निहत्थोपायतः । मुक्तपाशो लघूभूतो विहराम्यहं मुनिः ॥41॥ पाशा इति क उक्ता केशिगौतममत्रवीत् । केशिमेवं ब्रुवन्तं गौतम इदमब्रवीत् ॥42 ॥ Page #171 -------------------------------------------------------------------------- ________________ 158 अध्ययन. 23 फ्फ्फ्फ्फ्फ्फ्फ्. राग-दोसादओ तिव्वा, णेहपासा भयंकरा । ते छिदितु जहाणायं, विहरामि जहक्कम्मं ॥ 43 ॥ साहु गोयम पण्णा ते, छिण्णो मे संसओ इमो । अण्णो वि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ 44 ॥ अंतोहिययसंभूया, लया. चिट्ठइ गोयमा ! / फलेइ विसभक्खीणं, सा उ उद्धरिया कहं ॥ 45 ॥ तं लयं सव्वसो छित्ता, उद्धरित्ता समूलियं । विहरामि जहाणायं, मुक्को मि विसभक्खणं ॥ 46 ॥ 'लया य ई का वुत्ता ?', केसी गोयममब्बवी । केसीमेवं बुवंतं तु, गोयमो इणमब्बवी ॥ 47 ॥ भवतण्हा लया वुत्ता, भीमा भीमफलोदया । तमुद्धिच्च जहाणायं, विहरामि महामुणी ! ॥ 4 ॥ रागद्वेषादयस्तीवाः स्नेहपाशभयंकराः । तान्छित्वा यथान्यायं, विहरामि यथाक्रमम् ॥ 43 / / साधुर्गातम ! प्रझा ते, छिन्नो मे संशयोऽयम् । अन्योपि संशयो मम, तं मे कथय गौतम ! ॥ 44 ॥ अन्तर्हृदयसम्भूता, लता तिष्टति गौतम ! / फलति विषभक्ष्याणि, सातूद्धता ! कथम् ॥ 45 ॥ तां लतां सर्वतच्छित्वोद्धत्य समृलिकाम् । विहरामि यथा न्याय, मुक्तोस्मि विपभक्षणात् ॥ 46 ॥ लता चेति काउक्ता, केशिगौतममब्रवीत् । केशिमेवं ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥ 47 ॥ भवतृष्णा लतोक्ता, भीमा भीम्फ्लोद्या। तामुद्धत्य यथान्यायं, विहरामि महामुने ! ॥ 48 ॥ Page #172 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. knk h 'साहु गोयम ! पण्णा ते, छिण्णो मे संसओ इमो। अण्णो वि संसओ मज्जं, तं मे कहसु गोयमा! ॥ 49 ॥ संपन्जलिया घोरा, अग्गी चिट्ठइ गोयमा ! / जे डहन्ति सरीरत्था, क विजाविया तुमे ? ॥ 50 ॥ महामेहप्पसूयाओ, गिझ वारि जलुत्तमं । सिंचामि सययं तेउ (U), सित्ता णो व डहंति मे ॥ 51 ॥ 'अग्गी य ई के वुत्ते ! , केसी गोयममब्ववी । तओ केसि बुवंतं तु, गोयमो इणमव्ववी ॥ 52 ॥ कसाया अग्गिणो वुत्ता, सुय सील तवो जलं । मुयधाराभिहया संता, भिण्णा हु ण डहंति मे ॥ 53 ॥ साह गोयम ! पणा ते, छिण्णो में संसओ इमो । अण्णो वि संसओ मज्झं, तं मे कहसु गोयमा ॥ 54 ॥ . साधुतिम ! प्रज्ञा से छिन्नो मे संशयोऽयम् । अन्योपि संशयो मम तं मे कथय गौतम ! ॥ 49 ॥ संप्रज्वलिता घोरा, अग्नयस्तिष्टन्ति गौतम ! / ये दहन्ति शरीरस्थाः, कथं विध्यापितास्त्वया? ॥ 50 ॥ महामेघप्रसूताद्, गृहीत्वा वारि जलोत्तमम् । सिञ्चामि सततं तान्तु (तेजः), सिक्ता नैव दहन्ति मे ॥ 51 ॥ अग्नयश्चेति क उक्ताः, केशिः गौतममब्रवीत् । ततः केशि बुबन्तं तु, गौतम इदमब्रवीत् ॥ 52 / / कषाया अग्नयः उक्ता, श्रुतशीलतपो जलम् । श्रुतधाराभिहताः सन्तो, भिन्ना हु न दहन्ति माम् ॥ 53 ॥ साधु!तम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योपि संशयो मम, तं मे कश्शय गौतम ! ॥ 54 ॥ Page #173 -------------------------------------------------------------------------- ________________ 160 अध्ययन 23 अयं साहसिओ भीमो, दुट्टस्सो परिधावई । जंसि गोअम ! आरुढो, कहं तेण ण हीरसि ? ॥ 55 ॥ पहावंतं णिगिण्हामि, सुयरस्सिसमाहियं । ण मे गच्छर्3a उम्मग्गं, मग्गं च पडिवज्जई ॥ 56 ॥ 'अस्से य इह के वृत्ते ! केसी गोयममब्ववी । तओ केर्सि बुक्तं तु गोयमो इणमब्बवी ॥ 57 ॥ मणो साहसिओ भीमो, दुट्टस्सो परिधावई । तं सम्मं तु णिगिहामि, धम्म सिक्खाए कन्थगं ॥ 58 ॥ 'साहु गोयम ! पण्णा ते, छिष्णो मे संसओ इमो । अण्णो वि संसओ मज्जं तं मे कहसु गोयमा ! ॥ 59 ॥ कुपहा बहवो लोए, जेहिं नासंति जंतुणो । अद्धा कह वतो, तं ण णरुसि गोयमा ! ॥ 60 ॥ अयं साहसिको भीमो दुष्टाश्वः परिधावति । यस्मिन्गौतम ! आरूढः कथं तेन न ह्रियसे ? ॥55॥ प्रधावन्तं निगृह्णामि, श्रुतरश्मिसमाहितम् । न मे गच्छत्युन्मार्ग, मार्ग च प्रतिप्रद्यते ॥ 56 ॥ अश्वश्वतिक उक्तः, केशिः गौतममत्रवीत् । ततः केशि ब्रुवन्तं तु, गौतम इदमत्रवीत् ॥ ॥57॥ मासिक भीमो, दुष्टाश्वः परिधावति । तं सम्यग्निगृह्णामि, धर्म शिक्षायै कन्थकम् ॥58॥ साधुगइतिम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योपि संशयो मम, तं मे कथय गौतम ! ॥ 59 ॥ | कुपथा वहवो लोके, यैर्नश्यन्ति जन्तवः । अध्वनि कथं वर्तमानस्त्वं न नश्यसि गौतम ! ॥60 ॥ Page #174 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र ट्म् जे य मग्गेण गच्छंति, जे य उम्मग्गपट्ठिया । ते सव्वे विदिया मज्झं, तो ण णस्सामहं मुणी ! ॥ 61 ॥ 'मग्गे य ई के वुत्ते', केसी गोयममब्ववी । तओ केसि बुवंतं तु, गोयमो इणमब्बवी ॥ 62 ॥ कुष्पवयणपासंडी, सव्वे उम्मग्गपट्ठिया । सम्मग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे ॥ 63 ॥ 'साहु गोयम ! पण्णा ते, छिण्णो मे संसओ इमो । अण्णो वि संसओ मज्झं, ने कहसु गोयमा ! ॥ 64 ॥ महाउदगवेगेणं, वुज्झमाणाण पाणीणं । सरणं गई पइट्ठा य , दीवं कं मण्णसी मुणी ! ॥ 65 ॥ अस्थि एगो महादीवो, वारिमज्ञ महालओ । महाउदगवेगस्स, गई तत्थ ण विज्जई ॥ 66 ॥ ये च मार्गेण गच्छन्ति, ये चोन्मार्गप्रस्थिताः ते सर्व विदिता मम, ततो न नश्याम्यहं मुने! ॥6॥ मार्ग श्चेनि क उक्तः, केशिगीतममब्रवीत् । ततः केशि अवन्तं तु, गौतम इदमब्रवीत् ॥ 62 / / कुप्रवचनपारखण्डिनस्सर्व उन्मार्ग्प्र्स्थिताः। सन्मार्ग तु जिनाख्यातं, एष मार्गो ह्यत्तमः ॥ 63 ॥ साधुगौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! ॥ 64॥ महोदकवेगेनोह्यमानानां प्राणिनाम् । शरणं गति प्रतिष्ठां च, द्वीपं कं मन्यसे मुने ! ॥ 65 ॥ अस्त्येको महाद्वीपो, वारि मध्ये महालयः । महोदकवेगस्य, गतिस्तत्र न विद्यते ॥ 66 ॥ Page #175 -------------------------------------------------------------------------- ________________ 162 PU अध्ययन 23 मून् 'दीवे य इह के वुत्ते,' केसी गोयममब्बवी । तओ केसिं बुवंतं तु गोयमो इणमब्बवीं ॥ 67 ॥ पाणिणं । सरणमुत्तमं ॥ 68 ॥ 'जरामरण वेगेणं, वुज्झमाणाण धम्मो दीवो पट्ठा य, गई 'साहु गोयम ! पण्णा ते, छिष्णो मे संसओ इमो । अण्णो वि संसओ मज्झ, तं मे कहसु गोयमा ! ॥ 69 ॥ अण्णवंसि महोहंसि, णावा विपरिधाव । जंसि गोयम आरूढो, कहं पारं गमिस्ससि ? ॥ 70 ॥ आसा - विणी' णावा, ण सापारस्स गामिणी । जाणिरस्साविणी णावा, सा उ पारस्स गांमिणी ॥ 71 ॥ 'णावा य इह का वृत्ता' केसी गोयममब्ववी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥ 72 ॥ द्वीपश्चेति क उक्तः, केशिगौतममब्रवीत् । ततः केचि बुवन्तं तु, गौतम इदमब्रवीत् ॥67॥ जरामरणवेगेनोद्यमानानां प्राणिनाम् । धर्मो द्वीपः प्रतिष्ठा च, गतिश्शरणमुत्तमम् ॥68॥ साधुगतम ! प्रज्ञा ते. छिन्नो मे संशयोऽयम् ! अन्योऽपि संशयो मम, तं मे कथय गौतम ! ॥ 69 ॥ अर्णवे महौधे, नौः विपरिधावति । यस्यां गौतम आरूढो, कथं पारं गमिष्यसि ? ॥70 ॥ या त्वाश्रावणी न सा पारस्थ गामिनी । या निराश्राविंणी नौः, सा तु पारस्य गामिनी ॥ 71 ॥ नौश्चेति कोक्ता, केशिगइतममत्रवीत् । ततः केशि ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥ 72 ॥ 1 आभाविणी जलस ंप्राहिणी । Page #176 -------------------------------------------------------------------------- ________________ उत्तराभ्ययन सत्र. 163 न्मेन् सरीरमाहु णाव त्ति, जीवो वुच्चै न्नाविओ। संसारो अण्णवो वुत्तो, जं तरंति महेसिणो ॥ 73 ॥ * माहु गोयम ! पण्णा ते, छिण्णो मे संसओ इमो । अण्णो वि संसओ मझं, तं मे कहसु गोयमा ! ॥ 7 ॥ अंधयारे तमे घोरे, चिट्ठति पाणिणो बहू । को करिस्सइ उन्जोयं, सब्बलोगंमि पाणिणं ॥ 75 ॥ उग्गओ विमलो भाणू, svvlokpbhNkro। so karissai उज्जोयं, सव्वलोयंमि पाणिणं ॥ 76 ॥ 'भाणू य ई के वुत्ते,' केसी गोयमब्बबी । तओ केसि बुवंतं तु, गोयमो इणमब्बवी ॥ 77 ॥ उग्गओ खीणसंसारो, सव्वण्णू जिणभक्खरो । सो करिस्सइ उज्जोयं, सब्बलोगम्मि पाणिणं ॥ 78 ॥ शरीरमाहुनौरिति, जीव उच्यते नाविकः । संसारोऽर्गव उक्तोयं तरन्ति महर्षयः ॥ 73 ॥ साधुगौतम ! प्रज्ञा ते, छिमो मे संशयोऽयम् । अन्योपि संशयो मम, तं मे कथय गौतम ! / / 74 ॥ अंधकारे तमसि पोरे, तिष्ठन्ति प्राणिनो बहु । कः करिष्यत्युधोतं, सर्वलोके प्राणिनां ॥ 7 ॥ उद्गतो विमलो भानुस्सबलोकप्रभाकरः । स करिष्यत्युद्योतं, सर्वलोके प्राणिनाम् ॥ 76 / भानुश्चेति क उक्तः केशितिममब्रवीत् । ततः केशि अवन्तं तु, गौतम इदमनमीत् ॥ 77 / उन्नतः क्षीणसंसारो, सर्वज्ञो जिनभास्करः । स करिष्यत्युद्योत, सर्वलोके प्राणिनाम् ॥ 78 ॥ Page #177 -------------------------------------------------------------------------- ________________ 164 अध्ययन, 23 म्म्फळ 'साहु गोयम ? पण्णा ते' छिण्णो मे संसओ इमो । अण्णो वि संसओ मज्झ, तं मे कहसु गोयमा ! ॥ 79 ॥ सारीर - माणसे दुक्खे, बज्झमाणाण पाणिणं । खेमं सिवं अणावाहं, ठाणं किं मण्णसी मुणी ! ॥ 80 ॥ अत्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ णत्थि जरा मच्चू, वाहिणो वेयणा तहा ॥ 81 ॥ 'ठाणे य इह के चुत्ते,' केसी गोयममब्बवी । तओ केर्सि बुर्वतं तु गोयमो इणमब्बवी ॥ 82 ॥ णिव्वाणं ति अवाहं ति, सिद्धी लोगग्गमेव य । खेमं सिवं अणावाहं, जं तरंति महेसिणो ॥ 83 ॥ तं ठाणं सासयं वासं, लोयमि दुरारुहं । जं संपत्ता ण सोयन्ति, भवोहंतकरा मुणी ॥ 84 ॥ साधुः गौतम ! प्रज्ञा ते, छिनो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! ॥ 79 ॥ शारीरमानसैदुखः, बाध्यमानानां प्राणिनाम् । क्षेमं शिवमनानाध, स्थानं किं मन्यसे मुने ? 80 ॥ अस्त्येकं ध्रुवं स्थानं, लोकाग्रे दुरारोहम् । यत्र नास्ति जरामृत्यु--यिधयो वेदनास्तथा ॥ 81 ॥ स्थानमिति किमुक्तं, केशिगइतिमब्रवीत् । ततः केशि ब्रुवन्तं तु गौतम इदमब्रवीत् ॥82॥ निर्वाणमित्यबाधमिति, सिद्धिलओण्काग्रमेव च । क्षेमं शिवमनाबाधं, यं तरन्ति महर्षयः ॥83 ॥ तं स्थानं शाश्वतं वास लोकाग्रे दुरारोहम् । यं सम्प्राप्ता न शोचन्ते, भवौघान्तकरा मुनयः ॥ 84 ॥ Page #178 -------------------------------------------------------------------------- ________________ उत्तरामवन न. ननननननेनननौ.auranwarananan 'साहु गोयम पण्णा ते,' छिण्णो मे संसओ इमो । णमो ते. संसयातीत! सव्वसुत्तमहोदही ॥ 5 ॥ एवं तु संसए छिण्णे, केसी घोरपरक्कमे । अभिवंदित्ता सिरसा, गोयमं तु महायसं ॥ 86 ॥ पंचमहव्वयधम्मं, पडिवजइ भावओ । पुरिमस्स पच्छिमम्मि, मग्गे तत्थ सुहावहे ॥ 87 ॥ केसी गोयमओ णिचं, तम्मि आसि समागमे । सुय-सीलसमुक्करिसो, महत्थत्थविणिच्छओ ॥ 8 ॥ तोसिया परिसा सव्वा, सम्मग्गं समुवट्ठिया । संथुया ते पसीयन्तु, भयवं केसि गोयम ॥ 89 ॥ ॥ त्ति बेमि ॥ ॥ तेवीसैमं केसि-गोयमिजं अज्झयणं समत्तं ॥ साधुगौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । नमस्ते संशयातीत !, सर्वसूत्रमहोदधे ! / / 85 / / एवं तु संशये छिन्ने, केशिर्घोरपराक्रमः । अभिवन्ध शिरसा, गौतमं तु महायशसं ॥ 86 ॥ पश्चमहाव्रतं धर्म, प्रतिपद्यते भावतः । पूर्वस्य पश्चिमे, मार्ग तत्र शुभावहे ॥ 87 ॥ केशि गौतमतो नित्यं, तस्मिन्नासीत्समागमे । श्रुतशीलसमुत्कर्षों, महार्थार्थपिनिश्चयः ॥ 88 / / तोषिता परिपत् सर्वा, सन्मार्ग समुपस्थिता । संस्तुनो तौ प्रसीदता, भगवन्तौ केशिगौतमाविति प्रवीमि ॥ 8 ॥ Page #179 -------------------------------------------------------------------------- ________________ 166 अध्ययन 24 नाफाआआआआआआआआआआआ प्रवचनमात्राख्यं चतुर्विशं अध्ययनम्... अट्ठ पवयणमायाओ, समिती गुत्ती तहेव य । पंचेव य समितीओ, तओ गुत्तीओ आहिया ॥ 1 ॥ इरियाभासेसणादाणे उच्चारे समिई इय । मणगुत्ती वयगुत्ती, कायगुत्ती, उ अट्ठमा ॥ 2 ॥ एयाओ अट्ट समिओ, समासेण वियाहिया । दुवालसंग जिणक्खायं, मायं जत्थ उ पवयणं ॥ 3 ॥ आलम्बणेण कालेण, मग्गेण जयणाय य । चौकारणपरिसुद्धं, संजए इरियं रिए ॥ 4 ॥ तत्थ आलंबणं णाणं, दंसणं चरणं तहा । काले य दिवसे वुत्ते, मग्गे उप्पहवजिए ॥ 5 ॥ दव्वओ खित्तओ चेव, कालओ भावओ तहा । जयणा चउब्विहा वुत्ता, तं मे कित्तयओ सुण ॥ 6 ॥ अष्ट प्रवचनमातरस्समितयो गुप्तयस्तथैव च । पञ्चैव समितयखयो गुप्तय आहिताः ॥ 1 ॥ इर्याभाषेषणादाने उच्चारे समितिरिति । मनोगुप्तिर्वचनगुप्तिः कायगुप्तिस्त्वष्टमा ॥ 2 ॥ एता अष्ट समितयस्समासेन व्याख्याताः । द्वादशाङ्ग जिनख्यातं, मातां यत्र तु प्रवचनम् ॥ 3 ॥ आलम्बनेन कालेन, मार्गेण यतनया च । चतुष्कारणपरिशुद्धा, संयत ईर्थी रीयते ॥ 4 ॥ तत्रालम्मनं ज्ञान, दर्शन चरणं तथा । कालश्च दिवस उक्तो, मार्ग उत्पथवर्जितः ॥ 5 ॥ द्रव्यतः क्षेतवश्वेष, कालतो भावतस्तथा । यतना चतुर्विधोक्ता, तं मे कीर्तयतः श्रुणु ॥ 6 ॥ Page #180 -------------------------------------------------------------------------- ________________ उत्तराभ्ययन न. दवओ चपखुसा पेहे, जुगमत्तं च खेत्तओ । कालओ जाव रीइजा, उवउत्तो य भावओं ॥ 7 ॥ इंदियत्थे विवज्जेत्ता, सज्झायं चेव पंचहा । तम्मुत्ती tappu'rakkAre, वउत्ते रियं 'रिए (1) ॥ 8 ॥ 'कोहे ऽमाणे य 'मायाए, लोभे य उवउत्तया । हासे भए मोहरिए, 'विकहासु तहेव य ॥ 9 ॥ एयादं अट्ठ ठाणाई, परिवजित्तु स्ण्जो। असावज्ज मियं काले, भासं भासिज्ज पण्णवं (2) ॥ 90 ॥ गवेसणाए गहणे य, परिभोगेसणा य जा। आहारोवहि से जाए, एए तिण्णि विसोहए ॥ 11 ॥ उग्गमुप्पायणं पढमे, बीए सोहेज एसणं । परिभोयंमि च कं, विसोहेज जयं जई (3) ॥ 12 ॥ द्रव्यतश्चक्षुषा प्रेक्षेत, युगमात्रं च क्षेत्रतः । कालतो यावद्रीयत, उपयुक्तश्च भावतः ॥ 7 ॥ इन्द्रियान्विवर्य, स्वाध्यायं चैव पञ्चधा । तन्मूर्तिस्त पुरस्कार, उपयुक्त ईर्यों रीवेत |8 ॥ क्रोचे माने च मायायां, लोभे चोपयुक्तता । हास्ये भये मौखये, विकथासु तथैव च ॥ 9 ॥ एतान्यष्टौ स्थानानि, parivarya sNytH| असावद्यां मितां काले, भाषा भाषेत प्रज्ञावान् ॥ 10 ॥ गवेषणायां ग्रहणे च, परिमोगेषगा च या। आहारोपधिशय्यास्वेतास्तिस्रो विशोधयेत् ॥ 11 ॥ उद्गमोत्पादनं प्रथमायां. द्वितीयांयां शोधयेदेषणाम् । परिभोगे चतुष्क, विशोषये... यतमानो यतिः ॥ 12 ॥ Page #181 -------------------------------------------------------------------------- ________________ अध्ययन 24 ओहोवहोवग्गहियं, भंडयं दुविहं मुणी । गिण्हंतो णिक्खिवंतो य, पउजेज इमं विहिं ॥ 13 ॥ चक्खुसा पडिलेहिता, पमज्जेज जयं जई । आदए णिक्खिवेजा वा, दुहओवि समिए सया (4) ॥ 14 ॥ उच्चारं पासवगं, खेलं सिंघाण जल्लियं । आहारं उवहि देहं, अण्णं वावि तहाविहं ॥ 15 ॥ अणावायमसंलोए, अणावाए चेव होइ संलोए । आवायमसंलोए, आवाए चेव संलोए ॥ 16 ॥ अणावायमसंलोए, parassa'NuvaghAie / समे अज्झुसिरे यावि, अचिरकालकयंमि य ॥ 17 ॥ वित्थिण्णे दूरमोगाढे, णासण्णे विलवज्जिए । तसपाण बीयरहिए, उच्चाराईणि वोसिरे (5) ॥ 18 ॥ ओघोपभ्यौपग्रहिकोपधि च, भाण्डकं द्विविधं मुनिः । गृहन्निक्षिपश्च, प्रयुंजीतेमं विषिम् ॥ 13 ॥ चक्षुषा प्रत्युपेक्ष्य, प्रमार्जयेद्यतमानो य्तिः। आददीत निक्षिपेद्वा, द्विधापि समितस्सदा ॥ 14 ॥ उच्चारं प्रश्रवणं, खेलं श्लेष्माणं मलं । आहारपधि देहमन्यं वापि तथाविधं ॥ 15 ॥ आनापातमसंलोकं, अनापातं चैव भवति संलोकम् । आपातमसलोकं, भापातं व संलोकम् ॥ 16 ॥ अनापातासंलोके, परस्यानुपघातिके । समेऽशुषिरे वाप्यचिरकालकृते च ॥ 17 ॥ विस्तीर्ण दूरमवगाढे, नासन्ने बिलबजिने । त्रसप्राणबीजरहित, उच्चारादीनि व्युत्सृजेत् ॥ 18 ॥ Page #182 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र एयाओ पंच समिईओ, समासेण वियाहिया । एतो उ तओ गुत्तीओ, वोच्छामि अणुपुव्वसो ॥ 19 ॥ सच्चा तहेव मोसा य, सच्चामोसा तहेव य । उत्थी असमोसा य, मणगुत्तीओ चउव्विहा ॥ 20 ॥ आरंभ य तहेव य । संरंभ-समारंभे, मणं पवत्तमाणं तु, णियत्तेन जयं जई ( 6 ) ॥ 21 ॥ सच्चा तहेव मोसा य, सच्चामोसा उत्थी असच्चमोसा य, वैगुत्ती तहेव य । चउव्विहा ॥ 22 ॥ तहेव य । जयं जई ॥ 23 ॥ संरंभसमारंभे आरंभे य वयं पवत्तमाणं तु, णियत्तेज टणे णिसीयणे चेव, तहेव उल्लंघण पल्लंघण इंदियाण य य तुयद्रणे । जुंजणे ॥ 24 ॥ 169 50 एताः पञ्च समितयस्समासेन व्याख्याताः । इतस्तु त्रयो गुप्तयो, वक्ष्याम्यनुपूर्व्या ॥19॥ सत्या तथैव मृषा च, सत्यामृषा तथैव च । चतुर्थ्यसत्यामृषा च, मनोगुप्तिश्चतुर्विधा ॥20॥ संरम्भसमारम्भे, आरम्भे च तथैव च । मनो प्रवर्तमानं तु, निवर्तयेद्यतमानो यतिः ॥21॥ सत्या तथैव मृषा च सत्यामृषा तथैव च । चतुर्थसत्यामृषा च, बचोगुप्तिश्चतुर्विधा ॥22॥ संरम्भसमारम्भे, आरम्भे च तथैव च । वचो प्रवर्तमानं तु, निवर्तयेद्यतमानो यतिः ॥23॥ स्थाने निपदने चैव तथैव च त्वग्वर्तने । उल्लघने प्रलङ्घने, इन्द्रियाणां च योजने ॥24॥ 22 Page #183 -------------------------------------------------------------------------- ________________ अध्ययनं 24 LA आआआआ संरंभसमारंभे, आरंभे य तहेव य । कायं पवत्तमाणं तु, णियत्तेज जयं जई ॥ 25 ॥ एयाओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती णियत्तणे वुत्ता, असुभत्थेसु य सव्वसो ॥ 26 ॥ एया पवयणमाया, जे सम्मं आयरे मुणी । सो खिप्पं सव्वसंसारा, विप्पमुच्चै पंडिए ॥ 27 ॥ त्ति बेमि ॥ ॥ चौवीसैमं पवयणमायं अज्मयणं समत्तं ॥ 24 ॥ कदक्द् हेन् संरम्भसमारम्भ, आरम्भे च तथैव च । कार्य प्रवर्तमानं तु, निवर्तयेद्यमानो यतिः ॥ 25 ॥ एताः पञ्च समितय-श्वरणस्य प्रवर्तने । गुप्तयो निवर्तने उक्ताऽशुभार्थम्यश्च सर्वतः ॥ 26 ॥ एताः प्रवचनमातरो, यस्सम्यगाचरेन्मुनिः । स क्षिप्रं सर्वसंसाराद्विप्रमुच्यते पण्डित इति ब्रवीमि ॥ 27 ॥ Page #184 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 700द्त् यज्ञीयाख्यं पञ्चविंशं अध्ययनम्. माहणकुलसंभूओ, आसि विप्पो जायाई जमजणंमि, जयघोस त्ति इंदियग्गामणिग्गाही, मग्गगामी महामुणी । गामाणुगामं रीयन्तो, पत्ते वाणारसिं पुरिं ॥ 2 ॥ वाणारसीए बहिया, उज्जाणंमि मणोरमे । फागुए सेजसंथारे, तस्थ वासमुवाणए ॥ 3 ॥ अह तेणेव कालें, पुरीए तत्थ माहणे । विजयघोसे त्ति नामेण, जण्णं जयै वेयवी ॥ 4 ॥ अह से तत्थ अणगारे, मासकखमणपारणे । विजयघोसस्स जणंमि, भिक्खमट्ठा उट्ठिए ॥ 5 ॥ समुवद्रियं तहि संतं जायगो पडिसेहए । हू दाहामि ते भिक्खं !, भिक्खू जायाहि अण्णओ ॥ 6 ॥ 171 महायसो । णामओ ॥ 1 ॥ माहनकुलसभृत, आसीद्विप्रो महयशा । यायाजी यमदज्ञे, जयघोष इति नाम्ना ॥1॥ इन्द्रियग्रामनिग्राही मार्गगामी महामुनिः । ग्रामानुग्रामं रीयमाणः प्राप्तो वाणारसी पुरीम् ॥2॥ वाणस्य वहिरुद्याने मनोरमे । प्राकशय्यामस्तारे, तत्र वासमुपागतः ॥3॥ अथ तस्मिन्नेव काले पुर्यौ तत्र माहणः । विजयघोष इति नाम्ना, यज्ञं यजति वेदवित् ॥4॥ अथ स तत्रानगारो, मासक्षपणपारणे । विजयघोषस्य यज्ञे, भिक्षार्थमुपस्थितः ॥5॥ समुपस्थितं तत्र सन्तं याजकः प्रतिषेधति । नैव दास्यामि ते भिक्षां, भिक्षो ! यावत्यान्यतः ॥ 6 ॥ Page #185 -------------------------------------------------------------------------- ________________ 172 अध्ययन 25 जे य वैयविऊ विप्पा, जण्णमट्ठा य जे दिया । जो संगविऊ जे य, जे य धम्माण पारगा ॥ 7 ॥ जे समत्था समुद्धृत्तं परं अप्पाणमेव य । तेसिमण्णमिणं देयं भो भिक्खु ! सव्वकामियं ॥ 8 ॥ सो तत्थ एव पडिसिद्धो, जायगेण महामुनी । ण वि रुट्ठो गवि तुट्टो, उत्तिमट्टगवेसओ ॥ 9 ॥ णण पाणहेतुं वा, णवि णिव्वाणाय वा । तेर्सि विमोक्खणट्टाए, इमं वयणमब्बवी ॥ 10 ॥ वि जाणसि वेयमुहं णवि जण्णाण जं मुहं । णक्खत्ताण मुहं जंच, जं च धम्माण वा मुहं ॥ 11 ॥ जे समत्था समुद्धत्तुं, परमप्पाणमेव ण ते तुमं वियाणासि, अह जाणासि तो भण ॥ 12 ॥ य । न I ये च वेदविदो विप्रा यज्ञार्थाथ ये द्विजाः । ज्योतिषाङ्गविदो ये च ये च धर्माणां पारगाः ॥7॥ ये समर्थाः समुद्ध, परमात्मानमेव च । तेभ्योऽनमिदं देयं भो मिक्षो ! सर्वकामिकम् ॥8॥ स तत्रैव प्रतिषिद्धो, याजकेन महामुनिः । नापि रुष्टो नापि तुष्ट, उत्तमार्थगवेषकः ॥9॥ नान्नार्थं पानहेतुं वा, नापि निर्वाहणाय च । तेषां विमोक्षार्थमिदं वचनमब्रवीत् ॥10॥ नापि जानासि वेदमुखं, नापि यज्ञानां यन्मुखम् । नक्षत्राणां मुखं यच्च, यच्च धर्माणां वा मुखम् ॥11॥ ये समर्थास्समुद्धर्तु परमात्मानमेव च । न तांस्त्वं विजानास्यथ जानासि ततो भण ॥ 12 ॥ Page #186 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 66 tassa'kkhevapamokkhaM च अवयंतो तर्हि दिओ । सपरिसो पंजली हौं, पुच्छई तं महामुणि ॥ 13 ॥ जहा चंदं गहाइया, चिट्ठेति वंदमाणा णमं संता, उत्तमं जं वेयाणं च मुहं बूहि, ब्रूहि जण्णाण क्खत्ताण मुहं ब्रूहि, ब्रूहि, धम्माण वा जे समत्था समुद्धत्तुं परं अप्पाणमेव य । एयं मे संसयं सव्वं, साहू ! कहसु पुच्छिओ ॥ 15 ॥ अग्निहोत्तमुहा वेया, जण्णट्टी वेयसां मुहं । णक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं ॥ 16 ॥ पंजलीउडा । मणहारिणो ॥ 17 ॥ मुहं । मुहं ॥ 14 ॥ अजाणगा जगवाई, विजामाहणसंपया । gUr3हा सज्झाय - तवसा, भासच्छण्णा iva'ggiNo ॥ 18 // 173 फफ ऊ तस्याक्षेपः प्रमोक्षं च, अशक्नुवन तस्मिन् द्विजः । सपर्वत्प्राञ्जलिर्भूत्वा पृच्छति तं महामुनिम् ॥13॥ वेदानां च मुखं ब्रूहि, ब्रूहि यज्ञानां च यन्मुखम् । नक्षत्राणां मुखं ब्रूहि, ब्रूहि धर्माणां वा मुखम् ॥14॥ ये समर्थास्समुद्ध, परमात्मानमेव च । एतन्मे संशयं सर्व साधो ! कथय पृष्टः ॥ 15 ॥ अग्निहोत्रमुखा वेदा, यज्ञार्थी वेदसां मुखम् । नक्षत्राणां मुखं चन्द्रो, धर्माणां काश्यपो मुखम् ॥16॥ यथा चन्द्रं ग्रहादिकास्तिष्ठन्ति प्राञ्जलिपुटाः । वन्दमाना नमस्यन्त, उत्तमं मनोहारिणः ॥17॥ अजानाना यज्ञवादिनो, विद्यामाहनसम्पदाम् । मूठास्वाध्यायतपःसु भस्मछन्ना इवाग्नयः ॥ 18 ॥ Page #187 -------------------------------------------------------------------------- ________________ 174 जो लोए वंभणा वृत्ता, अग्गी व महिओ जहा । सया कुसलसंदिनं तं वयं बूम जो ण सज्जइ आगन्तुं, पव्वयंतो ण ra06 अज्जवयमि, तं वयं बूम जायरूवं जहा महूं, राग - दोस - भयातीयं " अध्ययन. 25 माहणं ॥ 19 ॥ सोयई । माहणं ॥ 20 ॥ णिर्द्धतमलपावगं । तं वयं बूम माहणं ॥ 22 ॥ माहणं ॥ 21 ॥ ( तवस्सियं किसं दन्तं अवचियमंससोणियं । सुव्वयं पत्तणिव्वाणं तं वयं बूम तसपाणे वियाणित्ता संगेहण य थावरे । जो ण हिंसइ तिविहेण, तं वयं बूम माहणं ॥ 22 ॥ कोहा वा जै वा हासा, लोहा वा जै वा भया । मु ण वयई जो u, तं वर्ष बूम माहणं ॥ 23 ॥ यो लोके ब्राह्मण उक्तोऽग्निर्वा महितो यथा । सदा कुशलसंदिष्टं तं वयं ब्रूमो ब्राह्मणम् ॥19॥ यो न स्वजत्यागन्तुं प्रव्रजन्न शोचते । रमत आर्यवचने, तं वयं ब्रूमो ब्राह्मगम् ॥20॥ जातरूपं यथा मृष्टं निर्मातमलपापकम् । रागद्वेपभयातीतं तं वयं ब्रूमो मानम् ॥22॥ ( तपस्विनं कृशं दान्तमपचितमांसशोणितम् । सुव्रतं प्राप्तनिर्वाणं, तं वयं ब्रूमो माहनम् ॥22॥ क्रोधाद्वा यदि वा हास्याल्लोभाद्वा यदि वा भयात् । मृषां न वदि यस्तु तं वयं ब्रूमो माहनम् ॥23॥ Page #188 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. चित्तमतमचित्तं वा अपं वा जै वा बहुं । ण गिएएस् अदत्तं जा, तं वयं बूम दिव्वमाणुस्सतेरिच्छं, जो ण सेवै मणसा काय वक्केणं, तं वय बूम जहा पोमं जले जायं, णोवलिप्पर एवं अलित्तं कामेहि, त वयं बूम अलोलुयं मुहाजीवी, अणगारं असंसत्तं गिहत्थेसु तं वयं बूम वयं जहित्ता पुव्वसंजोगं, नाइसंगे जो ण सज्जइ एएसु, तं पसुबंधा सव्ववेया, जट्टं ण तं तायंति दुस्सीलं, कम्माणि च ऊ माहणं ॥ 24 ॥ मेहूणं । माहणं ॥ 25 ॥ वारिणा । अन्ळी माहणं ॥ 26 ॥ अर्किचणं । य बंधवे । बम माहणं ॥ 28 ॥ माहणं ॥ 27 ॥ 175 पावकम्मुणा । बलवंतिह ॥ 29 ॥ चित्तमन्तमचित्तं वाऽल्पं वा यदि वा भुम्। न गृह्णात्यदत्तं यो, तं वयं ब्रूमो माहनम् ॥24॥ दिव्यमानुषतिरश्चीनं, यो न सेवेत मैथुनम् । मनसा कायेन वाक्येन तं वयं ब्रूमो माहनम् ॥25॥ यथा पद्म' जले जातं, नोपलिप्यते वारिणा । एवमलिप्तं कामैस्त' षयं नमो माहनम् ॥26॥ अलोलुपं मुधाजीविनमनगारमकिञ्चनम् । असंसक्तं गृहस्थेषु, तं वयं ब्रूमो माहनम् ॥27॥ त्यक्त्वा पूर्वसंयोगं, ज्ञातिसङ्गान च बान्धवान् । यो न सज्जस्येषु, वयं ब्रूमो माहनम् ॥28॥ पशुबद्धास्सर्ववेदा, इष्टं च पापकर्मणा । न त' त्रायन्ते दुःशील, कर्माणि बलवन्तीह ॥ 29 ॥ Page #189 -------------------------------------------------------------------------- ________________ 176 UPPSC ण वि मुंडियण समणो, ण ओंकारेण बंबणो । ण मुणी रण्णवासेणं, कुसचीरेण ण अध्ययन 25 तावसो ॥ 30 ॥ समयाए समणो होइ, वंभचेरेण वंभणो । णाणेण य मुणी होइ, तवेण होइ तावसो ॥ 31 ॥ कम्मुणा भणो होइ, कम्मुणा होइ खत्तिओ । वसो कंमुणा होइ, सुद्दो होइ उ कम्मुणा ॥ 32 ॥ एए पाउकरे बुध्धे, जेहिं होइ सिणायओ । सव्वकम्मविणिम्मुक्कं तं वयं बुम माहणं ॥ 33 ॥ एवं गुणसमाउत्ता, जे भवंति दिउत्तमा । ते समत्था उ उद्धत्तुं परं अप्पाणमेव य ॥ 34 ॥ एवं तु संसए च्छिण्णे, विजयघोसे य माहणे । समुदाय तओ तं तु जयघोसं महामुणि ॥ 35 ॥ 77 नापि मुण्डितेन श्रमणो, ओंकारेण न ब्राह्मणः । न मुनिररण्यवासेन, कुशचीवरेण न तापसः ॥30॥ समतया श्रमणो भवति, ब्रह्मचर्येण ब्राह्मणः । ज्ञानेन च मुनि -- भवति, तपसा भवति तापसः ॥31॥ कर्मणा ब्राह्मणो भवति, कर्मणा भवति क्षत्रियः । वैश्यः कर्मणा भवति, शूद्रो भवति कर्मणा ॥32॥ एतान्प्रादुरकार्षीद् बुद्धो, यैर्भवति स्नातकः । सर्वकर्मविनिर्मुक्तं तं वयं ब्रूमो माहनम् ॥33॥ एवं गुणसमायुक्ता, ये भवन्ति द्विजोत्तमाः । ते समर्थास्तूद्ध, परमात्मानमेव च ॥34॥ एवं तु संशये छिन्ने, विजयघोषश्च ब्राह्मणः । समादाय ततस्तं तु, जयघोषं महामुनिम् ॥35॥ - Page #190 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र 177 तुढे य विजयघोसे, इणमुदाहु कयञ्जली । माहणतं जहाभूयं, सुट्ठ मे उवदंसियं ॥ 36 ॥ तुम्भे जइया जण्णाणं, तुम्भे वेयविऊ विऊ । जोइसंगविऊ तुम्भे, तुन्भे धम्माण पारगा ॥ 37 ॥ तुम्भे समत्था उद्धत्तं, परं अप्पाणमेव य । तमणुग्गहं करेह 'म्हं, भिक्खेणं भिक्खु उत्तमा ! ॥ 38 ॥ ण कज्ज मज्झ भिक्खणं, खिष्पं णिक्खमसू दिया!| मा भमिहिसि भयावट्टे, घोरे संसारसागरे ॥ 39 ॥ उवलेवो होइ भोगेसु, अभोगी गोवलिप्पई । भोगी भमै संसारे, अभोगी विप्पमुच्चई ॥ 40 ॥ उल्लो सुक्को य दो छुढा, गोलया मट्टियामया । दो वि आवडिया कुठे, जो उल्लो सोऽत्थ लग्गई ॥ 41 ॥ तुष्टश्च विजयघोप, इदमुदाह कृतांजलिः । माहनत्वं यथाभूतं, सुष्टु मे उपदर्शितम् ॥ 36 ॥ यूयं यष्टागे यज्ञानां, यूयं वेदविदो विद्वाण्स्ः। ज्योतिपाङ्गविदो यूयम् , यूयम् धर्माणां पारगाः ॥ 37 ॥ यूयं समर्था उद्धर्तु, परमात्मानमेव c। तदनुग्रहं कुरुतास्माकं, भिक्षया भिक्षुत्तम ! ॥ 38 ॥ न कार्य मम भिक्षया, क्षिप्रं निष्काम द्विज । माभ्रमी यावर्ते, घोरे संसारसागरे ॥ 39 ॥ उपलेपो भवति भोगेष्वभोगी नोपलिप्यते । भोगी भ्रमति संसारेऽभोगी विप्रमुच्यते ॥ 40 ॥ आद्रश्शुष्कश्च द्वौ क्षिप्तौ, गोलको मृत्तिकामयौ । द्वावग्यापतितौ कुड्ये, य आर्द्रस्सोत्र लगति ॥ 41 ॥ 23 Page #191 -------------------------------------------------------------------------- ________________ 178 अध्ययन 25 wwwmomwowwwmorror एवं लग्गति दुम्मेहा, जे णरा कामलालसा । विरत्ता उ ण लग्गति, जहा से सुक्कगोलए ॥ 42 ॥ एवं से विजयघोसे, जयघोसस्स अन्तिए । अणगारस्स णिक्खते, धम्मं सोचा अणुत्तरं ॥ 43 ॥ खवित्ता पुव्वकम्माई, संजमेण तवेण य । जयघोस-विजयघोसा, सिद्धि पत्ता अणुत्तरं ॥ 44 ॥ त्ति बेमि ॥ ॥ पंचवीसैमं जन्तैज्जं अज्झयणं सम्मत्तं ॥ एवं लगन्ति दुर्मेधसो, ये नराः कामलालसाः । विरक्तास्तु न लगन्ति, यथा स शुष्कगोलकः ॥ 42 ॥ एवं स विजयघोषो, ज्य्घोस्स्स्यान्तिके। अनगारस्य निष्क्रान्तो, धर्म श्रुत्वानुत्तरम् ॥ 43 ॥ क्षपयित्वा पूर्वकर्माणि, संयमेन तपसा च । जयघोषविजयघोषौ, सिद्धि प्राप्तावनुत्तराम् ॥ 44 ॥ इति ब्रवीमि ॥ Page #192 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 179 ननारननननननर्.नन्नेअ.अननेन् पड्विंशतितमं सामाचारी अध्ययनम्. सामायारि पवक्खामि, सव्वदुक्खविमोक्खणिं । जं चरित्ता ण णिग्गंथा, तिण्णा संसारसागरं ॥ 1 ॥ पढमा आवस्सिया णाम, वीया य णिसीहिया । आपुच्छणा य तैया, चउत्थी पडिपुच्छणा ॥ 2 ॥ पंचमा छंदणा णाम, इच्छाकारो य छ?o । सत्तमो मिच्छकारो u, तहक्कारो य अट्ठमो ॥ 3 ॥ अब्भुट्टाणं च णवमं, दसमी उवसंपदा । एसा दसंगा साहूण, सामायरी पवेड्या ॥ 4 ॥ गमणे आवस्सियं कुजा(1),ठाणे कुज्जा न्निसीहिय्ण्(2)| आपुच्छणा सयंकरणे(3), परकरणे प्द्दिपुच्छ्न्ना(4)॥5॥ छंदणा दव्वजाएणं(5), इच्छाकारो य सार्न्ने(6)| मिच्छाकारो य जिंदाए(7), तहक्कारो प्द्दिस्सुए(8)॥6॥ सामाचारी प्रवक्ष्यामि, सर्वदुःखविमोक्षणीम् । यां चरित्वा निर्ग्रन्थास्तीर्णास्संसारसागरम् ॥ 1 ॥ प्रथमावश्यकी नाम्नी, द्वितीया च नेषेधिकी । आपृच्छना च तृतीया, चतुर्थी प्रतिपृच्छना ॥ 2 ॥ पञ्चमी छन्दना नाम्नीच्छाकारश्च प्स्स्त्थी। सप्तमी मिथ्याकारस्तु, तथाकारश्चाष्टमी !!3 / / अभ्युत्थानं च नवमी, दशम्युपसंपद् । एपा दशाङ्गा साधूनां, समाचारी प्रवेदिता ॥ 4 ॥ गमने आवश्यकी कुर्यास्थाने कुर्यान्नैपेधि कीन् । आपुन्छना स्वयं करणे, परकरणे प्रतिपृच्छना । 15 / / छन्दना द्रव्यजातेन, इच्छाकारश्च सारणे । मिथ्याकास्श्च निन्दायां. तथाकारः प्रतिश्रुते ॥ 6 ॥ Page #193 -------------------------------------------------------------------------- ________________ 180 अध्ययन 26 पवेईया ॥ 7 ॥ अन्भुट्टाणं गुरुपूया ( 9 ), अच्छणे उवसंपया ( 10 ) / एवं दुपंच संजुत्ता, सामायारी पुव्विल्लंमि चउन्भागे, आइचंमि समुट्ठिए । भंडवं पडिलेहिता, वंदिता य तओ गुरुं ॥ 8 ॥ नु पुच्छेज पंजलिउडो, किं कायव्वं मए इहं ? | इच्छं णिआइउं भंते, वेयावच्चे व सज्झाए ॥ 29 ॥ वेयावच्चे णिउत्तेणं, कामगिलाओ । सज्झाए वा णिउत्तेण सव्वदुक्खविमोक्खणे ॥ 10 ॥ दिवसस्स चौरो भागे, कुज्जा भिक्खू विक्खणो । तओ उत्तरगुणे कुज्जा, दिणभागेसु चउसु वि ॥ 11 ॥ पढमं पोरिसिं सज्झायं, वितियं झाणं झियायई । तझ्याए भिक्खायरियं पुणो उत्थी सज्झायं ॥ 12 ॥ अभ्युत्थानं गुरुपूजायामासने उपसम्पत् । एवं द्विपश्वसंयुक्ता, सामाचारी प्रवेदिता ॥7॥ पूर्वस्मिंश्चतुर्भागे, आदित्ये समुस्थिते । भाण्डकं प्रतिलेख्य, वन्दित्वा च ततो गुरुम् ॥8॥ पृच्छेत् प्राअलिपुट:, किंकर्तव्यं मयेह । इच्छामि नियोजयितुं भदन्त, वैयावृत्ये वा स्वाध्याये ॥ 9 ॥ वैयावृत्ये नियुक्तेन, कर्तव्यमग्लान्यैव । स्वाध्याये वा नियुक्तेन, सर्वदुःखविमोक्षणे ॥10॥ दिवसस्य चतुरो भागान्कुर्याद्विक्षुर्विचक्षणः । तत उत्तरगुणान्कुर्या - भागे तु ॥ 11 ॥ प्रथमां पौरुपी स्वाध्यायं द्वितीयां ध्यानं ध्याययेत् । तृतीयायां भिक्षाच, पुनचतुर्थ्यां स्वाध्यायम् ॥12॥ Page #194 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. मनोमनमन्छ् आसाढे मासे दुपया, पोसे मासे चउप्पया । चित्तासोएसु मासेसु, तिपया हवै पोरिसी ॥ 13 ॥ अंगुलं सत्तरत्तेणं, पक्खेणं च दुयंगुलं । वैढए हायए वावि, मासेणं चौरंगुलं ॥ 14 ॥ आसाढबहुलपक्खे, भद्दवए कत्तिए य पोसे य । फग्गुण-वैसाहेसु य, णायव्वा ओमरत्ता उ ॥ 15 ॥ जिट्ठामूले आसाढसावणे, छहिं अंगुलेहिं पडिलेहा । अट्ठहिं बीइय तियम्मी, तइए दस, अट्ठहिं चउत्थे ॥ 16 ॥ रति पि च उरो भागे, कुज्जा भिक्खू वियक्खणो । तओ उत्तरणे कुजा, राइभागेसु चउसु वि ॥ 17 ॥ पढमं पोरिसि सज्झायं, वियं झाणं झियायई । तैपाए णिद्दमोक्खं तु, च उत्थी भुजो वि सञ्जायं ॥ 18 ॥ आपाढे मासे द्विपद्या. पोपमासे च्तुस्स्प्द्या। चैत्राश्विनयो सियोत्रिपद्या भवति पौरुषी ॥ 13 ॥ अगुलं सप्तरात्रेन, पक्षेन च द्वयङ्गलम् । वर्धते हीयते वा पि, मासेन चतुरगुलम् ॥ 14 ॥ आषाढबहुलपक्षे, भाद्रपदे कार्तिके च पौषे च । फाल्गुनवैशाखयोश्च, ज्ञातव्या अवमरात्रयस्तु ॥ 15 ॥ ज्येष्टामूले आपाढश्रावणे पड्मिरंगुलेः प्रतिलेखा । अष्टभिर्द्वितीयत्रिके, तृतीये दशभिरष्टभिश्चतुर्थे ॥ 16 / / रात्रिमपि चतुरो भागान्कुर्याद्भिक्स्सुर्विच्क्स्स्न्न्ः। तत उत्तरगुगान्कुर्याद्रात्रिभागेषु चतुर्वपि ॥ 17 ॥ प्रथमां पौरुषी स्वाध्याय, द्वितीयां ध्यानं ध्यायति । तृतीयायां निद्रामोक्षं तु, चतुर्थी भूयोपि स्वाध्यायम् ॥ 18 ॥ Page #195 -------------------------------------------------------------------------- ________________ 182 अध्ययन. 26 जं णेइ जया रति, णक्वत्तं तम्मि णहचभागे । संपत्ते विरमेजा, सज्झाय पओसकालम्मि ॥ 19 ॥ तमेव य णक्खत्ते, गयण च भागसावसेसंमि । वेरत्तियं पि कालं, पडिलेहिता मुणी कुजा ॥ 20 ॥ पुव्विल्लंमि च भागे, पडिले हित्ताण य भंडयं । गुरुं वंदित सज्झायं, कुजा दुक्खविमोक्खणं ॥ 21 ॥ पोरिसीए चभागे, वंदिताण तओ गुरुं । अपडिक्कमित्तु कालस्स, भायणं पडिलेहए ॥ 22 ॥ मुहपर्त्ति पडिलेहित्ता, पडिलेहिज्ज गोच्छयं । गोच्छग-लैयंगुलिओ, वत्थाई पडिलेहए ॥ 23 ॥ उड्ढं थिरं अतुरियं, पुब्वं ता वत्थमेव पडिले । तो वीयं पफोडे, तैयं च पुणो पमज्जेज्जा ॥ 24 ॥ इन् यन्नयति यदा रात्रि, नक्षत्रं तस्मिन्नभचतुर्भागे । सम्प्राप्ते विरमेत्स्वाध्यायात् प्रदोषकाले ॥19॥ तस्मिन्नेव च नक्षत्रे, गगनचतुर्भागसावशेषे । वैरात्रिकमपि कालं, प्रत्युपेक्ष्य मुनिः कुर्यात् ॥20॥ पूर्वस्मितुर्मागे, प्रत्युपेक्ष्य भाण्डकम् । गुरुं वन्दित्वा स्वाध्याय, कुर्याद्दुःखविमोक्षणम् ॥21॥ पौरुण्यातुर्भागे, वन्दित्वा ततो गुरुम् । अप्रतिक्रम्य कालस्य, भाजनं प्रतिलेखयेत् ॥22॥ मुख गोतिकां प्रतिलेख्य, प्रतिलेखयेत् गोच्छकम् । अर्कैलिलात गोच्छको, वस्त्राणि प्रतिलेखयेत् ॥23॥ ऊर्ध्वं स्थिरमत्वरितं पूर्वं तावद्वत्रमेव प्रत्युपेक्षेत । ततो द्वितीयं प्रस्फोटयेत्, तृतीयं च पुनः प्रमृज्यात् ॥24॥ Page #196 -------------------------------------------------------------------------- ________________ and उत्तराध्ययन सूत्र. रनिनननेननननननननम् अणच्चावियं अवलियं, अणाणुबन्धिं अमोसलिं चेव । छप्पुरिमा णव खोडा, पाणीपाणिविसोहणं ॥ 25 ॥ आरभडा(1) सम्मदा(2), वज्जेयव्वा यमोसली तिया(3)| पष्फोडणा चउत्थी(4), विक्खित्ता(5)वेइया छ्त्त्त्था(6)॥26॥ पसिढिल-पलंब-लोला, एगामोसा अणेगरुवधुणा । कुणै पमाणि पमायं, संकिय गणणोवगं कुजा ॥ 27 ॥ अणूणाइरित्तपडिलेहा, अविवचासा तहेव य । पढमं पयं पसत्थं, सेसाई उ अप्पसत्थाई ॥ 28 ॥ पडिलेहणं कुणंतो, मिहोकहं कुणै जणवयकहं वा । देइ व पञ्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥ 29 ॥ पुढवी आउक्काए, तेऊ वाऊ वणस्सइ तसाणं । पडिलेहणापमत्तो छण्हं पि विराहओ होइ ॥ 30 ॥ अनर्तितमवलित-मनानुबन्ध्यामर्शवच्च वै । पटपूर्वा नवखोटकाः, पाणिप्राणिविशोधनम् ॥ 25 ॥ आरभटा सम्मर्दा, वर्जयितव्या च मोसली तृतीया। प्रस्फोटना चतुर्थी, विक्षिप्ता वेदिका पष्टी ॥ 26 ॥ prshithiilprlmblolekaamrshaa'nekruupdhuunnaa| करोति प्रमाणे प्रमाद, शङ्किते गणनोपगं कुर्यात् ॥ 27 ॥ अन्यनातिरिक्ता प्रतिलेखाविव्यत्यासा तथैव c। प्रथम पदं प्रशस्तं, शेषाणि चाप्रशस्तानि ॥ 28 ॥ प्रतिलेखनां कुर्वन्मिथः कथां कथयति जनपदकथां वा। ददाति वा प्रत्याख्यानं, वाचयति स्वयं प्रतीच्छति वा ॥ 29 पृथ्व्यप्कायस्तेजोवायुवनस्पतित्रसानाम् । प्रतिलेखनाप्रमत्तः षण्णामपि विराधको भवति ॥ 30 ॥ Page #197 -------------------------------------------------------------------------- ________________ 184 अध्ययन 26 पुढवी- आउक्काए - तेऊ - वाऊ - वणस्सह-6 साणं । पडिलेहणा - आउत्तो छहं संरक्खओ होई ॥ 31 ॥ तझ्याए पोरसीए, भत्तं पाणं छह अण्णयरागम्मि कारणंम्मि वेयण(1) - वेयावच्चे (2) इरियट्टाए ( 3 ) य संजमट्टाए (4) / तह पाणवत्तिया (5) छटुं पुण धम्मर्चिता ( 6 ) ॥ 33 ॥ णिग्गंथो धितिमंतो णिग्गंथी विण करेज्ज छहि चेव । ठाणेहि उ इमेहि अणैक्कमणा य से होइ ॥ 34 ॥ आयंके उवसग्गे तितिक्खया बंभचेरगुत्तीसु । पाणिदया - तवहे उं सरीरवोच्छेयणट्टा ॥ 35 ॥ अवसेसं भंडगं गिज्झा चक्खुसा पडिलेहए । परमद्धजोयणाओ विहरं विहरए मुणी ॥ 36 ॥ गवेसए । समुट्ठिए ॥ 32 ॥ पृथ्व्य कायस्ते जोवायुवनस्पतित्रसानाम् । प्रतिलेखनायुक्तः षण्णां संरक्षको भवति ॥ 31 ॥ तृतीयायां पौरुष्यां भक्तं पानं गवेषयेत् । षण्णामन्यतरे कारणे समुपस्थिते ॥32॥ वेदनोपशमनार्यै वैयावृत्यायेर्यार्थाय संयमार्थाय च । तथा प्राणप्रत्ययाय षष्ठं पुनः धर्मचिन्ता ॥33॥ निर्ग्रन्थो वृतिमान्निर्ग्रन्ध्यपि न कुर्यात् षडूभिश्चैव स्थानैरेभिरनतिक्रमणानि तस्य भवति ॥34॥ आतङ्क उपसर्गे तितिक्षायां ब्रह्मचर्यगुप्तिषु प्राणिदया - तपहेतोः शरीरव्युच्छेदार्थाय ॥35॥ अवशेषं भाण्डकं गृहीत्वा चक्षुषा प्रतिलेखयेत् । परमर्धयोजनाद्विहारं विहरेन्मुनिः ॥36॥ Page #198 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र मोम्म्म्म्म् र्नोर्मोनोम् चउत्थीए पोरिसीए णिक्खिवित्ताण भायणं । सज्झायं च तओ कुना सव्वभावविभावणं ॥ 37 ॥ पोरिसीए चउभागे वंदित्ताण तओ गुरुं । पडिक्कमित्ता कालस्स सेज्जं तु पडिलेहए ॥ 38 ॥ पासवणुचारभूमि च पडिलेहिज जयं जई । काउस्सग्गं तओ कुजा सव्वदुक्खविमोक्खणं ॥ 39 ॥ देवसियं च अईयारं चिंतिजा अणुपुव्वसो । णाणंमि दसणे चेव चरित्तम्मि तहेव य ॥ 40 ॥ पारियकाउस्सग्गो वंदित्ताण तओ गुरुं । देसियं तु अईयारं आलोएज जहक्कम्मं ॥ 41 ॥ पडिक्कमित्तु णिस्सल्लो वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुजा सव्वदुक्खविमोक्खणं ॥ 42 ॥ चतुर्थ्यां पौरुष्यां निक्षिप्य भाजनम् । स्वाध्यायं च ततः कुर्यात्सर्वभावविभावनम् ॥ 37 ॥ पौरुष्याश्चतुर्भागे वन्दित्वा ततो गुरुम् । प्रतिक्रम्य कालं शय्यां तु प्रतिलेखयेत् ॥ 38 ॥ प्रश्रवणोच्चारभूमि च प्रतिलेखयेद्यतं य्तिः। कायोत्सर्ग ततः कुर्यात्सर्वदुःखविमोक्षणम् ॥ 39 ॥ दैवसिकं चातिचारं cintyednupuurvshH| ज्ञाने दर्शने चैव चारित्रे च तथैव च ॥ 40 ॥ पारितकायोत्सर्गों, वन्दित्वा च ततो गुरुम् । देवसिकं त्वतिचारमालोचयेद्यथाक्रमम् ॥ 4 ॥ प्रतिक्रम्य निःशल्यो वन्दित्वा ततो गुरुम् । कायोत्सर्ग ततः कुर्यात् सर्वदुःखविमोक्षणम् ॥ 42 ॥ 24 Page #199 -------------------------------------------------------------------------- ________________ 186 अध्ययन 26 ओहन्न् पारियकाउस्सग्गो वंदित्ताण तओ गुरुं । थुइमङ्गलं च काऊणं कालं संपडिलेहए ॥ 43 ॥ पढमं पोरिसि सज्झायं वीए झाणं झियायई । तैयाए णिद्दमोक्खं तु सज्झायं तु चउत्थीए ॥ 44 ॥ पोरिसीए चउत्थीए कालं तु पडिलेहिया । सज्झायं तु तओ कुजा अबोहतो असंजए ॥ 45 ॥ पोरिसीए चउभागे वंदिऊण तओ गुरुं । पडिक्कमित्तु कालस्स कालं तु पडिलेहए ॥ 46 ॥ आगते कायवोसग्गे सव्वदुक्खविमोक्खणे । काउस्सग्गं तओ कुजा सव्वदुक्खविमोक्खणं ॥ 47 ॥ राइयं च ऐयारं चितिज अणुपुव्वसो । णाणंमि दंसणंमि चरित्तम्मि तवम्मि य ॥ 48 ॥ पारितकायोत्सर्गो वन्दित्वा ततो गुरुम् । स्तुतिमङ्गलं च कृत्वा, कालं संप्रतिलेखयेत् ॥ 43 ॥ प्रथमपौरुष्यां स्वाध्यायं द्वितीयायां ध्यानं ध्यायति । तृतीयायां निद्रामोक्षं तु चतुझं तु स्वाध्यायम् ॥ 44 ॥ पौरुष्यां चतुर्थ्यां कालं तु प्रतिलेखयेत् । स्वाध्यायं तु ततः कुर्यादबोधयन्नसयंतान् ॥ 45 / / पौरुष्याश्चतुर्भागे बन्दित्वा ततो गुरुम् । प्रतिक्रम्य कालस्य कालं तु प्रतिलेखयेत् ॥ 46 ॥ आगते कायव्युत्सर्गे सर्वदुःखविमोक्षणे । कायोत्सर्ग ततः कुर्यात्सर्वदुःखवितो झणम् ॥ 47 ॥ रात्रिकं चातिचारं चिन्तयेदनुपुर्वशः । ज्ञानेदर्शने चारित्रे तपसि च ॥ 48 ॥ Page #200 -------------------------------------------------------------------------- ________________ 187 उत्तराध्ययन सूत्र. *आक्क्क्क्क्क्क्क्क्क्क्क्क् पारियकाउस्सग्गो वंदित्ताण तओ गुरुं । राइयं तु अईयारं आलोएज जहक्कमं ॥ 49 ॥ पडिकमित्तु णिस्सल्लो वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुजा सव्वदुक्खविमोक्खणं ॥ 50 ॥ किं तवं पडिवजामि ? एवं तत्थ विचितए । काउस्सग्गं तु पारिता वंदिऊण तओ गुरुं ॥ 51 ॥ पारियकाउस्सग्गो वन्दित्ताण तओ गुरुं । तवं संपडिवजित्ता करेज सिद्धाण संथवं ॥ 52 ॥ एसा सामायारी समासेण वियाहिया । जं चरित्ता बहू जीवा तिण्णा संसारसागरं ॥ 53 ॥ त्ति बेमि ॥ई 'सामायारी' णामगं छब्बीसैमं अजयणं सम्मत्तं ॥ ( इति 'सामाचारी' नामकं पइविंशतितमं अध्ययनं समाप्तम् ) weeM पारितकायोत्सर्गों वन्दित्वा ततो गुरुम् । रात्रिकं त्वतिचारमालोचयेद्यथाक्रमम् ॥ 49 ॥ प्रतिक्रम्य निशल्यो वन्दित्वा ततो गुरुम् । कायोत्सर्ग ततः कुर्यात्सर्वदुःखविमोक्षणम् ॥ 50 ॥ कि तप प्रतिपद्य एवं तत्र विचिन्तयेत् । कायोत्सर्ग तु पारयित्वा वन्दते च ततो गुरुम् ॥ 51 ॥ पारितकायोत्सर्गों वन्दित्वा ततो गुरुम् । तपस्सम्प्रतिपद्य कुर्यात्सिध्धानां संस्तवम् ॥ 52 ॥ एषा सामाचारी समासेन व्यारव्याता । यां चरित्वा बहवो जीवास्तीर्णाः संसार सागरम् ॥ 53 ॥ Page #201 -------------------------------------------------------------------------- ________________ 188 अध्ययन 27 `र्र्र्र्र्र्```````````` ॥ अथ खलुकीयाभिहं सत्तावीसैमं अज्झयणं ॥ थेरे गणहरे गग्गे मुणी आसी विसारए । आइण्णे गणिभावम्मि समाहि पडिसंधए ॥ 1 ॥ वहणे वहमाणस्स कतारं ऐवत्तई । जोगे वहम णस्स संसारो ऐवत्तई ॥ 2 ॥ खलुंके जो उ जोएइ विहम्माणो किलिस्सई । असमाहिं च वेदेइ, तोत्तओ से य भजई ॥ 4 ॥ एगं डसइ पुच्छंमि एगं विधै अभिक्खणं । एगो भंजइ समिलं एगो उप्पहपट्टिओ ॥ 4 ॥ एगो पडै पासेणं णिवेसइ णिवज्जई । उपकुद्दै उफिडै सढे बालगवी वए ॥ 5 ॥ माई मुद्धेण पडै कुद्धे गच्छइ पडिप्पहं । मयलक्खेण चिट्ठई वेगेण य पहावई ॥ 6 ॥ ॥ अथ खलुङ्कीयाभिधं सप्तविंशतितमं अध्ययनम् । स्थविरो गणधरो गाग्र्यो मुनिरासीद्विशारदः । आकीर्णो गणिभावे समाधि प्रतिसंधत्ते ॥ 1 ॥ वाहने वाहयमानस्य कान्तारमतिवतते । योगे वाह्यमानस्य संसारोऽतिवर्तते ॥ 2 ॥ खलुङ्कान्यस्तु योजयति विध्यन्क्लिश्यति । असमाधिं च वेदयते तोत्रकस्तस्य च भज्यते ॥ 3 ॥ एकं दशति पुच्छे, एकविध्यत्यमीक्ष्णम् । एको भनक्ति समिलां एक उत्पथप्रस्थितः । / 4 / / एकः पतति पार्श्वेण निविशति निप्द्य्ते। उत्कूर्द ति उत्प्लवते शठो बालगवीं व्रजेत् ॥ 5 / / मायी मू। पतति क्रुधो गच्छति प्रतिपथम् । मृतलक्षेण तिष्ठति वेगेन च प्रधावति ॥ 6 ॥ Page #202 -------------------------------------------------------------------------- ________________ 189 उचराध्ययनसत्र. अननेननननननुर्न् छिण्णाले छिंदै 'सेल्लिं दुईते भंजए जुगं । से वि य सुस्सुयाइत्ता उज्जुहित्ता पलायए ॥ 7 ॥ खलंका जारिसा जोजा दुस्सीसा वि हु तारिसा । जोइया धम्मजाणम्मि भज्जती धीदुब्बला ॥ 8 ॥ ईढीगारविए एगे एगेऽस्थ रसगारवे । सायागारविए एगे एगे सुचिरकोहणे ॥ 9 ॥ भिक्खालसिए एगे एगे ओमाणभीरुए थद्धे । एगं च अणुसासम्मी हेऊहिं कारणेहिं य ॥ 10 ॥ सो वि अंतरभासिल्लो दोसमेव पकुब्बई । आयरियाणं तु वयणं, पडिकूलेइ अभिक्खणं ॥ 11 ॥ ण सा ममं वियाणाइ ण वि सा मज्झ दाहिई । णिग्गया होहिती मण्णे साहू अण्णोऽत्थ वच्चौ ॥ 12 ॥ छिन्नालः छिनत्ति सिल्लिं दुर्दान्तो भनक्ति युगम् । सोपि च सूत्कृत्योद्धाय पलायते ॥ 7 ॥ खलुङ्का यादृया योज्या दुःशिष्या अपि taadRshaaH। योजिता धर्मयाने भज्यन्ते धृतिदुर्बलाः ॥ 8 ॥ ऋद्धिगौरविक एकः एकोऽत्र रसगौरवः । सातगौरविक एकः एकस्सुचिरक्रोधनः ॥ 9 ॥ भिक्षालसिकः एकः एकोऽप्मान्भीरुक्ः। स्तब्धः एकमनुशास्ति हेतुभिः कारणैश्च ॥ 10 ॥ सोप्यन्तरभाषावान्दोषमेव प्रकरोति । आचार्याणां तु वचनं प्रतिकूलयत्यभिक्षणम् ॥ 11 / / न सा मां विजानाति नापि सा मह्यं दास्यति । निर्गता भविष्यति मन्ये साधुरन्यस्तत्र व्रजतु ॥ 12 ॥ 1 सिल्लिं ति रज्जुम् , Page #203 -------------------------------------------------------------------------- ________________ अध्ययन 27 ph`laakphaakaakphaaph पोसिया पलिउचन्ति । ते परियंति समंतओ ॥ रायविट्टि व म्न्न्न्न्ण्ता। करेंति भिउडि मुहे ॥ 13 ॥ वाइया संगहिया चेव । भतपाणेहि पोसिया ॥ जायपक्खा जहा हंसा । पकमंति दिसोदिसि ॥ 14 ॥ अह सारही विचिंतेइ । खलुंकेहि समागए ॥ कि मज्झ दुट्ठसीसेहिं ? / अप्पा मे अवसीयई ॥ 15 ॥ जारिसा मम सीसा u, तारिसा गलिगद्दभी । गलिगद्दभे चैत्ता णं, दढं पगिण्हई तवं ॥ 16 ॥ मिदुमद्दवसंपण्णो, गंभीरे सुसमाहिओ । विहरै महिं महप्पा, सीलभूएण अप्पणा ॥ 17 ॥ त्ति बेमि ॥ सत्तावीसैमं खलंकियंअज्झयणं समत्तं ॥ प्रेषिताः परिकुश्चन्ति, (अपलपन्ति) ते परियन्ति समन्ततः; राजवेष्टिमिव मन्यमानाः, कुर्वन्ति भ्रकुटिम्मुखे ॥ 13 ॥ वाचिताः संगृहिताश्चैव, भक्तपानेन पोषिताः; जातपक्षाः यथा हंसाः, प्रक्रामन्ति दिशोदिशं ॥ 14 ॥ अथ सारथिर्विचिन्तयति, खलुकैः श्रमागतो; किं मम दुष्टशिष्यैः, आत्मा मेऽवसीदति ॥ 15 ॥ यादृशा मम शिष्यास्तु, तादृशा गलिगर्दभाः, गलिगर्दभान्त्यक्त्वा, दृढं प्रगृहाति तपः ॥ 16 ॥ मृदुमार्दवसम्पन्नो, गम्भीरो सुसमाहितः; विहरति महीं महात्मा, शीलभूतेनात्मना इति ब्रवीमि ॥ 17 ॥ समाप्त खलुकीयनामसप्तविंशमध्ययनम् ॥ Page #204 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. ww TELE ॥ अथ मोक्षमार्गगत्याख्यमष्टाविंशमध्ययनम् ॥ मोक्खमग्गगईं तचं, सुणेह जिणभासियं । चौकारण संजुत्तं, NA - दंसणलक्खणं ॥ 1 ॥ 191 ङेने गाणं च दंसणं चेव, चरितं च तवो तहा । एस मग्गुत्ति पण्णत्तो, जिणेहिं वरदं सिंहिं ॥ 2 ॥ गाणं च दंसणं चेव, चरितं च तवो तहा । एयं मग्गमणुष्पत्ता, जीवा गच्छंति सोग्गइं ॥ 3 ॥ तत्थ पंचविहं णाणं, सुयं आभिणिवोहियं । ओहीणाणं च तयं, मणणाणं च केवलं ॥ 4 ॥ एयं पंचविहं णाणं, दव्वाण य गुणाण य । पज्जवाणं च सव्वेसिं, णाणं णाणीहिं देखियं ॥ 5 ॥ गुणाणमासओ दव्वं, एगदव्वस्सिया गुणा । लक्खणं पज्जवाणं तु, उभओ अस्सिया भवे ॥ 6 ॥ मोक्षमार्गगति तथ्यां श्रुणुत जिनभाषिताम् चतुःकारणसंयुक्तां, ज्ञानदर्शनलक्षणाम् ॥ 1 ॥ ज्ञानं च दर्शनं चैत्र, चारित्रं च तपस्तथा; एष मार्ग इति प्रज्ञप्तो, जिनैर्वरदर्शिभिः ॥ 2 ॥ ज्ञानं च दर्शनं चैव, चारित्रं च तपस्तथा; एनं मार्गमनुप्राप्ता, जीवा गच्छन्तिसुगतिम् ॥3॥ तत्र पञ्चविधं ज्ञानं श्रुतमाभिनिवोधिकम् ; अवधिज्ञानं च तृतीयं मनः (पर्याय) ज्ञानं च केवलम् ॥4॥ एतत्पञ्चविधं ज्ञानं, द्रव्याणां च गुणानां च; पर्यायानां च सर्वेषां ज्ञानं ज्ञानिभिर्दर्शितम् ॥ 5 ॥ गुणानामा यो द्रव्यमेकद्रव्याश्रिता गुणाः; लक्षणं पर्यवानांत्युभयोराश्रिता भवेयुः ॥6॥ Page #205 -------------------------------------------------------------------------- ________________ 192 क्क्क्क्क्क्क् अध्ययन. 28 ओनरो धम्मो अहम्मो आगासं, कालो पुग्गल-जन्तवो । एस लोगोत्ति पण्णत्तो, जिणेहिं वरदंसिहि ॥ 7 ॥ धम्मो अहम्मो आगासं, दव्व इतिकमाहियं । अणंताणि य दव्वाणि, कालो पोग्गल-जन्तवो ॥ 8 ॥ गैलक्षणो उ धम्मो, अहम्मो त्थान्न्ल्क्ख्न्नो। भायणं सव्वदव्वाणं, णहं ओगाहलक्खणं ॥ 9 ॥ वत्तणालक्खणो कालो, जीवो उवओगलक्खणो । णाणेणं दंसणेणं च, सुहेण य दुहेण य ॥ 10 ॥ णाणं च दंसणं चेव, चरितं च तवो तहा । वीरियं उवओगो य, एयं जीवस्स लक्खणं ॥ 11 ॥ सबंधयार-उज्जोओ, पहा छायाऽऽतवे ति वा । वण्ण-रस-गंधफासा, पोग्गलाणं तु लक्खणं ॥ 12 ॥ धर्मोऽधर्म आकाश, कालपुद्गलजन्तवः; एप लोक इति प्रज्ञप्तो, जिनवरदर्शिभिः ॥ 7 ॥ धमोऽधर्म आकाश, द्रव्यमेकैकमाख्यातम् ; अनन्तानि च द्रव्याणि, कालः पुद्गलजन्तवः ॥ 8 ॥ गतिलक्षणस्तु धर्मोऽधर्मस्स्थानलक्षणः; भाजनं सर्वव्यानां, नभोऽवगाहलक्षणम् ॥ 9 ॥ वर्तनालक्षणो कालो, जीव उपयोगलक्षणः; ज्ञानेन दर्शनेन च, सुखेन च दुःखेन च ॥ 10 ॥ ज्ञानं च दर्शनं चैव, चारित्रं च तपस्तथा; वीर्यमुपयोगश्चतज्जीवस्य लक्षणम् ॥ 11 ॥ शब्दोऽन्धकार उद्योतः, प्रभा छायाऽऽतप इति वा; वर्णगन्धरसस्पर्शाः, पुद्गलानां तु लक्षणम् ॥ 12 ॥ Page #206 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 193 8 एगत्तं च पुहत्तं च, संखा संठाणमेव य । संजोगा य विभागा य, पज्जवाणं तु लक्खणं ॥ 13 ॥ जीवाऽजीवा य बन्धो य, पुण्ण-पावाऽऽसवा तहा । संवरो णिजरा मोक्खो, संतेए ऽतहिया नव ॥ 14 ॥ तहियाणं तु भावाणं, सम्भावे उवएसणं । भावेणं सद्दहंतस्स, सम्मत्तं तं वियाहियं ॥ 15 ॥ णिसग्गुवएसरुई(1-2), ___ ANAI(3) सुत्त-बीयरुइ(4-5) मेव । अभिगम-वित्थाररुई(6-7), किरिया-संखेव-धम्मरुई(8-9-10) ॥ 16 ॥ भूयत्थेणाहिगया, जीवाऽजीवा य पुण्ण पावं च । सहसम्मुइयाऽऽसव-संवरे य, रोएइ उ णिसग्गो ॥ 17 ॥ एकत्वं च पृथक्त्वं च, संख्यासंस्थानमेव च; संयोगाश्च विभागाश्च, पर्यवानां तु लक्षणम् ॥ 13 ॥ जीवा अजीवाश्व बन्धश्च, पुण्यं पापाश्रवौ तथा; संवरो निर्जरा मोक्षः, . सन्त्येते तथ्या नव ॥ 14 ॥ तथ्यानां तु भावानां, सद्भावे उपदेशनम् ; भावेन श्रद्दधतः, सम्यक्त्वं व्याख्यातम् ॥ 15 ॥ निसर्गोपदेशरुचिराज्ञारुचिस्सूत्रवीजरुचि एव च; अभिगमविस्ताररुची, क्रियासंक्षेपधर्मरुचिः ॥ 16 ॥ भूतार्थेनाधिगता, जीवाज्जीवाश्च पुण्यपापं च; सहसंमत्याऽऽश्रवसंवरौ च, रोचते तु निसर्गः ॥ 17 / / 1 त हप्त-थ्या:-अवितथा इति । Page #207 -------------------------------------------------------------------------- ________________ अध्ययन 28 आन्ननोन् 194 अननननननननन् जो जिणदिढे भावे, चउब्बिहे सद्दहाइ सयमेव । एमेव णण्णह त्ति य, णिसग्गरुइ ति णायव्वो ॥ 18 ॥ एए चेव उ भावे, उवढे जो परेण सद्दहै । छउमत्थेण जिणेण व, उवएसरुइ ति णायव्वो ॥ 19 ॥ रागो दोसो मोहो, अण्णाणं जस्स अवगयं होइ । आणाए रोयंतो, सो खलु ANAI नामं ॥ 20 ॥ जो सुत्तमहिज्जतो, सुरण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तरुइ त्ति णायव्वो ॥ 21 ॥ एगेण अणेगाई, पयाइं जो पसरई उ सम्मत्तं । उदए व्व तेल्लबिदू, सो बीयरुइ ति नायव्वो ॥ 22 ॥ सो होइ अभिगमरुई, सुयणाणं जेण अत्थओ दिटुं । एकारस अंगाई, पइण्णगं दिठिवाओ य ॥ 23 ॥ यो जिनदृष्टान्भावांश्चतुर्विधान् श्रद्दधाति स्वयमेव; एवमेव नान्यथेति च, निसर्गरुचिरिति ज्ञातव्यः ॥ 18 ॥ एतांश्चव तु भावानुपदिष्टान्यः परेण श्रद्दधाति; छद्मस्थेन जिनेन चोपदेशरुचिरिति ज्ञातव्यः ॥ 19 ॥ रागो द्वेषो मोहोऽज्ञानं यस्यापगतं भवति; आज्ञया रोचमानस्तु, स खल्याज्ञारुचिर्नाम ॥ 20 ॥ यस्सूत्रमधीयानः श्रुतेनावगाहते तु सम्यक्त्वं अङ्गेन बाह्येन च, स सूवरुचिरिति ज्ञातव्यः ॥ 21 ॥ एकेनानेकेषु, पदेषु यः प्रसरति तु सम्यक्त्वम् ; उदक इव तैलबिन्दुः, सो वीजरुचिरिति ज्ञातव्यः ॥ 22 ॥ स भवत्यभिगमरुचिः, श्रुतज्ञानं येनार्थतो दृष्टम् ; एकादशाङ्गानि, प्रकीर्णकं दृष्टिवादश्च ॥ 23 ॥ Page #208 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. क्क्क्क्क्क्क्क्क् 195 4 waa फ दव्वाण सव्वभावा, सव्वपमाणेहि जस्स उवलद्धा । सब्वाहिं नयविहीहिं य, वित्थाररुइ त्ति णायव्यो ॥ 24 ॥ दसण-णण-चरित्ते, तव-विणए सच्चसमी-गुत्तीसु । जो किरियामावरुई, सो खलु किरियारुई णामं ॥ 25 ॥ अणभिग्गहियकुदिट्ठी, संखेवरुइ ति होइ णायव्यो । अविसारओ पवयणे, अणभिगहिओ य सेसेसु ॥ 26 ॥ जो अस्थिकायधम्मं, सुयधम्मं खलु चरित्तधम्मं च । सद्दहै जिणाभिहियं, सो धम्मरुइ ति णायब्यो ॥ 27 ॥ परमत्थसंथवो वा, सुदिट्ठपरमत्थसेवणा वावि । वावण्णकुदंसणवज्जणा य, सम्मत्तसद्दहणा ॥ 28 ॥ णत्थि चरित्तं सम्मत्तविहूणं, दंसणे उ भइयव्वं । सम्मत्त-चरित्ताई, जुगवं पुव्वं व सम्मत्तं ॥ 29 ॥ द्रव्याणां सर्वभावाः, सर्वप्रमाणैर्यस्योपलब्धाः; सर्वैर्नयविधिभिश्च, विस्ताररुचिरिति ज्ञातव्यः ॥ 24 ॥ दर्शनज्ञानचारित्रे, तपोविनये सत्यसमितिगुप्तिषु; यो क्रियाभावरुचिः; स खलु क्रियारुचिर्नाम ॥ 25 ॥ अनभिग्रहितकुदृष्टिरसंक्षेपरुचिरिति भवति ज्ञातव्यः; अविशारदः प्रवचने, 'नभिग्रहितश्च शेषेषु ॥ 26 ॥ योऽस्तिकायधर्म, श्रुतधर्म खलु चारित्रधर्म च; श्रद्दधाति जिनाभिहितं, स धर्मरुचिरिति ज्ञातव्यः ॥ 27 / / परमार्थसंस्तवो वा, सुदृष्टपरमार्थ सेवना वापि; व्यापन्नकुदर्शनवर्जना च, सम्यक्त्वश्रद्धानम् । / 28 / / नास्ति चारित्रं सम्यक्त्वविहीन, दर्शने तु भक्तव्यम् ; सम्यक्त्वचारित्रे, युगपत्पूर्व vA samyaktvam ॥ 29 // Page #209 -------------------------------------------------------------------------- ________________ 196 adhyayana 28 Anmommonommu णादंसणिस्स णाणं, गाणेण विणा ण hu~ti च्र्न्न्गुन्ना। अगुणिस्स पत्थि मोक्खो, णस्थि अमोक्खस्स णिव्वाणं ॥ 30 ॥ णिस्सङ्किय-णिकंखिय-णिन्वितिगिंछा अमूढदिट्ठी y। उखवूह-थिरीकरणे, वच्छल्ल-पभावणेष्टु ॥ 31 ॥ सामाइयत्थ पढमं, छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं, सुहुमं तह संपरायं च ॥ 32 ॥ अकसायमहक्खायं, छउमत्थस्स जिणस्स वा । एयं चयरित्तकरं, चारित्तं होइ आहियं ॥ 33 ॥ तवो य दुविहो वुत्तो, बाहिर भितरो तहा । बाहिरो छविहो वुत्तो, एवमभितरो तवो ॥ 34 ॥ णाणेण जाणइ भावे, दंसणेण य सरहे । चरित्तेण य गिण्हाइ, तवेण परिसुझई ॥ 35 ॥ नाऽदर्शनिनो ज्ञान, ज्ञानेन विना न भवन्ति चरणगुणाः; अगुणिनो नास्ति मोक्षः, नास्त्यमुक्तस्य निर्वाणम् ॥ 30 ॥ निःशङ्कितं निष्काक्षितं, निर्विचिकित्सममूढदृष्टिश्च; उपबहा स्थिरीकरणे, वात्सल्यप्रभावने अष्ट ॥ 31 ॥ सामायिकमत्र प्रथम, छेदोपस्थापनं भवेद् द्वितीयम्, परिहारविशुद्धिकं, सूक्ष्मसंपरायं च तथा ॥ 32 ॥ अकषायं यथाख्यातं, छबस्थस्य जिनस्य वा; एतच्चयरिक्तकरं, चारित्रं भवत्याख्यातम् ॥ 33 ॥ तपश्च द्विविधमुक्तं, बाह्यमाभ्यन्तरं तथा; बाह्यं पइविधमुक्तमेवमभ्यन्तरं तपः ॥ 34 ॥ ज्ञानेन जनाति भावान्सम्यक्त्वेन च श्रद्धत्ते, चारित्रेण च गृहाति, तपसा परिशुध्यति ॥ 35 ॥ Page #210 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र UPUTU खवेत्ता पुव्वकम्माई, संजमेण सव्वदुक्खपहीणट्टा, पकमंति त्ति बेमि ॥ इति अट्ठावीस मं मोक्खमग्गगतीनामं अज्झयणं समत्तं ॥ WWW 197 नुन् तवेण य । महेसिणो ॥ 36 ॥ क्षपयित्वा पूर्वकर्माणि, संयमेन तपसा च सर्वदुःखप्रहीणार्थाः, प्रक्रामन्ति महर्षय इति ब्रवीमि ॥ 36 ॥ Page #211 -------------------------------------------------------------------------- ________________ 198 अध्ययन. 29 आआआआआआआआआआआआआआआआआआ ॥ अथ सम्यक्त्वपराक्रमाख्यमेकोनत्रिंशमध्ययनम् ॥ सुयं मे आउसं तेणं भगवया एवमक्खायं-इह खलु सम्मत्तपरक्कमे NAma'jjhayaNe समणेणं भगवया महावीरेणं कासवेणं पवेइए; जं सम्मं सदहित्ता पत्तिआइत्ता रोयैत्ता फासइत्ता पालैत्ता तीरैत्ता किट्टइत्ता सोहइत्ता आराहइत्ता आणाए अणुपालैत्ता बहवे जीवा सिझंति बुझंति मुचति परिणिब्वायंति सव्वदुक्खाणमंतं करेंति ॥ तस्स णं अयमढे एवमाहिजइ, तं जहा,-संवेगे 1 णिज्वेए 2 धम्मसद्धा 3 गुरुसाहम्मियसुस्सूसणया 4 आलोयणया 5 णिदणया 6 गरिहणया 7 सामाइए 8 चउव्वीसत्थए 9 वंदणए 10 पडिक्कमणे 11 काउस्सग्गे 12 पञ्चक्खाणे 13 थय-थुईमंगले 14 कालपडिलेहणा 15 पायच्छित्तकरणे 16 खमावणया 17 सज्झाए 18 श्रुतं मयाऽऽयुष्मन् ! तेन भगवना एवमाख्यातम्-इह खलु सम्यक्त्वपराक्रमं नामा:ध्ययनं श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदितं यं सम्यक श्रद्धाय प्रतीत्य रोचयित्वा स्पृष्ट्वा पालयित्वा तीरयित्वा कीर्तयित्वा शोधयित्वाऽऽराध्याज्ञयाऽनुपाल्य बहवो जीवास्सिद्धयन्ति बुद्धयन्ते मुच्यन्ते परिनिर्वान्ति सर्वदुःखानामन्तं कुर्वन्ति ॥ तस्य णमयमर्थ एवमाख्यायते, तद्यथा-संवेगो 1 निवेदो 2 धमश्रद्धा 3 साधानिकगुरुशुश्रषणं 4 आलोचना 5 निन्दा 6 गर्दा 7 सामायिकं 8 चतुर्विशतिस्तवो 9 वन्दनं 10 प्रतिक्रमणं 11 कायोत्सर्गः 12 प्रत्याख्यानं 13 स्तवस्तुमिङ्गलं 14 कालप्रत्युपेक्षणां 15 प्रायश्चित्तकरणं 16 क्षमणा 17 स्वाध्यायो 18 Page #212 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. वायणया 19 पडिपुच्छणया 20 पडियट्टणया 21 अणुप्पेहा 22 धम्मकहा 23 सुयस्स आराहणया 24 एगग्गमणसाण्णिवेसणया 25 संजमे 26 तवे 27 वोदाणे 28 सुहसाए 29 अप्पडिबद्धया 30 विवित्तसयणासण सेवणया 31 विणिवट्टणया 32 संभोगपञ्चक्खाणे 33 उवहिपञ्चकखाणे 34 आहारपञ्चक्खाणे 35 कसायपच्चक्खाणे 36 जोगपच्चक्खाणे 37 सरीरपच्चक्खाणे 38 सहायपच्चक्खाणे 39 भत्तपच्चखाणे 40 सम्भावपच्चक्खाणे 41 पडिरूवणया 42 वेयावच्चे 43 सव्वगुणसंपुण्णया 44 वीयरागया 45 खंती 46 मुत्ती 47 मद्दब्वे 48 अजवे 49 भावसच्चे 50 करणसच्चे 51 जोगसच्चे 52 वाचना 19 प्रतिप्रच्छना 20 परावर्तना 21 अनुप्रेक्षा 22 धर्मकथा 23 श्रतस्याराधना 24 एकाग्रमनःसंनिवेशना 25 संयम 26 स्तपो 27 व्यवदान 28 सुखशायो 29 'प्रतिबन्धता 30 विविक्तशयनासनसेवना 31 विनिवर्त्तना 32 सम्भोगप्रत्याख्यानं 33 उपधिप्रत्याख्यानं 34 आहारप्रत्याख्यानं 35 कपायप्रत्याख्यानं 36 योगप्रत्याख्यानं 37 शरीरप्रत्याख्यानं 38 सहायप्रत्याख्यानं 39 भक्तप्रत्याख्यानं 40 सद्भावप्रत्याख्यानं 41 प्रतिरूपता 42 वैयावृत्त्यं 43 सर्वगुणसंपूर्णता 44 वीतरागता 45 क्षान्तिः 46 मुक्तिः 47 मार्दवं 48 आजैवं 49 भावसत्यं 50 करणसत्यं 51 योगसत्यं 52 Page #213 -------------------------------------------------------------------------- ________________ 200 -126 अध्ययन 29 ननु मणगुत्तया 53 वयगुत्तया 54 कायगुत्तया 55 मणसमाहारणया 56 वयसमाहारणया 57 कायसमाहारणया 58 णाणसंपण्णया 59 दंसण संपण्या 60 चरितसंपण्णया 61 सोइंदियणिग्गहे 62 चक्खिंदियणिग्गहे 63 घाणिदियणिग्गहे 64 जिम्मिदियणिग्गहे 65 फार्सिन्दियणिग्गहे 66 कोहविजए 67 माणविजए 68 मायाविजए 69 लोहविजए 70 पेज-दोसमिच्छादंसणविजए 71 सेलेसी 72 अकम्मया 73 ॥ संवेगेणं भन्ते जीवे किं जणयह? संवेगेणं अणुत्तरं धम्मसद्धं जणयै, अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छ, अणन्ताणुबन्धिको हमाणमायालोभे खवेड, कम्मं ण बंध, तपच्चैयं च मिच्छत्तविसेओहि काऊण मनोगुप्ता 53 वाग्गुप्तता 54 कायगुप्तता 55 मनः समाधारणा 56 वाक्समाधारणा 57 कायसमाधारणा 58 ज्ञानसंपन्नता 59 दर्शन संपन्नता 60 चारित्रसंपन्नता 61 श्रोत्रेन्द्रियनिग्रहः 62 चतुरिन्द्रियनिग्रहो 63 घ्राणेन्द्रियनिग्रहो 64 जिह्वेन्द्रियनिग्रहः 65 स्पर्शनेन्द्रियनिग्रह 66 क्रोध विजयो 67 मानविजयो 68 मायाविजयो 69 लोभविजयः 70 प्रेमद्वेषमिथ्यादर्शनविजयः 71 शैलेशी 72 अकर्मता 73 ॥ संवेगेन भदन्त ! जीवः किं जनयति ? संवेगेनानुत्तरां धर्मश्रद्धां जनयति, अनुत्तरया धर्मश्रद्धया संवेगं शीघ्रमागच्छत्यनन्तानुबन्धिक्रोधमायालोभान्क्षपति, कर्म न बध्नाति, तत्प्रत्ययिकां च मिथ्यात्वविशुद्धि कृत्वा, Page #214 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र 201 दसणाराहए भवै, दंसणविसोहिए य णं विसुद्धाए अत्थेगईए तेगेव भवग्गहणेणं सिज्झई, सोहीए य णं विसुद्धाए तच्चं पुणो भवग्गहणं णाइक्कमै ॥ 1 ॥ णिव्वेएणं भंते ! जीवे कि जणयै ? णिव्वेएणं दिव्व-माणुस्सतेरिच्छिएसु कामभोगेसु णिव्वेयं हव्वमागच्छइ, सव्वविसएसु विरज्जइ, सव्वविसएसु विरजमाणे आरम्भपरिचायं करेइ, आरम्भपरिचायं करेमाणे संसारमग्गं वोच्छिंदै सिद्धिमग्गपडिवण्णे य भवै ॥ 2 ॥ धम्मसद्धाए णं भंते ! जीवे कि जणयै ? धम्मसद्धाए णं सायासोक्खेसु रजमाणे विरजइ, अगारधम्मं च णं चयै अणगारिए णं जीवे सारीर-माणसाणं दुक्खाणं छेयणभेषणसंजोगाईणं वोच्छेयं करेइ, अव्वाबाहं णिव्वतेइ ॥ 3 ॥ दर्शनाराधकोभवति, दर्शनविशुद्धया च विशुद्धयाऽस्येककः कश्चित्तनैव च भवग्रहणेन सिद्धथति, शुद्धथा च नु विशुद्धथा तृतीयं पुनर्भवग्रहणं नातिकामति ॥ 1 ॥ निदेन भदन्त ! जीवः किं जनयति ?, निदेन दिव्यमानुषतैरश्चेषु कामभोगेषु निर्वेदं शीप्रमागच्छति, सर्वविषयेषु विरज्यते, सर्वविषयेषु विरज्यमानः आरम्भपरित्यागं करोत्यारंभपरित्याग कुर्वन्संसारमार्ग व्यवच्छिनत्ति, सिद्धिमार्गप्रतिपन्नश्च भवति ॥ 2 ॥ धर्मश्रद्धया भदन्त ! जीवः किं जनयति ?, धर्मश्रद्धया सातसौख्येषु रज्यमानो विरज्यते, अगारधर्म च नु त्यः. पणगार जीवः शारिरमानसानां छेदनभेदनसंयोगादीनां व्युच्छेदं करोत्यव्यावाधं च नु सुखं निवत्तयति ॥ 3 / / 26 Page #215 -------------------------------------------------------------------------- ________________ . 202 अध्ययन 29 PU गुरुसाहम्मियसुस्सूसणयाए प भन्ते ! जीवे किं जणयै ? गुरुसाहम्मियसुस्सूसणयाए णं विणयपडिवर्त्ति जणयह विणयपडिवण् य मं जीवे अपच्चासायन्सीले फेरइयतिरिक्त * जोणियमणुस देवदरगईओ णिरुम्भै, वरण संजलप्रभत्ति 1 ' 1 बहुमाणयाए मणुस्सदेव सुरगईओ पिबंधह सिद्धिमोगडं 'च विसोहेइ, पसत्थाई च णं विषयमूलाई सकजाई. साहेइ, अण्णेय बहवे जीवे विणइत्ता भवै ॥ 4 ॥ आलोयणाए णं भन्ते ! जीवे किं जणपर्3a 2 आलोषणाए णं माया 2 r णियाणमिच्छादरिसणसल्लानं मोक्खमग्गविग्धाणं अनंतसंसारवद्धणाणं उद्धरणं करेर्3A, उज्जुभावं च जणयै. उज्जुभावपडिवणे य णं जीवे अमाई इत्थीवेयं नपुंसगवे ये त्र ण बंधै, पुव्वबद्धं च पां. णिज्वर ॥5॥ णिदणयाए ' सार्मिक गुरुशुश्रपणे भदन्त ! किं जनयति 2, साधर्मिक गुरुशुश्रूषणेन नु विनयप्रतिपत्तिं जनयति, प्रतिपन्नविनयश्च नु जीवोऽनत्याशातनाशीलो नैरयिकतिर्यग्योनिकमानुष्यं देवदुर्गतिः निरुणद्धि, वर्णसंज्वलन भक्तिबहुमानतया मनुष्यदेवसुग्2अती निबध्नाति, सिद्धिसुगति च विशोधयति, प्रशस्तानि विनयमूलानि सर्वकार्याणि साधयति, अन्यांश्च बहून्जीवान्विनेता भवति ॥4॥ आलोचना नु भदन्त ! जीवः किः जनयति ?, आलोचनया मायानिदानमिथ्यादर्शनशल्यानां मोक्षमार्गविध्वानामवन्त संसारवर्धनानामुद्धरणं करोति, ऋजुभावं च जनयति, प्रतिपन्नभावश्च जीवोस्मायी स्त्रीवेदं नपुंसक वेदं च न बध्नाति, पूर्वबद्धं च नु निर्जरयति ॥5॥ निन्दनेन Page #216 -------------------------------------------------------------------------- ________________ 203 उत्तराध्ययन सूत्र. का णं भन्ते ! जीवे कि जणयै ? जिंदणयाए णं पच्छाणुहावं जणयै, पच्छाणुतावेणं विरजमाणे करणगुणसेढिं पडिवजइ. करणगुणसेढीपडिवण्णे य अणगारे मोहणिज्ज कम्मं उग्घाएइ ॥ 6 ॥ गरहणयाए णं भन्ते ! जीवे किं जणयै ? गरहणयाए अपुरेकार जणयै, अपुरेकारगए णं जीवे अप्पसत्येहिंतो जोगेहितो णियत्तै, पसत्थे य पडिवजइ, पसत्थजोगपडिवणे य णं अणगारे अणतघाइपज्जवे खवेइ ॥ 7 ॥ सामाइएणं भन्ते ! जीवे किं जणयै ? सामाइएणं सावजजोगविरई जणयै ॥ 8 ॥ चउवीसत्थएणं भन्ते ! जीवे किं जणयै ? चउवीसत्थएणं दसणविसोहिं जणयै ॥ 9 ॥ वंदणएणं भन्ते ! जीवे किं जणयै ? वन्दणएणं णीयागोयं कम्म खोइ, उच्चागोयं नु भदन्त ! जीवः किं जनयति ?, निन्दनेन पश्चादनुतापं जनयति, पश्चादनुतापेन विरज्यमानः करणगुणश्रेणि प्रतिपद्यते, प्रतिपन्नकरणगुणश्रेणिकश्चानगारः मोहनीयं कर्म उद्घातयति ॥ 6 ॥ गर्हणेन भदन्त ! जीवः किं जनयति ? गर्हणेनापुरस्कारं जनयत्यपुरस्कारगतो नु जीवोऽप्रशस्तेभ्यो योगेभ्यो निवर्त्तते, प्रशस्तयोगान्प्रतिपद्यते, प्रशस्तयोगप्रतिपन्नश्वाऽनगारोनन्तघातिनः पर्यवान्क्षपयति ॥ 7 ॥ सामायिकेन भदन्त ! जीवः किं जनयति ? सामायिकेन सावद्ययोगविरतिं जनयति ॥ 8 ॥ चतुर्विशतिस्तवेन भदन्त ! जीवः किं जनयति ? चतुर्विंशतिस्तवेन दर्शनविशुद्धि जनयति ॥ 9 ॥ वन्दनकेन भदन्त ! जीवः किं जनयति ? वन्दनकेन नीचर्गोत्रं कर्म क्षपयति, उच्चैर्गोत्रं Page #217 -------------------------------------------------------------------------- ________________ 204 अध्ययन 29 फाक्क्क्क्क्क्क्क्क्क्क्क्क्क्क् कम्मं णिबंधै; सोहग्गं च णं अप्पडिहयं आणाफलं णिवत्तेइ, दाहिणभावं च णं जणयै ॥ 10 ॥ पडिक्कमणेणं भंते ! जीवे किं जणयै ? पडिकमणेणं वयछिद्दाणि पिहेइ, पिहियछिद्दे पुण जीवे णिरुद्धासवे असवलचरिते अट्ठसु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहिए विहरै ॥ 11 ॥ काउस्सग्गेणं भन्ते ! जीवे किं जणयै ? काउस्सग्गेणं तीय-पडुप्पण्ण-पायच्छित्तं विसोहेइ, विसुद्धपायच्छित्ते य जीवे णिव्वुयहियए ओहरियभरु व्व भारवहे पसत्थज्झाणोवगए सुहंसुहेग विहरै ॥ 12 ॥ पच्चक्खाणेणं भन्ते ! जीवे कि जणयै ? पच्चक्खाणेणं आसवदाराई णिरुंभइ ॥ 13 ॥ यय-थुइमङ्गलेणं भन्ते! जीवे किं जणयै ? थय-थुइमंगलेणं णाणदंसणचरित्तबोहिलाभं कर्म निबध्नाति; सौभाग्यं चाऽप्रतिहतमाज्ञाफलं निवर्त्तयति, दक्षिणभावं च नु जनयति ॥ 10 ॥ प्रतिक्रमणेन भदन्त ! जीवः किं जनयति ?, pra0 व्रतछिद्राणि पिदधाति, पिहितव्रतछिद्रः पुनर्जीवो निरुद्धाश्रवोऽशबलचारित्रोऽष्टासु प्रवचनमातृष्वुपयुक्तोऽपृथक्त्वः सुप्रणिहितो विहरति ॥ 11 ॥ कायोत्सर्गेण भदन्त ! जीवः किं जनयति ?; kA0 अतीतप्रत्युत्पन्नं प्रायश्चित्तं विशोधयति, विशुद्धप्रायश्चितश्च जीवो निवृत्त हुदयोऽपहृतभर इव भारवहः प्रशस्तध्यानोपगतः सुखं सुखेन विहरति ॥ 12 ॥ प्रत्याख्यानेन भदन्त ! जीवः किं जनयति ?, pra0 आश्रवद्वाराणि निरुणद्धि ॥ 13 / / स्तवस्तुतिमङ्गलेन भदन्त ! जीवः किं जनयति?, sta0 ज्ञानदर्शनचारित्रबोधिलाभं Page #218 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. नेहेए जणयह, णाणदंसणचरित्तवोहिलाभसंपणे णं जीवे अंतकिरियं पविमाणोववत्तियं आराहणं आराहेड ॥ 14 ॥ कालपडिलेहणयाए णं भंते जीवे किं जणयै ? कालपडिलेहणयाए णाणावर णिज्जं कम्मं खवेइ ॥ 15 ॥ पायच्छित्तकरणेणं भन्ते ! जीवे किं जणयह ? पायच्छित्तकरणेणं पावकम्मविसोहि जणयै, णिरइयारे यावि भवै, सम्मं च णं पायच्छित्तं पडिवज्ञमाणे मग्गं च मग्गफलं च विसोहेस्, आयारं आयारफलं च आराहेड ॥ 16 ॥ खमावणयाए णं भन्ते ! जीवे किं जणयै ? खमावणयाए पल्हायणभावं जणयह, पल्हायणभावमुवगए य सव्वपाण - भूय - जीव - सत्तेसु मेत्तीभावमुप्पाएइ, मित्तीभावमुवगए यावि जीवे भावविसोहि काऊण णिभए 205 170 जनयति, ज्ञानदर्शनचारित्रबोधिलाभ संपन्नश्च जीवोऽन्तक्रियां कल्पविमानोपपत्तिकामाराधराध ॥14॥ कालप्रत्युपेक्षणया भदन्त ! जीवः किं जनयति ?, kA0 ज्ञानावरणीयं कर्म क्षति ॥15॥ प्रायश्चित्त करणेन भदन्त ! जीवः किं जनयति ?, prA0 पापकर्मविशुद्धिं जनयति, निरतिचारश्चापि भवति, सम्यक् च प्रायश्चित्तं प्रतिपद्यमानो मार्ग च मार्गफलं च विशोधयत्याचारमाचारफलं चाराधयति ॥16॥ क्षमणया भदन्त ! जीवः किं जनयति ?, क्षमणया प्रह्लादनभावं जनयति, प्रह्लादनभावमुपगतच जीव: सर्वप्राणभूत जीवसत्वेषु मैमुत्पादयति, मैत्रीभावमुपगतचापि जीवो भावविशुद्धि कृत्वा निर्भयो Page #219 -------------------------------------------------------------------------- ________________ 206 अध्ययन. 29 का MCOM भवै ॥ 17 ॥ सज्झाएणं भन्ते ! जीवे कि जणयै ? सज्झाएणं णाणावरणिज्ज कम्मं खवेइ ॥ 18 ॥ वायणाए णं भन्ते ! जीवे कि जणयै ? वायणाए णं णिजरं जणयै, सुयस्स य अणासायणाए वट्टै, सुयस्स अणासायणाए वट्टमाणे तित्थधम्मं अवलंबइ, तित्थधम्म अवलंबमाणे महाणिजरे महापज्जवसाणे भवै ॥ 19 ॥ पडिपुच्छणयाए णं भन्ते ! जीवे कि जणयै ? पडिपुच्छणाए सुत्तत्थ-तदुभयाई विसोहेइ, कंखामोहणिज्जं कम्मं वोच्छिंदै ॥ 20 ॥ परियट्टणयाए णं भंते ! जीवे किं जणयै ? परियट्टणयाए णं वञ्जणाई जणयै, वंजणलद्धिं च उप्पाएइ ॥ 21 ॥ अणुप्पेहाए णं भन्ते ! जीवे किं जणयै ? अणुप्पेहाए णं आउयवजाओ भवति ॥ 17 ॥ स्वाध्यायेन भदन्त ! जीवः किं जनयति ?, स्वाध्यायेन ज्ञानावरणीयं कर्म क्षपयति ॥ 18 ॥ वाचनया भदन्त ! जीवः किं जनयति ?, वाचनया निर्जरां जनयति, श्रुतस्यानाशातनायां वर्तमानः तीर्थधर्ममलम्बते, तीर्थधर्ममवलम्बमानो महानिर्जरो महापर्यवसानो भवति ॥ 19 ॥ प्रतिप्रच्छनेन भदन्त ! जीवः किं जनयति ?, प्रतिप्रच्छनेन सूत्रार्थतदुभयानि विशोधयति, काङ्क्षामोहनीयं कर्म व्युच्छिनत्ति ॥ 20 ॥ परावर्तनया भदन्त ! जीवः किं जनयति ?, परावर्तनया व्यानानि जनयति, व्यानलब्धिं चोत्पादयति ॥ 21 ॥ अनुप्रेक्षया भदन्त ! जीवः किं जनयति ?, अनुप्रेक्षयाऽऽयुर्वर्जाः Page #220 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 207 सत्तकम्मप्पगर्3ईओं धणियवंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ, दीहकालट्ठियाओ हस्सकालटीयाओ पकरेइ, तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ, बहुपएसग्गाओ अप्पपएसग्गाओ पकरेइ, आउयं च णं कम्म सिअ बंधै, सिअ णो बंधै, अस्सायावेयणिज्जं च णं कम्म णो भुजो मुन्नो उवचिणाइ, अणाइयं च णं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं खिप्पामेव वीईवयई ॥ 22 ॥ धम्मकहाए णं भंते ! जीवे किं 'जणयै ? धम्मकहाए णं पवयणपभावेइ, पवयणपभावए णं जीवे ' आगमेसस्सभदत्ताए कम्मं णिबंधै ॥ 23 ॥ सुयस्स आराहणयाए णं भन्ते ! जीवे किं जणयै ? सुयस्स आराहणाए अण्णाणं खवेइ, ण य संकिलिस्सह ॥ 24 ॥ सप्तकर्मप्रकृतयो गाढबन्धनबद्धाः शिथिलबन्धनबद्धाः प्रकरोति, दीर्घकालस्थितिका हस्वकालस्थितिकाः प्रकरोति. तीव्रानुभावा मंदानुभावाः प्रकरोति, बहुप्रदेशाग्रा अल्पप्रदेशाग्राः प्रकरोति, आयुश्च कर्म स्याबध्नाति स्यानो बनात्यसातवेदनीयं च नु कर्म नो भूयोभूय upaci'noti, अनादिकं च वनवदनं दीर्घाद्धं चतुरन्तं संसारकान्तार क्षिप्रमेव व्यत्रिमति ॥ 22 ॥ धर्मकथया नु भदन्त ! जीवः किं जनयति ?, धर्मकथया प्रवचनं प्रभावयति प्रवामप्रभावनया नु जीवः आगामिनि शश्वद्भद्रतया कर्म निवनाति ॥ 23 ॥ श्रुतस्याराधनया नु भदन्त ! जीवः किं जनयति ?; zru0 अज्ञानं क्षपयति, न च संक्रिश्यते ॥ 24 ॥ Page #221 -------------------------------------------------------------------------- ________________ अध्ययन 29 आन्ननननननेन ऐगग्गमणसंणिवेसणयाए णं भंते ! जीवे किं जणयै ? एगग्गमणसंणिवेसणयाए णं चित्तणिरोहं करेइ ॥ 25 ॥ संजमेणं भंते ! जीवे किं जणयै ? संजमेण अणण्हयत्तं जणयै ॥ 26 ॥ तवेणं भंते ! जीवे किं जणयै ? तवेणं 'वोदाणं जणयै ॥ 27 ॥ वोदाणेणं भन्ते ! जीवे किं जणयै ? वोदाणेणं अकिरियं जणयै, अकिरियाए भवित्ता तओ पच्छा सिज्झइ बुझै मुच्चै परिणिव्वायै, सब्वदुक्खाणमंतं करेइ ॥ 28 ॥ सुहसाएणं भन्ते ! जीव किं जणयै ? सुहसाएणं अणुस्सुअत्तं जणयै, अगुस्सुअएअणं जीवे अगुकंपए अणुब्भडे विगयसोगे एकाग्रमनःसग्निवेशनया नु भदन्त ! जीवः किं जनयति ?; ekA0 चित्तनिरोधं करोति ॥ 25 ॥ संयमेन भदन्त ! जीवः किं जनयति ?; संयमेनानंहस्कत्वं जनयति ॥ 26॥ तपसा भदन्त ! जीवः किं जनयति ?; तपसा व्यवदानं जनयति ॥ 27 ॥ व्यवदानेन भदन्त ! जीवः किं जनयति ?; व्यवदानेनाक्रियां जनयत्वक्रियाको भूत्वा ततः पश्चासिध्यति बुध्यते मुच्यते परिनिर्वाति सर्वदुःखानामन्तं करोति ॥ 28 ॥ सुखशातेन भदन्त ! जीवः किं जनयति ?, su0 अनुत्सुकत्वं जनयत्यनुत्सुकश्च नु जीयोऽनुकम्पकोऽनुद्भटो विगतशोक 1 घोदानं व्यवदानं, पूर्व बद्ध कर्मावगमतो शुद्धिम् ॥ 2 सुखशाततया सुखं विषयजन्य तम्य शास: विनाश तस्य भाष तया फलमनुन्सुकम्वम इति भावः ॥ Page #222 -------------------------------------------------------------------------- ________________ उत्तराध्ययन satra. *phaa 289 nnar man" . nor चरित्तमोहणिज्ज कम्मं खवेइ ॥ 29 ॥ अपडिबद्धयाए णं भन्ते ! जीवे कि जणयै ? अप्पडिबद्धयाए णं णिस्सङ्गत्तं जणयै णिस्सङ्गत्तेणं जीवे एगे एगग्गचित्ते दिया य राओ य असजमाणे अप्पडिबद्धे आवि विहरै ॥ 30 ॥ विवित्तसयणासणयाए णं भंते ! जीवे किं जणयै,? विवित्तसयणासणयाए णं चरित्तगुत्तिं जणयै, चरित्तगुत्ते य णं जीवे विवित्ताहारे दढचरित्ते एगंतरए मोक्खभावपडिवण्णे अट्ठविहकम्मगंठि णिजरेइ ॥ 31 ॥ विणिवट्टणयाए णं भंते ! जीवे किंजणयै ? विणिवट्टणयाए णं पावकम्माणं अकरणयाए अब्भुट्टेइपुव्ववद्धाण य णिजरणयाए ऽतं णियत्तेइ, तओ पच्छा चाउरतं संसारकन्तारं थास्त्रिमोहनीयं कर्म क्षपयति ॥ 29 ॥ अप्रतिबद्धतया भदन्त ! जीवः किं जनयति ?; a0 निःसङ्गत्वं जनयति; निःसङ्गत्वगतश्च नु जीव एक एकाग्रचित्तो दिवा च रात्रौ चाऽसजन् अप्रतिबद्धश्चापि विहरति ॥ 30 ॥ विविक्तिशयनासनतया भदन्त ! जीवः कि जनयति ?; vi0 चारित्रगुप्तिं जनयति, चारित्रगुप्तश्च नु जीवो विविक्ताहारो दृढचारित्र एकान्तरतो मोक्षभावप्रतिपन्नोऽष्टविधकर्मग्रन्थि निर्जरयति ॥ 31 ॥ विनिवर्तनया भदन्त ! जीव किं जनयति ?; वि* पापकर्मणामकरणेनाभ्युत्तिष्ठति. पूर्वबद्धानां च निर्जरणया तन्निवर्तयति, ततः पश्चाच्चतुरन्तं संसारकान्तारं तदिति कर्म ॥ . Page #223 -------------------------------------------------------------------------- ________________ 210 अध्ययन 29 k. न्फाक्क्क्क् वीइवयै ॥ 32 ॥ संभोगपञ्चक्खाणेणं णं भंते ! जीवे किं जणयै ? संभोगपच्चक्खाणेण णं आलम्बणाई खवेइ, निरालम्बणस्स य 'आययट्ठिया योगा भवन्ति, सएणं लाभेणं संतुस्सइ, परस्स लाभं णो आसादेइ, णो तकेइ, णो पीहेइ, णो पत्थेइ, णो अभिलसइ, परस्स लाभ अणासाएमाणे अतकेमाणे अपीहेमाणे अपत्थेमाणे अणभिलसेमाणे दुच्चं सुहसेज उवसंपजित्ता णं विहरै ॥ 33 ॥ उवहिपच्चक्खाणेणं भंते ! जीवे कि जणयै ? उवहिपच्चक्खाणेणं अपलिमंथं जणयै, णिरुवहिए णं जीवे णिकंखे उवहिमंतेरण य ण संकिलिस्सई ॥ 34 ॥ आहारपच्चक्खाणेणं भंते ! जीवे किं जणयै ? आहार व्यतिव्रजति ॥ 32 ॥ सम्भोगप्रत्याख्यानेन भदन्त ! जीवः किं जनयति ?, sa0 आलम्बनानि क्षपयति, निरालम्बनस्य चायतार्थिका योगा भवन्ति, स्वकेन लामेन तुष्यति, परस्य लाभ नो आस्वादयति, नो तर्कयति, नो स्पृहयति, नो प्रार्थयति, नो अमिलपति, परस्यलाभमनास्वादयन्नतर्कयत्रस्पृहयन्नप्रार्थयन्ननमिलषन द्वितीयां सुखशय्यामुपसंपद्य विहरति ॥ 33 ॥ उपधिप्रत्याख्यानेन भदन्त ! जीवः किं जनयति ?; उपधिप्रत्याख्यानेनाऽपरिमन्थं जनयति, निरुपाधिको नु जीवो निष्कांक्ष उपधिमन्तरेण च न संक्लिश्यते ॥ 34 ॥ आहारप्रत्याख्यानेन भदन्त ! जीवः किं जनयति ? A0 2 आयय टुया आयत:-मोक्षः संयमो वा स अवार्थः...येषामित्यायतार्थिकाः ॥ Page #224 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. पच्चक्खाणेणं जीविद्यासंसप्पओगं वोच्छिंदर, जीविया - संसपओगं वोच्छिंदित्ता जीवे आहारमंतरेण ण संकिलस्सस् ॥35॥ कसायपच्खाणे भंते! जीवे किं जणयै ? कसायपच्चक्खाणं वीयरागभावं जणयै, वीतरागभावपडिवणे वि य णं जीवे समसुह-दुक्खे भवै ॥ 36 ॥ जोगपच्चक्खाणं भंते! जीवे किं जणयै ? जोगपच्चक्खाणेणं अजोगतं जणयह, अजोगी णं जीवे णवं कम्मं ण बंधै, पुव्वबद्धं णिज्जरेइ ॥ 37 ॥ सरीरपच्चक्खाणेणं मंते ! जीवे किं जणयै ? सरीरपच्चक्खाणं सिद्धाइसयगुणत्तणं णिव्वत्तेइ, सिद्धाइसयगुणसंपणे य णं जीवे लोगग्गमुवगए परमसुही भवः ॥ 38 ॥ सहायपच्चक्खाणं भंते ! जीवे किं जणय ? सहायपच्चवखाणेणं एगीभावं 211 जीविताशंसाप्रयोगं व्यवच्छिनत्त, जीविताशंसाप्रयोगं व्यवच्छिद्य जीव आहारमन्तरेण न संयते ॥35॥ कपायप्रत्याख्यानेन भदन्त ! जीवः किं जनयति ?; ka0 वीतरागमाव जनयति, रागभाव प्रतिपन्नश्च नु जीवः समसुखदुःखो भवति ॥36॥ योगप्रत्याख्यानेन भदन्त ! जीवः किं जनयति ?: yo0 अयोगित्वं जनयति, अयोगी नु जीवो नवं कर्म न बध्नाति, पूर्वबद्धं निर्जरयति ॥37॥ शरीरप्रत्याख्यानेन भदन्त ! जीवः किं जनयति ?; शरीरप्रत्याख्यानेन सिद्धातिशयगुणत्वं निर्वर्तयति, सिद्धातिशयगुणसंपन्नश्च नु अतर् लोकाग्रमुपगतः परमसुखी भवति ॥38॥ सहाय प्रत्याख्यानेन भदन्त ! जीवः कि जनयति ; सहाय प्रत्याख्यानेनैकीभावं Page #225 -------------------------------------------------------------------------- ________________ 212 अध्ययन. 29 जणयै, एगीभावभूए वि य णं जीवे ऽएगग्गं भावेमाणे अप्पझंझे अप्पकलहे अप्पकसाए अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए यावि भवै ॥ 39 ॥ भवपच्चक्खाणेणं भन्ते ! जीवे कि जणयै ? भवपच्चक्खाणेणं अणेगाई भवसयाई णिरुंभइ ॥ 40 ॥ सब्भावपच्चक्खाणेणं भंते ! जीवे किं जणयै ? सब्भावपच्चक्खाणेणं अणियट्टि जणयै, अणियहि पडिवण्णे य अणगारे चत्तारि केवलिकम्मंसे खवेइ, तंजहा-वेयणिज्जं आउयं णाम गोयं च; तओ पच्छा सब्वदुक्खाणमन्तं करेइ ॥ 41 ॥ पडिरूवयाए णं भन्ते ! जीवे किं जणयै ? पडिरूवयाएणं लाघवियं जणयै, लहुभूए णं जीवे अप्पमत्ते जनयति, एकीभावभूतश्च जीव ऐकायं भावयन्नल्पझंझोऽल्पकलहोऽल्पन्वंत्वः संयमबहुलः संवरबहुलः समाहितश्चापि भवति ॥ 39 ॥ भक्तप्रत्याख्यानेन भदन्त ! जीवः किं जनयति ?; भक्तप्रत्याख्यानेनाऽनेकानि भवशतानि निरुणद्धि ॥ 40 ॥ सद्भावप्रत्याख्यानेन भदन्त ! जीवः किं जनयति ?; सद्भावप्रत्याख्यानेननानिवृति जनयति, अनिवृति प्रतिपन्नश्चानगारश्चत्वारि केवलिकर्माशान् क्षपयति, तद्यथा-वेदनीयमायुर्नाम गोत्रं च, ततः पश्चासिध्यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोति ॥ 41 ॥ प्रतिरूपतया भदन्त ! जीवः किं जनयति ?; प्रतिरूपतया लापविकतां जनयति, लधुभूतश्च नु जीवोऽप्रमत्तः 1 एगग्ग-ऐकायं पकालं बनवम । Page #226 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र 213 mmmmmmmmmmonsiwaru, पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्त-समी -सम्मत्ते सब्वपाण-भूय-जीव-सत्तेसु वीससणिजरूवे अप्पडिलेहे जींदिए विउलतव-समीसमण्णागए आवि भवै ॥ 42 ॥ वेयावच्चेणं भंते ! जीवे किं जणयै ? वेयावच्चेणं तित्थयरणामगोत्तं कम्मं णिबंधै ॥ 43 ॥ सव्वगुसंपण्णयाए णं भंते ! जीवे कि जणइ ? सव्वगुणसंपण्णयाए अपुणरावत्तिं जणयै, अपुणरावत्तिं पत्तए णं जीवे सारीरमाणसाणं दुक्खाणं णो भागी भवै ॥ 44 ॥ वीयरागयाए णं भंते ! जीवे कि जणइ ? वीयरागयाए णं णेहाणुबंधणाणि तण्हाणुवंधणाणि य वोच्छिंदै, मणुण्णामणुण्णेसु सद्द-फरिस-रूव-रस-गंधेसु विरजइ ॥ 45 ॥ खंतीए णं भन्ते ! जीवे किं जगयै ?, खंतीए णं प्रकटलिङ्गः प्रशस्तलिङ्गो विशुद्धसम्यक्त्वः समाप्तसत्यसमितिः सर्वप्राणभूतजीवसत्वेषु विश्वसनीयरूपोऽप्रत्युपेक्षा जितेन्द्रियो विपुलतपसमितिसमन्वागतश्चापि भवति ॥ 42 ॥ वैयावृत्येन भदन्त ! जीवः किं जनयति ? वैयावृत्येन तीर्थकरनामगोत्रं कर्म निबध्नाति ॥ 43 ॥ सर्वगुणसंपन्नतया मदन्त ! जीवः किं जनयति ?; sa0 ननुपुनावृत्तिं जनयति, अपुनरावृत्तिप्राप्तको नु जीवः शारीरमानसानां दुःखानां नो भागी भवति ॥ 44 ॥ वीतरागतया भदन्त ! जीवः किं जनयति ?; वी. स्नेहानुबन्धनानि तृष्णानुबन्धनानि च व्यवच्छिनत्ति मनोज्ञाऽमनोज्ञेषु शब्दस्पर्शरूपरसगन्धेषु बिरज्यते ॥ 45 ॥ क्षान्त्या भदन्त ! जीवः किं जनयति ?, kSA0 Page #227 -------------------------------------------------------------------------- ________________ 214 अध्ययन 29 परीस जि ॥ 46 ॥ मुत्तीए णं भंते! जीवे कि जणय ? मुत्तीए णं अकिंचणं जणयह, अकिंचणे य जीवे अथलोलाणं पुरसा अपत्थणिजो भवः ॥ 47 ॥ अज्जवयाए णं भंते! जीवे किं जणयै ? अज्जवयाए णं काउज्जुययं भापुज्जुययं 'अविसंवायणं जणयै, अविसंवायणंसपण्णयाए णं जीवे धम्मस्स आराहए भवै ॥ 48 ॥ मद्दवयाए णं भंते! जीवे किं जणय ? मद्दवयाए णं अणुस्सियत्तं जणयै, अणुस्सियत्तेण जीवे मिउमद्दवसंपणे अट्ठ मयट्ठाणाई णिट्टवे ॥ 49 ॥ भावसच्चेणं भंते! जीवे किं जणयै ? भावसच्चेण भावविसोहि जणयै, भावविसोहीए अ वट्टमाणे जीवे अरहंतपण्णत्तस्स धम्मस्स आराहणयाए अन्भुटुइ, परीषान् जयति ॥46 ॥ मुक्त्या भदन्त ! जीवः किं जनयति ?; मुक्त्यान्वकिंचनत्वं जनयति, अकिंचनश्च जीवोऽर्थलोलानां पुरुषाणामप्रार्थनीयो भवति ॥ 47॥ आर्जवेन भदन्त ! जीवः किं जनयति ?; आर्जवेन नु कायर्जुकतां भावर्जुकतां भाषर्जुकतामविसंवादनं जनयति, अविसंवाद संपन्नतया च नु जीवो धर्मस्याराधको भवति ॥ 48 ॥ मार्दवेन भदन्त ! जीवः कि जनयति ; mA0 अनुत्सेकत्वं जनयति अनुत्सेकत्वेन जीवो मृदुमार्दवसंपन्नोऽष्ट मदस्थानानि निष्ठापयति ॥49 ॥ भावसत्येन भदन्त ! जीवः किं जनयति ; bhA0 भावविशुद्धि जनयति, भावविशुद्धया च वर्तमानो जीवोऽर्हत्प्रज्ञप्तस्य धर्मस्याराधनायायाभ्युत्तिष्ठते, 1 अविसंवादनं पराविप्रतारणम् ॥ Page #228 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. मिचि श्री अरहन्तपण्णत्तस्स धम्मस्स आराहणयाए अम्भुट्टिता पर लोगधम्मस्स आहए भवै ॥ 50 ॥ करणसच्चेणं भंते! जीवे किं जणयै, ? करणसच्चेणं करणसतिं करणसच्चे वट्टमाणे जीवे जहावाई तहाकारी आवि भवै ॥ 51 ॥ जो सच्चे भंते जीवे किं जणयै ? जोगसच्चेण जोगं विसो ॥ 52 ॥ मणगुत्तयाए णं भंते! जीवे किं जणयै ? मणगुत्तयाए णं जीवे एगगं जणयै, गग्गचित्ते णं जीवे ऽमणगुत्ते संजमाराहए भवै ॥ 53 ॥ वयगुत्तयाए णं भंते ! जीवे किं जणय ? वयगुत्तयाए णं णिविकारं जणयह, णिन्विकारे णं जीवे bar3अगुत्ते अज्झपजेओगसा हणजुत्ते यावि भवः ॥ 54 ॥ कायगुत्तयाए 215 छा अर्हत्प्रज्ञप्तस्य धर्मस्याराधनायायभ्युत्थाय परलोकधर्मस्याराधको भवति ॥ 50 ॥ करणसत्येन भदन्त ! जीवः किं जनयति ?; ka0 करणशक्ति जनयति, करणसत्ये वर्तमानो जीवा यथावादी तथाकारी चापि भवति ॥ 51 ॥ योगसत्येन भदन्त ! जीवः किं जनयति ?; योगसत्येन योगान्विशोधयति ॥ 52॥ मनोगुप्ततया भदन्त ! जीवः किं जनयति ?; ma0 जीव एकाग्रयं जनयति, एकाग्रचित्तो नु जीवो मनोगुप्तः संयमाराधको भवति ॥ 53 ॥ वाग्गुप्ततया भदन्त ! जीवः किं जनयति ; vA0 निर्विकारत्वं जनयति, निर्विकारो नु जीवो वाग्गुप्तोस्ध्यात्म योगसाधनयुक्तश्चापि भवति ॥54 ॥ कायगुप्ततया 1 मणगुप्ते = गुप्तमनाः । Page #229 -------------------------------------------------------------------------- ________________ 216 अध्ययन 29 णं भंते ! जीवे किं जणयै ? कायगुत्तयाए णं संवरं जणयै, संवरेणं कायगुत्ते पुणो पावासवणिरोहं करेइ ॥ 55 ॥ मणसमाहारणयाए णं भंते ! जीवे कि जणयै ? मणसमाहारणयाए णं एगग्गं जणयै, एगग्गं जणइत्ता णाणपजवे जणयै, nA0 जणइत्ता सम्मत्तं विसोहेइ मिच्छत्तं च गिजरेइ ॥ 56 ॥ वयसमाहारणयाए णं भंते ! जीवे किं जणयै ? वयसमाहारणयार णं वैसाहारणदंसणपज्जवे विसोहेइ, वयसाहारणदसणपज्जवे विसोहित्ता सुलहबोहियत्तं णिवतेइ, दुल्लहबोहियत्त च णिजरेइ ॥ 57 ॥ कायसमाहारणयाए णं भंते ! जीवे कि जणयै ? कायसमाहारणयाए णं चरित्तपनवे विसोहेइ, चरित्तपजवे विसोहित्ता अहक्खायचरितं विसोहेइ, अहक्खायचरितं भदन्त ! जीवः किं जनयति ?, संवरं जनयति, संवरेण कायगुप्तः पुनः पापाश्रवनिरोधं करोति ॥ 55 ॥ मनसमाधारणया भदन्त ! जीवः किं जनयति ?; ma0 ऐकाग्रयं जनयति, ऐकाग्रयं जनयित्वा ज्ञानपर्यवान् जनयति, ज्ञानपर्यवान् जनयित्वा, सम्यक्त्वं विशोधयति, मिथ्यात्वं च निर्जरयति ॥ 56 ॥ वाक्समाधारणया भदन्त ! जीवः किं जनयति ?; vA0 वाक्साधारणदर्शनपर्यवान्विशोधयति, वाक्साधारणदर्शनपर्यवान्विशोधयित्वा, सुलभबोधित्वं निवर्तयति, दुर्लभवोधित्वं च निर्जरयति ॥ 57 ॥ कायसमाधारणया भदन्त ! जीवः, किं जनयति ?; kA0 नु चारित्रपर्यवान्विशोधयति, चारित्रपर्यवान्विशोधयित्वा, यथाख्यातचारित्रं विशोधयति, यथाख्यातचारित्रं Page #230 -------------------------------------------------------------------------- ________________ उत्तराभ्ययन सूत्र. 217 नहन्म्मोमोन . विसोहित्ता चत्तारि केवलिकम्मंसे खवेइ, तओ पच्छा सिज्झइ बुझै मुच्चै परिणिव्वाइ सव्वदुक्खाणमंतं करेइ ॥ 58 ॥ णाणसंपण्णयाए णं भंते ! जीवे किं जणयै ? णाणसंपण्णयाए णं जीवे सव्वभावाहिगमं जणयै, णाणसंपण्णे णं जीवे चाउरंते संसारकन्तारे ण विणस्सइ, "जहा सूई ससुत्ता, पडिआ ण विणस्सइ; तहा जीवे ससुत्ते, संसारे ण विणस्सइ ॥ 1 ॥ " णाण-विणय-तव-चरित्तजोगे संपाउणै ससमयपरसमयविसारणेऊसंघायणिज्जे भवै ॥ 59 ॥ दसणसंपण्णयाए णं भंते ! जीवे कि जणयै ? दसणसंपण्णयाए णं जीवे भवमिच्छत्तछेयणं करेइ, परं ण विज्झायै, अणुत्तरेणं णाणदंसणेणं अप्पाणं संजोएमाणे सम्म विशोध्य, चत्वारि केवलिसत्कर्माशान् क्षपयति, ततः पश्चासिध्यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोति ॥ 58 ॥ ज्ञानसंपन्नतया भदन्त ! जीवः किं जनयति ? jJA0 सर्वभावाभिगमं जनयति, ज्ञानसंपन्नश्च नु जीवश्चतुरन्ते संसारकान्तारे न विनश्यति, "यथा सूची ससूत्रा पतिता न विनश्यति; तथा जीवः ससूत्रः संसारे न विनश्यति ॥ 1 ॥ " ज्ञानविनयतपश्चारित्रयोगान् सम्प्राप्नोति, स्वसमयपरसमयसङ्घातनीयो भवति ॥ 59 ॥ दर्शनसंपन्नतया भदन्त ! जीवः किं जनयति ?; da0 भवमिथ्यात्वच्छेदनं करोति, परं न विध्यायति अनुत्तरेण ज्ञानदर्शनेनात्मानं संयोजयन्सम्यग् 288 Page #231 -------------------------------------------------------------------------- ________________ 218 अध्ययन 29 PUPU भावेमा विहर ॥ 60 ॥ चरित्तसंपण्णयाए णं भंते ! जीवे किं जणयह? चरितसंपण्णयाए णं सेलेसी भावं जणय, सेलेर्सि पडिवणे य अणगारे चत्तारि केवलि - कम्मंसे खवेइ, तओ पच्छा सिज्झइ बुज्झइ मुच्चह परिणिव्वाय सव्वदुक्खाणमंतं करेइ ॥ 61 ॥ सोइन्दियणिग्गणं भंते! जीवे कि जणयह ? सोइंदियणिग्णहेणं मणुष्णामणुष्णेसु सद्देसु रागद्दोसणिग्गहं जणयह, तपचइयं च कम्मं ण बंधह पुव्वबद्धं च णिज्जरेह ॥ 62 ॥ चक्खिंदियणिग्गणं भंते! जीवे किं जणयै ? चक्खिंदियणिग्गणं मणुष्णामणुण्णेसु रूवेसु रागद्दोसणिग्गहं जणयै, तपच्चैर्थं कम्मं ण बंधह पुव्वबन्धं च णिज्जरेह ॥ 63 ॥ धाणिदियणिग्गणं भंते! जीवे किं जणयै ? भावयन्विहरति ॥ 60 ॥ चारित्रसंपन्नतया भदन्त ! जीवः किं जनयति ?; cA0 शैलेशीभावं जनयति, शैलेशीप्रतिपन्नश्वानगारो चत्वारि केवलिकर्मोशान् क्षपयति, ततः पश्चात्सिध्यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोति ॥ 61 ॥ श्रोत्रेन्द्रियनिग्रहेण भदन्त ! जीवः किं जनयति ?, zro0 मनोज्ञामनोज्ञेषु शब्देषु रागद्वेषनिग्रहं जनयति, तत्प्रत्ययिकं च कर्म न बध्नाति, पूर्वबद्धं च निर्जरयति ॥62॥ चक्षुरिन्द्रियनिग्रहेण भदन्त ! जीवः किं जनयति ?; चक्षुरिन्द्रियनिग्रहेण मनोज्ञामनोज्ञेषु रूपेषु रागद्वेषनिग्रहं जनयति, तत्प्रत्ययिकं नवं कर्म न बध्नाति, पूर्वबद्धं च निर्जरपति ॥ 63 ॥ घ्राणेन्द्रियनिग्रहेण भदन्त ! जीवः किं जनयति ?; Page #232 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. नमनरओओरन्.नन.ओर्न्. 219 धाणिदियणिग्गहेणं मणुण्णामणुण्णेसु गंधेसु रागद्दोसणिग्गहं जणयै ? तप्पच्चैयं कम्मं ण बन्धै पुववधं च णिज्जरेइ ॥ 64 ॥ जिभिदियणिग्गहेणं भंते जीवे किं जणयै ? जिभिंदियणिग्गहेणं मणुण्णामणुण्णेसु रसेसु रागद्दोसणिग्गहं जणयै, तप्पच्चैयं कम्मं ण बंधै पुव्वबद्धं च णिजरेइ ॥ 65 ॥ फासिदियणिग्गहेणं भंते ! जीवे किं जणयै ? फासिदियणिग्गहेणं मणुण्णामणुण्णेसु फासेसु रागदोसणिग्गहं जणयै, तप्पच्चैयं कम्मं ण बंधै पुब्बबद्धं च णिजरेइ ॥ 66 ॥ कोहविजएणं भंते ! जीवे कि जणयै ? कोहविजएणं खन्ति जणयै, कोहवेयणिज्जं कम्मं ण बंधै पुव्ववद्धं च णिजरेइ ॥ 65 ॥ माणविजएणं भन्ते ! जीवे किं ghA0 मनोज्ञामनोज्ञेषु गन्धेषु रागद्वेषनिग्रहं जनयति, तत्प्रत्ययिकं नवं कर्म न बध्नाति, पूर्वबद्धं च निर्जरयति ॥ 64 ॥ जिह्वन्द्रियनिग्नहेण भदन्त ! जीवः किं जनयति ?; जि. मनोज्ञामनोज्ञेषु रसेषु रागद्वेषनिग्रहं जनयति. तत्प्रत्ययिकं नवं कर्म न बध्नाति, पूर्वबद्धं व निर्जरयति ॥ 65 / / स्पर्शनेन्द्रियनिग्रहेण भदन्त ! जीवः किं जनयति ?; spa0 मनोज्ञामनोज्ञेषु स्पर्शेषु रागद्वेषनिग्रहं जनयति, तत्प्रत्ययिकं च नवं कर्म न बनाति, पूर्वबद्धं च निर्जरयति ॥ 66 ॥ क्रोधविजयेन भदन्त ! जीवः किं जनयति ?; kro0 शान्ति जनयति, बोधवेदनीयं कर्म न बध्नाति. पूर्वबद्धं च निर्जरयति ॥ 67 / / मानविजयेन भदन्त ! जीवः किं Page #233 -------------------------------------------------------------------------- ________________ 220 caen adhyayana 29 An जणय ? माणविजएणं मद्दवं जणस्, माणवेयणिज्जं कम्मं ण बंध पुव्वबद्धं च णिजरे ॥ 68 ॥ मायाविजएणं भंते ! जीवे किं जणइ ? मायाविजएणं अज्जवं जणयह, मायावेयणिज्जं कम्मं ण बंधै पुव्ववद्धं च णिज्जरेह ॥ 69 ॥ लोभविजपणं भंते! जीवे किं जणय ? लोभविजपणं संतोसं जणयह, लोभवेयणिज्जं कम्मं ण बंध पुव्वबद्धं च णिज्जरे ॥70 ॥ पिज - दोस - मिच्छादंसणविजएणं भंते! जीवे किं जणयै ? पिज्जदोसे-मिच्छादंसणविजएणं णाणदंसणचरिताराहणयाए अ अट्टविहस्स कम्मस्स कम्मगण्ठिविमोयणयाए । तप्पढमयाए जहाणुपुथ्वीए अट्टवीसहविहं मोहणिज्जं कम्मं उरघाएइ, पंचविहं णाणावर णिज्जं, णवविहं जनयति ; मानविजयेन मार्दवं जनयति, मानवेदनीयं कर्म न बनाति, पूर्वबद्धं च निर्जरयति ॥68॥ मायाविजयेन भदन्त ! जीवः किं जनयति ?; मायाविजयेनर्जुभाव' जनयति, मायावेदनीयं च कर्म न बध्नाति, पूर्ववद्धं च निर्जरयति ॥69 ॥ लोभविजयेन भदन्त ! जीवः किं जनयति ?; लोभविजयेन सन्तोषं जनयति, लोभवेदनीयं कर्म न बध्नाति, पूर्व - बद्धं च निर्जरयति ॥ 70 ॥ प्रेमद्वेषमिथ्यादर्शन विजयेन भदन्त ! जीवः किं जनयति ; प्रेमद्वेषमिथ्यादर्शनविजयेन ज्ञानदर्शनचारित्राराधनायामभ्युत्तिष्ठते अष्टविधस्य कर्मणः कर्मग्रन्थिवि - मोचनायें, तत्प्रथमतया यथानुपूर्व्याऽष्टविंशतिविधं मोहनीयं कर्मोद्घातयति, पञ्चविधं ज्ञानावरणीयं, नवविधं Page #234 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र 221 मोम्मोनोम्म्म्म्म्म्मुमोरे दसणावरणिज्ज, पंचविहं अंतराइयं, एए तिन्नि वि कम्मसे जुगवं खवेइ तओ पच्छा अणुत्तरं कसिणं पडिपुण्णं णिरावरणं वितिमिरं विसुद्धं लोगालोगप्पभावगं केवलवरणाणदंसणं समुप्पाडेइ; जाव सजोगी भवै, ताव य इरियावहियं कम्मं णिबंधै सुहफरिसं दुसमयट्ठिईयं, तं पठमसमए वद्धं, बीयसमए वेइयं, तैयसमए णिजिणं । तं बद्धं पुढे उदीरियं वेइयं णिजिणं सेयाले अकम्मं चावि भवै ॥ 71 ॥ अहाउयं पालैत्ता अन्तोमुहुत्तावसेसाए जोगणिरोहं करेमाणे सुहुमकिरियं अप्पडिवाइं सुक्कज्झाणं झायमाणे तप्पढमयाए मणजोगं णिरुंभइ, वैजोगं णिरुंभइ, आणपाणणिरोहं करेइ, ईसि पंचहस्सक्खरुच्चारणद्धाए य णं अणगारे दर्शनावरणीयं, पञ्चविधमन्तरायमेतानि त्रिण्यपि सत्कर्माणि युगपत्क्षपयति, ततः पश्चादनुत्तरमनन्तं कृत्स्नं प्रतिपूर्ण निरावरणं वितिमिरं विशुद्धं लोकालोकप्रभावकं केवलवरज्ञानदर्शनं समुत्पादयति; यावत्सयोगी भवति, तावच्चैर्यापथिकं कर्म बध्नाति,-सुखस्पर्श द्विसमयस्थितिकं । तत्प्रथमसमये बद्धं, द्वितीयसमये वेदितं, तृतीयसमये निर्जीर्ण, तद्वद्धं स्पृष्टमुदीरितं वेदितं निर्जीणमेष्यत्काले अकर्म चापि भवति ॥ 71 ॥ यथायुष्कं पालयित्वाऽन्तर्मुहूर्तावशेषायुष्को योगनिरोधं करिष्यमाणः सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानं ध्यायन् तत्प्रथमतया मनोयोगं निरुणद्धि, निरुध्य वाग्योगं निरुणद्धि. निरुध्यानपाननिरोधं करोति, कृत्वेपत्पञ्चहस्वाक्षरोच्चारणाद्वायां च वनगारः Page #235 -------------------------------------------------------------------------- ________________ 222 अध्ययन. 29 आआआआआआआआआआआआआआआआआआ समुच्छिण्णकिरियं अणियट्टि सुकज्झाणं झियायमाणे वेयणिज्ज आउयं णामं गोत्तं च, एए चत्तारि कम्मसे जुगवं खवेइ ॥ 72 ॥ तओ ओरालिय-कम्माइ सव्वाहि विप्पजहणाहिं विप्पजहिता उज्जुसेढिपत्तें अफुसमाणगई उइदं एगसमएणं अविग्गहेणं तत्थ गंता सागारोवउत्ते सिज्झइ जाव अंतं करेइ ॥ 73 ॥ एस खलु सम्मत्तपरकमस्स अज्झयणस्स अट्टे समणेणं भगवया महावीरेणं आघविए पण्णविए परू विए दंसिए उवदंसिए ॥ त्ति बेमि ॥ ॥ एगुणतीसैमं समत्तपरक्कम अज्झयणं समत्तं ॥ समुच्छिन्नक्रियमनिवृत्ति शुक्लध्यानं ध्यायन् वेदनीयमायुर्नामगोत्रं चैतानि चत्वार्यपि कौशान् युगपत्क्षपयति ॥ 72 ॥ ततः औदारिककार्मणे च sarvAmiviprahANimiviprahAyajuzreNiprApto'mpRzadgatirUva'mekasamayenAvigraheNa तत्र गत्वा साकारोपयोगोपयुक्तः सिध्यति, सावदन्तं करोति ॥ 73 ॥ एषः खलु सम्यक्त्वपराक्रमस्याध्ययनस्यार्थों श्रमणेन भगवता महावीरणाख्यातः प्रज्ञापितः प्ररूपितो निदर्शित उपदर्शितेति ब्रवीमि ॥ Page #236 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. ananananapananapanaanananaanashan 223 // अथ त्रिंशं तपोमार्गगत्यध्ययनम् ॥ जहा उ पावगं कम्मं, राग-दोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ॥ 1 ॥ पाणिवह-मुसावाया-अदत्त-मेहुण-परिग्गहा विरो। राईभोयणविरओ, जीवो होइ अणासवो ॥ 2 ॥ पंचसमिओ तिगुत्तो, अकसाओ जीदिओ। अगारवो य णिस्सल्लो, जीवो होइ अणासवो ॥ 3 ॥ एएसि तु विवच्चासे, राग-दोससमजियं । खवेई तं जहा भिक्खू, तं मे एगमणो सुण ॥ 4 ॥ जहा महातलायस्स, सण्णिरुध्धे जलागमे । उस्सिंचणाए तवणाए, कमेणं सोसणा भवे ॥ 5 ॥ एवं तु संजयस्सावि, पावकम्मणिरासवे । भवकोडिसंचियं कम्म, तवसा णिजरिजइ ॥ 6 ॥ यथा तु पापकं कर्म, रागद्वेषसमर्जितम् । क्षपयति तपसा मिक्षुः, तमेकाग्रमनाः शणु ॥ 1 ॥ प्राणिवधमृषावादादत्तमैथुनपरिग्रहाद्विरतः । रात्रिभोजनविरतो, जीवो भवत्यनाश्रयः ॥ 2 ॥ पञ्चसमितो त्रिगुप्तोऽकषायो जितेन्द्रियः । अगारवश्च निःशल्यो, जीवो भवत्यनाश्रवः ॥ 3 ॥ एतषां तु व्यत्यासे, रागद्वेपसमर्जितम् । क्षपयति तद्यथा भिक्षुः, तमेकाग्रमनाः शणु ॥ 4 ॥ यथा महातटाकस्य, सन्निरुद्ध जलागमे । उत्सेवनेन तपनेन, क्रमेण शोषणा भवेत् ॥ 5 ॥ एवं तु संयतस्यापि, पापकर्मनिराश्रवे । भवकोटीसश्चितं कर्म, तपसा निजीयते ॥ 6 ॥ Page #237 -------------------------------------------------------------------------- ________________ 224 अध्ययन 30 सो तवो दुविहो वृत्तो, बाहिर अंतरो तहा । बाहिरो छव्विहो वुत्तो, एवमब्भन्तरो तवो ॥ 7 ॥ अणसणमृणोयरिया(1-2), भिक्खायरिया (3) रसपरिच्चाओ (4) / कायकिलेसो (5) संलीणया (6) य, बज्झा वो होइ ॥ 8 ॥ नु इत्तरिय मरणकाला य, अणसणा दुविहा भवे । इत्तरिय सावर्कखा, णिरवकखा उ वीज्जिया ॥ 9 ॥ जो सो इत्तरियतवो, सो समासेण छव्विहो । सेदितवो पयरतवो, घणो य तह होइ वग्गो य ॥ 10 ॥ तत्तोय वग्गग्गौ, पंचमो छुट्टओ पइण्णतवो । मणइच्छियचित्तत्थो, णायव्वो होइ इत्तरिओ ॥ 11 ॥ तत्तपो द्विविधमुक्तं बाह्यमभ्यन्तरं तथा । बाह्यं षड्विधमुक्तमेवमभ्यन्तरं तपः ॥7॥ अनशनमूनोदरिका, मिक्षाचर्या च रसपरित्यागः । कायक्लेशः संलीनता च, बाह्यं तपो भवति ॥8॥ इत्वरिकं मरणकालं चानशनं द्विविधं भवेत् । इत्वरिकं सावकाक्षं निरवकांक्षं तु द्वितीयम् ॥9॥ यत्तदित्वरिकतपः, तत्समासेन षडूविधम् । श्रेणितपः प्रतस्तपो, घनश्व तथा भवति वर्गश्च ॥ 10 ॥ ततश्च वर्गवर्गस्तु, पञ्चमं षष्ठक प्रकीर्णतयः । मनसीप्सितचित्रार्थं, ज्ञातव्यं भवतीत्वरिकम् ॥ 11 ॥ Page #238 -------------------------------------------------------------------------- ________________ 225 उत्तराभ्ययन सत्र. werererererereresianes फाफ्टे: कार् जा सा अणसणा मरणे, दुविहा सा वियाहिया । सवियारा अवियारा, कायचेटुं पई भवे ॥ 12 ॥ अहवा सपरिकम्मा, अपरिकम्मा य आहिया । णीहारिमणीहारी, आहारच्छेओ य दोसु वि(1) ॥ 13 ॥ ओमोयरणं पंचहा, समासेण विआहियं । दव्वओ खेत्त-कालेणं, भावेणं पजवेहिं य ॥ 14 ॥ जो जस्स उ आहारो, तत्तो ओमं तु जो करे । जहण्णेगसित्थाई, एवं दव्वेण ऊ भवे ॥ 15 ॥ गामे णगरे तह रायहाणि-णिगमे य आगरे पल्ली । खेडे कब्बड-दोणमुह-पट्टण-मडंब-संबाहे ॥ 16 ॥ आसमपए विहारे, सण्णिवेसे समाय-घोसे य । थलि सेणा-खंधारे, सत्थे संवट्ट-कोट्टे य ॥ 17 ॥ यत्तदनशनं मरणे, द्विविधं तद् व्याख्यातम् । सविकारमविकारं, कायचेष्टां प्रति भवेत् ॥ 12 ॥ अथवा सपरिकर्मापरिकर्म चाख्यातम् । निर्हार्यनित्र्याहारच्छेदो द्वयोरपि ॥ 13 ॥ अवमोदरं पञ्चधा, समासेन व्याख्यातम् । द्रव्यतः क्षेत्रकालेन, भावेन पर्यायः ॥ 14 ॥ यो यस्य त्वाहारः, तत ऊनं तु यः कुर्यात् । जघन्येनैकसिक्थायेवं द्रव्येण तु भवेत् ॥ 15॥ ग्रामे नगरे तथा राजधानीनिगमे चाकरे पल्ल्यां । खेटे कर्वटद्रोणमुखपत्तनमण्डपसम्बाधे ॥ 16 ॥ आश्रमपदे विहारे, सन्निवेरो समाजघोषे च । स्थलीसेनास्कन्धावारे, सार्थ संवर्तकोट्टे ca ॥ 17 ॥ 29 . Page #239 -------------------------------------------------------------------------- ________________ adhyayana 30 aurahmarehennnnnnnnnnn 226 वाडेसु य रत्थासु य, घरेसु वा एव मित्तियं खेत्तं । कप्पइ उ एवमाई, एवं खेत्तेंण ऊ भवे ॥ 10 ॥ पेडा य अद्धपेडा, गोमुत्ति पयङ्गवीहिया चेव । सम्बुकावट्टायय - गन्तुंपञ्चागया छट्ठा ॥ 19 ॥ दिवसस्स पोरिसीणं, चउण्हं पिउ जत्तिओभवे कालो। एवं चरमाणो खलु, 'कालोमाणं मुणेयव्वं ॥ 20 ॥ अहवा तैया पोरिसीए, उणाए घास्मेस्ण्तो। चउभागूणाए ऽवा, एवं कालेण ऊ भवे ॥ 21 ॥ इत्थी वापुरिसोवा, अलंकिओवाऽणलंकिओवा वि। अण्णयरवयत्थो वा, अण्णयरेणं व वत्थेणं ॥ 22 ॥ अण्णेण विसेसेणं, वण्णेणं भावमणुमुयंते उ । एवं चरमाणो खलु, 'भावोमाणं मुणेयव्यं ॥ 23 ॥ वाटेषु च रथ्यासु च, गृहेषु चैवमेतावत्क्षेत्रम् । कल्पते त्वेवमाद्येवं क्षेत्रेण तु भवेत् ॥ 18 ॥ पेटा चार्धपेटा, गोमूत्रिका पतङ्गवीथिका चैव । शम्बूकावर्तायतगत्त्वाप्रत्यागता षष्ठी ॥ 19 ॥ दिवसस्य पौरुषीणां, चतसृणामपि तु यावान्भवेत्कालः । एवं चरतः खलु, कालावमत्वं मुणितव्यम् ॥ 20 ॥ अथवा तृतीयपौरुष्यामूनायां ग्रासमेषयन् । चतुर्भागोनायां वैवं कालेन तु भवेत् ॥ 21 ॥ स्त्री वा पुरुषो वाऽलकृतो वापि । अन्यतरवयःस्थो वाऽन्यतरेण वा वस्त्रंण ॥ 22 ॥ अन्येन विशेषेण, वर्णन भावमनुन्मुञ्चन्नेव । एवं चरन्खलु, भावावमत्वं मुणितव्यम् ॥ 23 ॥ 1 कालोमाणं कालावमत्वम् 2 अणुमुयंतेउ अनुन्मुंचन्नेष अत्यजन्नेव 3 भागोमाणं भावावमत्वम् Page #240 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र 227 Monomounu-mommunmun davve khette काले, भावम्मि य आहिया उ जे भावा । एएहि ओमचरओ, पजवचरओ भवे भिक्खू(2) ॥ 24 ॥ अट्टविहगोयरग्गं तु, तहा सत्तेव एसणा । अभिग्गहा य जे अण्णे, भिक्खायरियमाहिया(3) ॥ 25 ॥ खीर-दहि-सप्पिमाई, पणीयं पाण-भोयणं । पखिजणं रसाणं तु, भणियं रसविवजणं(4) ॥ 26 ॥ ठाणा वीरासणाईया, जीवस्स उ सुहावहा । उग्गा जहा धरिजन्ति, कायकिलेसं तमाहिय(5) ॥ 27 ॥ एगन्तमणावाए, इत्थी - पसुविवजिए । सयणासणसेवणया, विवित्तसयणासणं(6) ॥ 28 ॥ एसो बाहिरगतवो, समासेण वियाहिओ । अभंतरं तवं एत्तो, वुच्छामि अणुपुव्वसो ॥ 29 ॥ द्रव्ये क्षेत्र काले, भावे चाख्यातास्तु ये भावाः । एतैरवमचरकः, पर्यवचरको भवेद् भिक्षुः ॥ 24 / / अष्टविधाग्रगोचरस्तु, तथा सप्तवैषणा । अभिग्रहाश्च येऽन्ये, भिक्षाचर्या'5ख्याता । 25 / / क्षीरं दधि सपिरादि, प्रणीतं पानभोजनम् । परिवर्जन रसानां तु, भणितं रसविवर्जनम् ॥ 26 ॥ स्थानानि वीरासनादिकानि, जीवस्य तु सुखाबहानि । उग्राणि यथा धार्यन्ते, कायक्लेशः स आख्यातः ॥ 27 ॥ एकान्तेऽनापाते, striipshuvivrjite| शयनासनसेवा, विविक्तशयनासनम् ॥ 28 ॥ एतबाह्यकं तपः, समासेन व्याख्यातम् । अभ्यन्तरं तप इतो, वक्ष्याम्यानुपा ॥ 29 ॥ Page #241 -------------------------------------------------------------------------- ________________ 228 अध्ययन 30 अनन् पायच्छित्तं (1) विणओ (2), वेयावच्च (3) तहेव सज्झाओ ( 4 ) / झाणं (5) च विउस्सग्गो (6), एसो अब्भंतरो तवो ॥ 30 ॥ आलोयणारिहादीयं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्मं, पायच्छित्तं तमाहियं (1) ॥ 31 ॥ अभुट्टा अंजलीकरणं, तहेवासणदायणं । गुरुभत्ति-भावसुस्सा, विणओ एस वियाहिओ (2) ॥ 32 ॥ 'आयरियमाईए, वेयावच्चम्मि Gufa । आसेवणं जहाथामं, वेयावच्चं तमाहियं ( 3 ) ॥ 33 ॥ वायणा पुच्छणा चेव, तहेव परियट्टणा । अणुपेहा धम्मकहा, सज्झाओ पंचहा भवे ( 4 ) ॥ 34 ॥ प्रायश्चित्तं विनयो, वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानं चोत्सर्ग, एतदभ्यन्तरं तपः ॥30॥ आलोचनार्हादिकं प्रायश्चित्तं तु दशविधम् । यो भिक्षुर्वहति सम्यक् प्रायश्चित्तं तमाख्यातम् । / 31 / / अभ्युत्थानमालिकरणं, तथैवासनदानम् । गुरुभक्तिर्भावशुश्रूषा, विनय एष आख्यातः ॥ 32 ॥ आचार्यादिके, वयावृत्ये च दशविधे । आसेवनं यथास्थामं, वैयावृत्यं तदाख्यातम् ॥33॥ बाचना पृच्छना चैव तथैव परिवर्तना । अनुप्रेक्षा धर्मकथा, स्वाध्याय पंचधा भवेत् ॥34॥ 1 भकारोऽलाक्षाणावुः तेन आचार्यादितुं इति ॥ Page #242 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. न्ने अट्ट - रुद्दाणि वज्जेत्ता, झाजा सुसमाहिए । धम्मसुकाई झाणाई, झाणं तं तु बुहा 'वए ( 5 ) ॥ 35 ॥ * सयणासण ठाणे वा, जे उ भिक्खू ण वावरे । कायस्स विग्गो, छट्टो सो परिकितोइ ( 5 ) ॥ 36 ॥ एयं तवं तु दुविहं, जे सम्म आयरे मुणी । से खिप्पं सव्वसंसारा, विप्पमुञ्चह ॥ तीसैमं तवमग्गगइज्जं अज्झयणं समत्तं ॥ ++++ 229 आन् पंडिए ॥ 37 ॥ ॥ त्ति बेमि ॥ आर्तरौद्रे वर्जयित्वा ध्यायेत्सुसमाहितः । धर्मशुक्ले ध्याने, ध्यानं तत्तु बुधा वदन्ति ॥ 35 ॥ शयनासनस्थाने बा, यस्तु भिक्षुर्न व्याप्रियते । कायस्य व्युत्सर्गो, षष्ठं तत्परिकीर्तितम् ॥36॥ एतत्तपस्तु द्विविधं यः सम्यगाचरेन्मुनिः । स क्षिप्रं सर्वसंसाराद्विप्रमुच्यते पंडित इति ब्रवीमि ॥ 37 ॥ 1 प ति = वर्दान्त । 2 अत्र सुपो लुक् ॥ Page #243 -------------------------------------------------------------------------- ________________ 230 - नेरेरेरेरेरेरेरेरेरेरेरेरे अध्ययन 31 माथान् ॥ अथ चरणविध्याख्यमेकत्रिंशत्तममध्ययनम् ॥ चरणविहिं पवक्खामि, जीवस्स उ सुहावहं । जं चरित्ता जहू जीवा, तिण्णा संसारसागरं ॥ 1 ॥ 'एगओ विरई कुजा, एगओ अ पवत्तणं । असंजमे णियत्तिं च, संजमे अ पवत्तणं ॥ 2 ॥ राग-दोसे य दो पावे, पावकम्मपवत्तणे । जे भिक्खू रंभए णिच्चं, से ण अच्छइ मंडले ॥ 3 ॥ दण्डाणं गारवाणं च, सल्लाणं च तियं तियं । जे भिक्खू चयई णिचं, से ण अच्छइ मण्डले ॥ 4 ॥ दिव्वे य उवसग्गे, तहा तेरिच्छ-माणुसे । जे भिक्खू सहई णिच्चं, से ण अच्छइ मंडले ॥ 5 ॥ विगहा-कसाय-सण्णाणं, झाणाणं च दुयं था॥ जे भिक्खू वजए णिच्चं, से ण अच्छइ मंडले ॥ 6 ॥ चरणविधि प्रवक्ष्यामि, जीवस्य तु सुखावहम् । यं चरित्वा बहवो जीवाः, तीर्णाः संसारसागरम् ॥ 1 ॥ एकतो विरतिं कुर्यादेकतश्च प्रवर्त्तनम् । असंयमानिवृत्तिं च. संयमे च प्रवर्तनम् ॥ 2 ॥ रागद्वेषौ च द्वौ पापो, पाप्क्र्म्प्र्व्र्त्को। यो भिक्षु रुणद्धि नित्यं, स नास्ते मण्डले ॥ 3 ॥ दण्डानां गारवानां च, शल्यानां च त्रिकं त्रिकम् । यो भिक्षुस्त्यजति नित्यं, स नास्ते मण्डले ॥ 4 ॥ दिव्यांश्च यानुपसर्गान् , तथा तैरश्चमानुषान् । यो भिक्षुस्सहते सम्यक्, स नास्ते मण्डले ॥ 5 ॥ विकथाकषायसंज्ञानां, ध्यानयोश्च द्विकं तथा । यो भिक्षुः वर्जयति नित्यं, स नास्ते मण्डले ॥ 6 ॥ 1 पगतः एकस्मिन् ॥ 2 मंडले-चतुरन्तसंसारे इति भावः ॥ Page #244 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 231 वएसु इन्दियत्थेसु, समिईसु किरियासु य । जे भिक्खू जयई णिच्चं, से ण अच्छइ मंडले ॥ 7 ॥ लेसासु छसु. काएसु, छक्के आहारकारणे । जे भिक्खू जयई णिचं, से ण अच्छइ मंडले ॥ 8 ॥ पिंडोग्गहपडिमासु, भयट्ठाणेसु सत्तसु । जे भिक्खू जयई णिच्चं, से ण अच्छइ मंडले ॥ 9 ॥ मएसु बम्भगुत्तीसु, भिक्खुधम्ममि दसविहे । जे भिक्खू जयई णिच्चं, से ण अच्छइ मंडले ॥ 10 ॥ उवासगाणं पडिमासु, भिक्खूणं पडिमासु य । जे भिक्खू जयई णिच्चं, से ण अच्छइ मंडले ॥ 11 ॥ किरियासु भूयगामेसु, परमाहम्मिएसु य । जे भिक्खु जयई णिचं, से ण अच्छइ मंडले ॥ 12 ॥ व्रतेष्विन्द्रियार्थषु, समितिषु क्रियासु च । यो भिक्षुर्यतते नित्यं, स नास्ते मण्डले ॥ 7 ॥ लेश्यासु षट्सु कायेषु, षट्क आहारकारणे । यो भिक्षुर्यतते नित्यं, स नास्ते मण्डले ॥ 8 ॥ पिण्डावग्रहप्रतिमासु, भयस्थानेषु सप्तसु । यो भिक्षुर्यतते नित्यं, स नास्ते मण्डले ॥ 9 ॥ मदेषु ब्रह्मगुप्तिषु, भिक्षुधर्म च दशविधे । यो भिक्षुर्यतते नित्यं, स नास्ते मण्डले ॥ 10 ॥ उपासकानां प्रतिमासु, भिक्षुणां प्रतिमासु च । यो भिक्षुर्यतते नित्यं, स नास्ते मण्डले ॥ 11 ॥ क्रियासु भूतग्रामेसु, परधार्मिकेसु c। यो भिक्षुर्यतते नित्यं, स नास्ते मण्डले ॥ 12 ॥ Page #245 -------------------------------------------------------------------------- ________________ 232 अध्ययन 31 | गाहासोलसएहि, तहा अस्संजमम्मि य । जे भिक्खू जयई णिच्चं, से ण अच्छह मंडले ॥ 13 ॥ बंभम्मि णायज्झयणेसु, ठाणेसु असमाहिए । जे भिक्खू जयई णिच्चं, से ण अच्छर मंडले ॥ 14 ॥ एकवीसाए सबलेसुं, बावीसाए परीसहे । जे भिक्खू जयई णिच्च, से ण अच्छह मंडले ॥ 15 ॥ तेवीसह सूयगडे, 'रूवाहिए सुरेसु अ । जे भिक्खू जयई णिच्चं, से ण अच्छइ मंडले ॥ 16 ॥ पणुवीसा भावणाहि, उद्देसेसु दसादिणं । जे भिक्खू जयई णिचं, से ण अच्छर मंडले ॥ 17 ॥ अणगारगुणेहि च पकप्पम्मि तहेव य । जे भिक्खू जयई णिच्चं, से ण अच्छइ मंडले ॥ 18 ॥ 7 गाथाषोडशकेषु, तथाऽसंयमे च । यो भिक्षुर्यतते नित्यं स नास्ते मण्डले ॥13॥ ब्रह्मणि ज्ञाताध्ययनेषु, स्थानेष्यसमाधेः । यो भिक्षुर्यतते नित्यं स नास्ते मण्डले ॥14॥ एकविंशतौ शबलेषु, द्वाविंशतौ परीषहेषु । यो भिक्षुर्यतते नित्यं स नास्ते मण्डले ॥15॥ त्रयोविंशतिसूत्रकृते, रूपाधिकेषु सुरेषु च । यो भिक्षुर्यतते नित्यं स नास्ते मंडले ॥16॥ पञ्चविंशतौ भावनाद्देशेषु दशादीनाम् । यो भिक्षुर्यतते नित्यं स नास्ते मंडले ॥17॥ अनगारगुणेषु च प्रकल्पे च तथैव च । यो भिक्षुर्यतते नित्यं स नास्ते मंडले ॥18॥ 1 रुषाहि सुरेसु = चतुर्विंशतिदेवेष्विति भावः ॥ Page #246 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. पावसुयसंगे, मोहासु चेव य । जे भिक्खू जयई णिचं, से ण अच्छर मंडले ॥ 19 ॥ सिद्धाइगुण- जोगेसु, तेत्तीसासायणासु य । जे भिक्खु जयई णिन्वं, से ण अच्छर इय एएस ठाणेसु, जे भिक्खु जयई खिष्पं से सव्वसंसारा विप्पमुच्च मंडले ॥ 20 ॥ ॥ इगतीस मं चरणविहिअज्झयणं समत्तं ॥ ++++++++ 233 1671 * सया । पंडिए ॥ 21 ॥ त्ति बेमि पापश्रुतप्रसङ्गेषु, मोहस्थानेषु चव च । यो मिक्षूर्यतते नित्यं स नास्ते मण्डले ॥19॥ सिद्धातिगुणयोगेषु श्रयस्त्रिंशदाशातनासु च । या भिक्षुर्यतते नित्यं स नारते मण्डले ॥20॥ इत्येतेषु स्थानेषु, यो मिक्षूर्यतते सदा । क्षिप्रः सर्वसंसाराद्विप्रमुच्यते पण्डितः ॥ 21 ॥ इति ब्रवीमि 30 Page #247 -------------------------------------------------------------------------- ________________ 234 अध्ययन 32 ॥ अथ प्रमारस्थानाख्यं द्वात्रिंशमध्ययनम् ॥ अच्चंतकालस्स समूलगस्स, सव्वस्स दुक्खस्स उ जो पमोक्खो । तं भासओ मे पडिपुण्णचित्ता, सुणेह एगंतहियं हियत्थं ॥ 1 ॥ णाणस्स सव्वस्स पगासणाए, अण्णाणमोहस्स विवजणाए । रागस्स दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ॥ 2 ॥ तस्सेस मग्गो गुरु-विद्धसेवा, विवजणा बालजणस्स दूरा । सज्झायएगन्तणिसेवणा य, सुत्तत्थसंचिंतणया धितीय ॥ 3 ॥ आहारमिच्छे मियमेसणिज्जं, सहायमिच्छे णिउणत्थबुद्धि । णिकेयमिच्छेज विवेगजोग्गं, समाहिकामे समणे तवस्सी ॥ 4 ॥ Na'vA लभेजा णिउणं सहायं, गुणाहियं वा गुणओ समं वा । एगो वि पावाइं विवजयन्तो, विहरेज कामेसु असन्जमाणो ॥ 5 ॥ अत्यन्तकालस्य समूलकस्य, सर्वस्य दुःखस्य तु यः प्रमोक्षः; तं भाषमाणस्य मे प्रतिपूर्णचित्ताः, श्रृणुतेकान्तहितं हितार्थम् ॥ 1 ॥ ज्ञानस्य सर्वस्य प्रकाशनयाऽज्ञानमोहस्य विवर्जनया; रागस्य द्वेषस्य च सक्षयेणेकान्तसौख्यं समुपैति मोक्षम् ॥ 2 ॥ तस्यैष मार्गः गुरुवृद्धसेवा, विवर्जना बालजनस्य दूरात्; स्वाध्यायैकान्तनिषेवणा च, सूत्रार्थसंचिन्तना धृतिश्च ॥ 3 ॥ आहारमिच्छन्मितमेषणीयं, सहायमिच्छेन्निपुणार्थबुद्धिम् ; निकेतमिच्छेद्धिवेकयोग्य, समाधिकामः श्रमणस्तपस्वी ॥ 4 ॥ न वा लभेन्निपुणं सहाय्य, गुणाधिकं वा . गुणतस्सम वा; एकोऽपि पापानि विवर्जयन्विहरेत्कामेष्वसजन् । / 5 / / 1 वा चेत् ॥ Page #248 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 235 जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहायतणं खु तण्हं, मोहं च तण्हायतणं वयन्ति ॥ 6 ॥ रागो य दोसो वि य कम्मबीयं, कम्मं च मोहप्पभवं वदंति । कम्मं च जाइ-मरणस्स मूलं, दुख्खं च जाई-मरणं वयन्ति ॥ 7 ॥ दुक्खं हयं जस्स ण होइ मोहो, मोहो हओजस्स ण होइ था। तण्हा हयाजस्स ण होइ लोहो,लोहो हओजस्स ण किंचणाई ॥ 8 ॥ रागं च दोसं च तहेव मोहं, उद्धत्तुकामेण smuuljaalN। . je je उवाया पडिवजियव्वा, ते कित्तैस्सामि अहाणुपुचि ॥ 9 ॥ रसा पगाम ण णिसेवियव्वा, पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिवंति, दुमं जहा साउफलं व पक्खी ॥ 10 ॥ जहा दवग्गी परिंधणे वणे, समारुओ णोवसमं उवेइ । एविदियग्गी विपगामभोइणो, ण वंभयारिस्स हियाय कस्सइ ॥ 11 ॥ यथा चाण्डप्रभवा बलाकाऽण्डं बलाकाप्रभवं यथा च; एवमेव मोहायतना खु तृष्णा, मोहं च तृष्णायतनं वदन्ति ॥ 6 ॥ रागश्च द्वंपोपि च कर्मवीज, कर्म च मोहप्रभवं वदन्ति; कर्म च जातिमरणस्य मूलं, दुःखं च जातिमरणं वदन्ति ॥ 7 ॥ दुःखं हतं यस्य न भवति मोहो, मोहो हतो यस्य न भवति तृष्णा; तृष्णा हता यस्य न भवति लोभो, लोभो हतो यस्य न किश्चनादि ॥ 8 ॥ रागं च द्वेषं च तथैव मोहमुद्धर्तुकामेन समूलजालम् ; ये य उपायाः प्रतिपत्तव्याः, तान्कीर्तष्यामि यथाऽनुपूर्वि ॥ 9 ॥ रसा प्रकामं न निषेवितव्या, प्रायो रसा दृप्तिकरा नराणाम् , दृप्तं च कामाः समभिद्रवन्ति, द्रुमं यथा स्वादुफलमिव पक्षी ॥ 10 ॥ यथा दवाग्निः प्रबुरेन्धने वने, समारुतो नोपशममुपैति; एवमिन्द्रियाग्निरपि प्रकामभोजिनो, न ब्रह्मचारिणो हिताय कस्यचित् ॥ 11 ॥ 1किंचणाईद्रयाणि Page #249 -------------------------------------------------------------------------- ________________ 236 .... अध्ययन 32 विवित्तसेन्जासणजंतियाणं, ओमासणाणं दमींदियाणं । ण रागसत्तू धरिसेइ चित्तं, पराइओ वाहिरिवोसहेहिं ॥ 12 ॥ जहा बिरालावसहस्स मूले, ण मूसगाणं वसही पसत्था । एमेव इत्थीणिलयस्स मज्झे, ण बंभयारिस्स खमो णिवासो ॥ 13 ॥ ण रूव-लावण्ण-विलास-हासं, ण जंपियं इंगियपेहियं वा । इत्थीण चित्तंसि णिवेसइत्ता, da8 ववस्से समणे तवस्सी ॥ 14 ॥ अदंसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च । इत्थीजणस्सारियझाणजुग्गं, हियं सया बम्भचेरे रयाणं ॥ 15 ॥ कामं तु देवीहिं विभूसियाहिं, ण चाइया खोभइत्तं तिगुत्ता । तहा वि एगंतहियं ति णच्चा, विवित्तवासो मुणीणं पसत्थो ॥ 16 ॥ मोक्खाभिकंटिस्स वि माणवस्स, संसारभीरुस्स ठियस्स धम्मे । णेयारिसं दुत्तरमत्थि लोए, जहित्थिओ बालमणोहराओ ॥ 17 ॥ विविक्तशयनासनयंत्रितानामवमाशनानां दमितेन्द्रियाणाम् ; न रागशत्रुर्धर्षयति चित्त, पराजितो व्याधिरिवौषधः ॥ 12 ॥ यथा बिलाडावसथस्य मूले, न मूषकाणां वसतिः प्रशस्ता; एवमेव स्त्रीनिलयस्य मध्ये, न ब्रह्मचारिणः क्षमो निवासः ॥ 13 ॥ न रूपलावण्यविलासहासं. न जल्पितमिङ्गितप्रेक्षितं वा; स्त्रीणां चित्त निवेश्य, द्रष्टुं व्यवस्येच्छ्मणस्तपस्वी ॥ 14 / / अदर्शनं चैवाप्रार्थनं चाचिन्तनं चैवाऽकीर्तनं च स्वीजनस्यार्यध्यानयोग्य, हितं सदा ब्रह्मचर्यरतानाम् ॥ 15 ॥ कामं तु देवीभिर्विभूषिताभिन शकिताः क्षोभयितुं त्रिगुप्ताः; तथाप्येकान्तहितमिति ज्ञात्वा विविक्तभावो मुनीनां प्रशस्तो ॥ 16 ॥ मोक्षाभिकाक्षिणोऽपि मानवस्य, संसारभीरोः स्थितस्य धर्म; नैतादृशं दुस्तरमस्ति लोके, यथा स्त्रियो बाल मनोहराः ॥ 17 ॥ Page #250 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र एए य संगे समैकमित्ता, सुहुत्तरा चेव भांति सेसा । जहा महासागरमुत्तरित्ता, नई भवे अवि गङ्गासमाणा ॥ 18 ॥ कामाणुगिद्विप्पभवं खुदुक्खं, सव्वस्स लोगस्स सदेवगस्स । जं काइथं माणसियं च किचि, तस्संतगं गच्छ वीयरागो ॥ 19 ॥ जहा य किंपागफला मणोरमा, रमेण वण्णेण य भुनमाणा । ते खुद्दए जीविय पञ्चमाणा, एओवमा कामगुणा विवागे ॥ 20 ॥ जे इन्दियाणं विसया मणुण्णा, ण तेसु भावं णिसिरे कयाई । ण यामणुण्णेसु maNa'pi कुज्जा, समाहिकामे समणे तवस्सी ॥ 21 ॥ चक्खुस्स रूवं गहणं वयन्ति तं रागहेउं तु मणुष्णमाहु । तं दोसौं अमणुष्णामाहु, समो उ जो तेसु स वीयरागो ॥ 22 ॥ रुवस्स चक्खुं गहणं वयंति चक्खस्स रूवं गहणं वयंति । * रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ॥ 23 ॥ 237 एतांश्च सङ्गान्समतिक्रम्य, सुखोत्तराश्वव भवन्ति शेषाः; यथा महासागरमुत्तीर्य, नदी भवेदपि गङ्गा समाना ॥ 18 | | कामानुगृद्धिप्रभवं खु दुःखं, सर्वस्य लोकस्य सदेवकस्य यत्कायिक मानसिकं च किंचित्तस्यांतकं गच्छति वीतरागः ॥ 19 ॥ यथा च किम्पाकफलानि मनोरमानि, रसेन वर्णेन च भुज्यमानानि तानि क्षोदयन्ति जीवितं पच्यमानान्येतदुपमाः कामगुणा विपाके ॥20॥ य इन्द्रियाणां विषया मनोज्ञा, न तेषु भावं निसृजेत्कदाचित् नैवाऽमनोज्ञेषु मनोपि कुर्यात्समाधिकामः श्रमणस्तपस्वी ॥21॥ चक्षुपो रूपं ग्रहणं वदन्ति, तद्रागहेतुं तु मनोज्ञमाहुः; तद्दोषहेतुममनोज्ञमाहुः, समस्तु यस्तेषु स वीतरागः ॥22॥ रूपस्य चक्षुर्ग्रहणं वदन्ति, चक्षुषोरूपं ग्रहणं वदन्ति रागस्य हेतुं समनोज्ञमाहुः, दोषस्य हेतुममनोज्ञमाहुः ॥ 23 ॥ Page #251 -------------------------------------------------------------------------- ________________ 238 अध्ययन 32 रूवेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावै से विणासं । रागाउरे से जह वा पयंगे, आलोगलोले समुवेइ मच्चुं ॥ 24 ॥ जे यावि दोसं समुवेइ तिव्वं, तंसि क्खगे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, ण किंचि रूवं अवरज्झई से ॥ 25 ॥ एगंतरत्ते रुहरंसि रूवं 'अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, ण लिप्पई तेण मुणी विरागो ॥ 26 ॥ रूवाणुगासाणुगए य जीवे, चराचरे हिंसइ णेगरुवे । चित्तेहिं ते परितावेइ बाले, पीले, अत्तगुरु किलिटे ॥ 27 ॥ रूवाणुवाए ण परिग्गहेण, उप्पायणे रक्खण-सण्णिओगे । वए विओगे य कहिं सुहं से, संभोगकाले य अतित्तिलाभे? ॥ 20 ॥ रूवे अतित्ते य परिग्गहे य, सत्तोवसत्तो ण उवेइ तुहि । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ 29 ॥ रूपेषु यो गृद्धिमुपैति तीव्रामकालिकं प्राप्नोति स विनाशं, रागातुरः स यथा वा पतङ्ग, आलोकलोलः समुपैति मृत्युम् ॥ 24 ॥ यश्चापि द्वषं समुपैति तीव्र, तस्मिन्क्षणे स तूपैति दुःखम् ; दुर्दान्त द्वेषेण स्वकेन जन्तुः, न किञ्चिद्रपमपराध्यति तस्य । / 25 / / एकान्तरक्तो रुचिर रूपेऽतादृशे स करोति प्रद्वेषम् ; दुःखस्य संम्पीडमुपैति बालो. न लिप्यते तेन मुनिर्विरागः ॥ 26 / / रूपानुगाशानुगतश्च जीवश्वराचराह्विनस्त्यनेकरूपान् ; चित्रैस्तान्परितापयति बालः, पीडयत्यात्मार्थगुरुः क्लिष्टः ॥ 27 ॥ रूपानुपाते परिग्रहेनोत्पादने रक्षणसन्नियोगे; व्यये वियोगे च क्व सुखं तस्य, सम्भोगकाले चाऽतृप्तिलाभे ॥ 28 ॥ रूपेऽतृप्तश्च परिग्रहे च, सक्तोगसक्तो नोति तुष्टिम् । अतुष्टिदोषेण दुःखी परस्य, लोभाविल आदत्त अदत्तम् ॥ 29 ॥ 1 अतालिसे = अतारशे-अन्याशे इति भावः ॥ Page #252 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. तणाभिभूयस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहे य । मायामुसं वड्ढइ लोभदोसा, तत्थावि दुख्खा ण विमुच्चई से ॥ 30 ॥ सस्स पच्छाय पुरत्थओ य, पओगकाले यदुही दुरंते । एवं अदत्ताणि समाययंतो, रूवे अतितो दुहिओ अणिस्सो ॥ 31 ॥ रूवाणुरत्तस्स णरस्स एवं कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं, णिव्वत्तई जस्स कए ऽण दुक्खं ॥32॥ एमेव रूवम्म गओ पओसं, उवेइ दुक्खोघपरंपराओ । पट्टचित्तो य चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ 33 ॥ रूवे वित्त मणुओ विसोगो एएण दुक्खोघपरंपरेण । ण लिए भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥ 34 ॥ सोयस्स सद्दं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोहे अमणुण्णमाहु, समो य जो तेसु स वीयरागो ॥ 35 ॥ 239 तद तृष्णाभिभूतस्याऽदत्तहारिणो, रूपेऽतृप्तस्य परिग्रहे च; मायामृपा वर्द्धते लोभदेओषात्तत्रापि दुःखान्न विमुच्यते स ॥20॥ मोषस्य पथाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः; एव-मदत्तानि समाददानो, रूपेऽतृप्तो दुःखितोऽनिः ॥31॥ रूपानुरक्तस्य नरस्यैवं, कुतः सुखं भवेत्कदाचिक्तिचित्, तत्रोपभोगेपि क्लेशदुःखं निवर्त्तयति यस्य कृते ण दुःखम् ॥32॥ एवमेव रूपे गतः प्रद्वेषमुपैति दुःखौघपरम्परा; प्रद्विष्टचित्तश्व चिनोति कर्म, यत्तस्य पुनर्भवेद्दुःखं विपाके ॥33॥ रूपे विरक्तो मनुजो विशोक, एतेन दुःखौधपरंपरेण न लिप्यते भवमध्येपिसन्जलेनेव पुष्करिणीपलासम् ॥34॥ श्रीतस्य शब्दग्रहणं वदन्ति तद्रागहेतुं तु मनोज्ञमाहुः तद्दोषनुतुममनोज्ञमाहुः, समय यस्तेषु स वीतरागः ॥35॥ Page #253 -------------------------------------------------------------------------- ________________ 240 nar * adhyayana 32 sadassa सोयं गहणं वयंति, सोयस्स सदं गहणं वयंति । रागस्स हेउं समणुण्णमाहु, दोसस्स हे अमणुण्णमाहु ॥ 36 ॥ सहेसु जो गिद्विमुवेइ तिब्वं, अकालियं पावै से विणासं । रागाउरे ऽहरिणमिगे व मुद्धे, सद्दे अतित्ते समुवेइ मच्चुं ॥ 37 ॥ जे यावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उवेइ दुक्खं । दुइंतदोसेण सएण जन्तू, ण किंचि सदं अवरज्झई से ॥ 30 ॥ एगंतरत्ते रुहरंसि सद्दे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, ण लिप्पई तेण मुणी विरागो ॥ 39 ॥ सद्दाणुगासाणुगए य जीवे, चर चरे हिंसइऽणेगरूवे । चितेहिं ते परितावेइ बाले, पीलेइ अत्तट्ठगुरु किलि? ॥ 40 ॥ सदाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसणिओगे । वए विओगे य कहिं सुहं से, संभोगकाले य अतित्तलाभे ॥ 41 ॥ सद्दे अतित्ते य परिग्गहे य, सत्तोवसत्तो ण उवेइ तुढेइ । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्वं ॥ 42 ॥ शब्दस्य shrotrN;॥ श्रोत्रस्य शब्द ॥ 36 ॥ shndessu0|| रागातुरो हरिणमृग इव मुग्धः, शब्देऽतृप्तः, समुपैति मृत्युम् ॥ 37 ॥ च्छब्दो'0 ॥ 38 ॥ शब्दे0 ॥ 39 ॥ शब्दानुगास ॥ 40 ॥ शब्दानु0 ॥ 41 ॥ शब्दे'0 ॥ 42 ॥ Page #254 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 241 तण्हाभिभूयस्स अदत्तहारिणो, सद्दे अतित्तस्स परिग्गहे य । मायामुसं वैढै लोभदोसा, तत्थावि दुक्खा ण विमुच्चई से ॥ 43 ॥ मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो, सद्दे अतित्तो दुहिओ अणिस्सो ॥ 44 ॥ सदाणुरत्तस्स णरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं, णिवत्तई जस्स कएण दुक्खं ॥ 45 ॥ एमेव सदम्मि गओ पओसं, उवेइ दुक्खोघ्प्र्ण्प्राओ। . पदुट्ठचित्तो य चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ 46 ॥ सद्दे विरत्तो मणुओ विसोगो, एएण दुक्खोघपरंपरेण । ण लिप्पए भवमझे वि संतो, जलेण वा पुक्खरिणीपलासं ॥ 47 ॥ घाणस्स गन्धं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोसहेडं अमणुण्णमाहु, समो य जो तेसु स वीयरागो ॥ 48 ॥ गंधस्स घाणं गहणं वयंति, घाणस्स गंधं गहणं वयंति । / रागस्स हेउं समणुण्णमाहु, दोसस्स हेउ~ अमणुण्णमाहु ॥ 49 ॥ शब्दे'0 ॥ 43 ॥ शब्दे0 ॥ 44 ॥ शब्दानुर0 ॥ 45 ॥ शब्दे ga0 ॥ 46 ॥ शब्दे vi0 ॥ 47 ॥ घाणस्य गन्धं ॥ 48 ॥ गन्धस्य घ्राणं, घाणस्य गन्धं ॥ 49 ॥ Page #255 -------------------------------------------------------------------------- ________________ 242 अध्ययन 32 गंधेसु जो गिद्धिमुबेइ तिव्वं, अकालियं पावह से विणासं । रागाउरे ओसहगंधगिद्धे, सप्पे क्लिआओ विव णिवखमन्ते ॥ 50 ॥ जे यावि दोसं समुवेइ तिव्वं, तस्सि क्खणे से उवेइ दुखं । दुइंतदोसेण सएण जन्तू, ण किंचि गंधं अबरम्झई से ॥ 51 ॥ एगंतरते रुहरंसि गन्धे, अतालिसे से कुगई फओसं । दुक्खस्स संपीलमुवेइ बाले, ण लिप्पई तेण मुणी विशागो ॥ 52 ॥ गंधाणुगासागुगए य जीवे, चराचरे hiMsaha'Negaruve / चित्तेहिं ते परितावेइ बाले, पीलेइ अनट्ठगुरू किलिटे ॥ 53 ॥ गंधाणुवाएण परिम्गहेण, उप्पायणे रकमणसणिमओगे । वए विओगे य कर्हि सुहं से, संभोगकाले य अतितिलयामे ! ॥ 54 ॥ गंधे अतित्ते य परिग्गहे य, सत्तोवसतो ण उवेइ तुद्धि । अतुटिदोसेण दुही परस्स, लोभाविले आयबई अदत्तं ॥ 55 ॥ तहाभिभूयस्स अदचहारिणो, गंधे अतितस्स परिग्गहे य । मायामसं वैढै लोभदोसा, तत्थावि. दुक्खा ण चिमुबई से ॥ 56 ॥ गन्धेषु; रागातुर औषधिगन्धगृद्धः, सो विलादिव निष्क्रामन् ॥ 50 ॥ 'गन्धो ॥ 51 / / गन्धे ॥ 52 ॥ गन्धानुगा ॥ 53 ॥ गन्धानु ॥ 54 ॥ गन्धे ॥ 55 ॥ गन्धे' ॥ 56 ॥ Page #256 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र onomonommon 243 -. . - - -. mosassa पच्छा य पुरस्थओ य, पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंती, गंधे अतित्तोदुहिओ अणिस्सो ॥ 5 ॥ गन्धाणुरत्तस्स णरस्स एवं, कत्तो सुहं होज कयाइ किंचि? / तत्थोवभोगे वि किलेसदुक्खं, णिवत्तई जस्स कए ण दुवखं ॥ 50 ॥ एमेव गंधम्मि गओ पओसं, उवेइ दुक्खोप्घ्र्ण्प्राओ। पदुद्दचित्तो य चिणाइ कम्मं, जं से पुणो होइ दुहं विव.गे ॥ 59 ॥ गंधे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । ण लिप्पए भवमज्झे वि संतो, जलेण वा पुक्खरिणीपल.सं ॥ 60 ॥ जीहाए रसं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोसहेउं अमणुण्णमाहु, समो उ जो तेसु स वीयरागो ॥ 61 ॥ रसस्स जीहं गहणं वयंति, जीहाए रसं गहणं वयन्ति । रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ॥ 62 ॥ रसेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावै से विणासं । रागाउरे बडिसविभिण्णकाए, मच्छे जहाआमिसभोगगिद्धे ॥ 63 ॥ गन्धे' ॥ 57 ॥ गन्धानुर0 ॥ 58 ॥ गन्धे ga0 ॥ 59 ॥ गन्धे vi0 ॥ 60 ॥ जिह्वाया रसं ॥ 61 ॥ रसस्य जिह्वा, जिह्वाया रसं ॥ 62 ॥ रसेषु0; रागातुरो बडिशविभिन्नकायो, मत्स्यो यथाऽऽमिषभोगगृद्धः ॥ 63 ॥ Page #257 -------------------------------------------------------------------------- ________________ 244 अध्ययन 32 जे यावि दोसं समुवे तिव्वं, तस्सि क्खने से उ उंचेइ दुक्खं । दुईतदोसेण सएण जन्तू, रसं ण किंचि अवरज्झई से ॥ 64 ॥ एगंतर ते रुइरंसि रसे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, ण लिप्पई तेण मुणी विरागो ॥ 65 ॥ रसाणुगासागर य जीवे, चराचरे हिंसद णेगरूवे । चित्तेहि ते परितावे वाले, पीलेइ अचट्टगुरू किलिट्टे ॥ 66 ॥ रसाणुवाए ण परिग्गण, उप्पायणे रक्खण-सणिओगे । विओगे य कर्हि सुहं से, संभोगकाले य अतित्तलाभे ? ॥ 67 ॥ रसे अतित्ते य परिग्गहे य, सत्तोवसत्तो ण उवेह तुहि । अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥68॥ तहाभिभूयस्स अदत्तहारिणो, रसे अतित्तस्स परिग्गहे य । मायामुखं वड्ढ लोभदोसा, तत्थावि दुक्खा ण विमुच्चई से ॥ 69 ॥ मोसस्स पच्छाय पुरत्थओ य, पओगकाले यदुही दुरंते । एवं अदत्ताणि समाययंतो, रसे अतित्तो दुहिओ अणिस्सो ॥ 70 ॥ " रसो ॥64॥ रसे ॥65 ॥ रसानुगा ॥66 ॥ रसानु ॥67॥ rase ॥68 || rase ||69|| rase // 70|| Page #258 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. अन n अमन्न.................. रसागुरत्तस्स णरस्स एवं, कत्तो सुहं होज कयाइ किंचि ? / तत्थोवभोगे वि किलेसदुख, णिव्वत्तई जस्स कए ण दुक्खं ॥ 71 ॥ एमेव रसम्मि गओ पओसं, उवेइ दुक्खोघपरंपराओ । पदुट्ठचित्तो य चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ 72 ॥ रसे विरत्तो मणुओ विसोगो, एएण दुक्खोघपरंपरेण । ण लिप्पए भवमझे वि संतो; जलेण वा पुक्खरिणीपलासं ॥ 73 ॥ कायस्स फासं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोसहेउं अमणुण्णामाहु, समो उ जो तेसु स वीयरागो ॥ 74 ॥ फासस्स कायं गहणं वयंति, कायस्स फांसं गहणं वयंति । रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ॥ 75 ॥ फासेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावै से विणासं । रागाउरे सीयजलावसण्णे, गाहग्गहीए महिसे व रण्णे ॥ 76 ॥ जे यावि दोसं समुवेइ तिव्वं, तंसि खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, ण किंचि फासं अवरज्झइ से ॥ 77 ॥ रसानु ॥ 71 ॥ रसे ॥ 72 ॥ रसे ॥ 73 ॥ कायत्य स्पर्श ॥ 74 ॥ स्पर्शस्य काय, कायस्य * स्पर्श ॥ 75 ॥ स्पर्शेषु; रागातुरः शीतजलावसनो, ग्राहगृहीतो महिष इवारण्ये ॥ 76 ॥ स्पर्णी ॥ 77 ॥ Page #259 -------------------------------------------------------------------------- ________________ अध्ययन 32 एगन्तरत्ते रुइरंसि फासे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवे बाले, ण लिप्पई तेण मुणी विरागो ॥ 78 ॥ फासाणुगासागर य जीवे, चराचरे हिंसइ गरूवे । चितेहि ते परितावेर्3a वाले, पीले अत्तट्टगुरु किलिट्टे ॥ 79 ॥ फासाणुवाएण परिग्गहेण, उप्पायणे रक्खण-सणिओगे । विओगे कहि सुहं से, संभोगकाले य अतित्तलाभे ! ॥ 80 ॥ फासे अतित्ते य परिग्गहे य, सत्तोवसत्ता ण उवेह तुट्टि । अतुट्टिदोसेण दुही परस्स, लोभाविले आयायई अदत्तं ॥ 81 ॥ तहाभिभूयस्स अदत्तहारिणो, फासे अतित्तस्स परिग्गहे य । मायामुखं वड्ढइ लोभदासा; तत्थावि दुक्खा ण विमुच्चाई से ॥ 82 ॥ मोसस्स पच्छा य पुरत्थओ य, पओगकाले यदुही दुरंते । एवं अदत्ताणि समाययंतो, फासे अतित्तो दुहिओ अणिस्सो ॥ 83 ॥ फासाणुरतस्स णरस्स एवं कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं, णिव्वत्तई जस्स कए ण दुक्खं ॥ 84 ॥ 246 स्पर्शे ॥78॥ स्पर्शानुगा ॥ 79 ॥ स्पर्शानु ॥80॥ स्पर्शे ॥ 81 ॥ | स्पर्शे ॥ 82 ॥ | स्पर्शे ॥83 ॥ स्पर्शानु ॥84 | Page #260 -------------------------------------------------------------------------- ________________ 247 उत्तराध्ययन सूत्र. क्क्क्क्क्क्क्क्क् एमेव फासम्मि गओ पओसं, उवेइ दुक्खोघपरंपराओ । पदुट्ठचित्तो य चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥ 85 ॥ फासे विरत्तो मणुओ विसोगो, एएण दुक्खोघपरंपरेण । ण लिप्पए भवमझे वि सन्तो, जलेण वा पुखरिणीपलासं ॥ 86 / / मणस्स भावं गहणं वयंति, तं रागहेउं तु मणुष्णमाहु । तं दोसहेउं अमणुमणमाहु, समो उ जो तेसु स वीयरागो ॥ 7 ॥ भावस्स मणं गहणं वयंति, मणस्स भावं गहणं वति । रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ॥ 8 ॥ भावेसु जो गिद्धिमुबेइ तिव्वं, अकालियं पावै से विणासं । रागाउरे कामगुणेसु गिद्धे; करेणुमग्गाऽवहिए व्व नागे ॥ 89 ॥ जे यावि दोसं समुवेइ तिचं, तस्सि खणे से ऊ उबेइ दुक्खं । दुइंतदोसेण सगण जन्तू, ण किंचि भावं अवरज्झई से ॥ 90 ॥ एगंतरत्ते रुइरंसि भावे, अतालिसे से कुणई पसं । दुक्खस्स संपीलमुवेइ वाले, ण लिप्पई तेण मुणी विरागो ॥ 91 ॥ स्पर्श ॥ 85 / / स्पर्श ॥ 86 ॥ मनसो भावं ॥ 87 ॥ भावस्य मनो, मनसो भावं ॥ 88 ॥ भाषेषु । रागातुरः कामगुणेषु गृद्धः, करेणुमार्गापहत इव नागः ॥ 89 ॥ भावो ॥ 10 ॥ भावे ॥ 91 ॥ Page #261 -------------------------------------------------------------------------- ________________ 248 .... अध्ययन 32 भावाणुगासाणुगए य जीवे, चराचरे हिंसइ गरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ठगुरू किलिट्टे ॥ 92 ॥ भावाणुवाएण परिग्गहेण, उप्पायणे रक्षण-सण्णिओगे । वए विओगे य कहिं सुहं से, संभोगकाले य अतित्तलाभे ॥ 13 ॥ भावे अतित्ते य परिग्गहे य, सत्तोवसत्तो ण उवेइ तुहि । अतुट्ठिदोसेण दही परस्स, लोभाविले आययई अदत्तं ॥ 94 ॥ तण्हाभिभूयस्स अदत्तहारिणी, भावे अतित्तस्स परिग्गहे य । मायामुसं वैढै लोभदोसा, तत्थावि दुक्खा ण विमुच्चई से ॥ 15 ॥ मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो, भावे अतितो दुहिओ अणिस्सो ॥ 96 ॥ भावाणुरत्तस्स परस्स एयं, कत्तो सुहं होज कयाइ किंचि? / तत्थावभोगे वि किलेसदुखं, णिवत्तई जस्स कए ण दुक्खं ॥ 97 ॥ एमेव भावम्मि गओ पओसं, उवेइ दुखोघपरंपराओ । पदुट्ठचित्तो य चिणाइ कम्मं, जं से पुणो हाइ दुहं विवागे ॥ 9 ॥ भावानुगा ॥ 92 / / भावानु ॥ 93 / / भावे ॥ 94 ॥ भावे ॥ 95 ॥ भावे ॥ 16 ॥ भावानु ॥ 97 ॥ भावे ॥ 98 ॥ Page #262 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. भावे विरत्तो मणुओ विसोगो, एएण दुक्खोघपरंपरेण; ण लिए भवमज्झे वि सन्तो, जलेण वा पुक्खरिणीपलासं ॥ 99 ॥ 249 4 एर्विदियत्था य मणस्स अत्था, दुवखस्स हेऊ मणुयस्स रागिणो । ते चैव थोवं पि कयाइ दुक्खं, ण वीयरागस्स करेंति किंचि ॥ 100 ॥ ण कामभोगा समयं उवेंति, ण यावि भोगा विगई उवेंति । जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगईं उवेइ ॥ 101 ॥ कोहं च माणं च तहेब मायं, लोहं दुर्गुलं अरई रई च । हासं भयं सोग - पुमित्थवेयं, णपुंसवेयं विविहे य भावे ॥ 102 ॥ आवज्जई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तों । अण्णे य एयप्पभवे विसेसे, 'कारुण्णदीणे हिरिमे वहस्से ॥ 103 ॥ पंण इच्छिज्ज सहायलिच्छू, पच्छाणुतावेण त्वप्पभावं । एवं वियारे अमियप्पयारे, आवजई इंदियचोरवसे ॥ 104 ॥ भावे ॥99 ॥ एवमिन्द्रियार्थाश्च मनसोऽर्धा, दुःखस्य हेतवो मनुष्यस्य रागिणः । तं चैव स्तोकमपि कदाचिद्दुःखं न वीतरागस्य कुर्वन्ति किञ्चित् ॥ 100 ॥ न कामभोगाः समतामुपयान्ति न चापि भोगा विकृतिमुपयान्ति यस्तत्प्रद्वेषी च परग्रही च स तेषु मोहाद्विकृतिमुपैति ॥ 101 ॥ क्रोधं च मानं च तथैव मायां, लोभं जुगुप्सामरति रतिं च; हासं भयं शोकपुंस्त्रीवेदं, नपुंसक वेदं विविधांव भावान् ॥102 ॥ आपद्यत एवेमनेकरूपानेवंविधान्कामगु षु सक्तः; अन्यांश्च तत्प्रभवान्विशेषान्, कारुण्यदीनो हीमान् द्वेष्यः ॥ 103 ॥ कल्पं नेच्छेत्स.. हायलिप्सुः, पश्चादनुतापेन तपः प्रभावम्; एवं विकारानमितप्रकारानापद्यत इन्द्रियचौरवश्यः ॥ 104 ॥ | 1. कारुण्यदीनः - अत्यन्त दीन इत्यर्थः । 32 Page #263 -------------------------------------------------------------------------- ________________ 'अध्ययन 32 तओ से जायंति पओयणाई, णिमज्जिउं मोहमहण्णवम्मि । सुसिणो दुक्खविणोयणट्टा, तप्पच्चर्यं उज्जमए य रागी ॥ 105 ॥ विरज्जमाणस्स य इन्दियत्था, सद्दाइया तावैयप्पगारा । ण तस्स सव्वे वि मणुण्णयं वा, णिव्वत्तयंती अमणुण्णयं वा ॥ 106 ॥ एवं ससंकष्प - विकपणासुं, संजायई समयमुवट्टियस्स । अत्थे अ संकप्पयओ तओ से, पहीयए कामगुणेसु तन्हा ॥ 107 ॥ स वीयरागो कयसव्वकिचो, खवेह णाणावर खणे । तहेव जं दंसणमावरेइ, जं चन्तरायं पकरेइ कम्मं ॥ 108 ॥ सव्वं तओ जाणइ पासए य, अमोहणे होइ णिरंतराए । अणासवे झाणसमाहिजुत्ते, आउक्खए मोक्खमुवे सुद्धे ॥ 109 ॥ 250 ततस्तस्य जायन्ते प्रयोजनानि, निमञ्जयितुं मोहमहार्णवे सुखेषिणो दुःखविमोचनार्थं, तत्प्रत्ययमुद्यच्छति च रागी ॥ 105 ॥ विरज्यमानस्य चेन्द्रियार्थाः शब्दादिकास्तावत्प्रकाशः; न तस्य सर्वेपि मनोज्ञतां वा, निर्वर्तयन्त्यमनोज्ञतां वा । / 106 / / एवं स्वसङ्कल्पविकल्पनासु, सञ्जायते समयमुपस्थितस्य; अर्थीच संकल्पयतस्तस्य प्रहीयते कामगुणेषु तृष्णा ॥ 107 ॥ स वीतरागः कृतसर्वकार्यः, क्षपयति ज्ञानावरणं क्षणेन तथैव यद्दर्शनमावृणोंति, यच्चान्तरायं. प्रकरोति कर्म ॥ 108 ॥ सर्वं ततो जानाति पश्यति चाऽमोहनो भवति निरन्तरायः; अनाश्रवो, ध्यानसमाधियुक्त, आयुः क्षये मोक्षमुपैति शुद्धः ॥ 109 ॥ 1 समयं = समता माध्यस्थमिति भावः ॥ Page #264 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 251 ने सो तस्स सव्वस्स मुक्को, जं दुहस्स वाहई सययं जन्तुमेयं । दीहामयविमुको पत्थो, तो hor3a अतिसुही कयत्थो ॥ 110 ॥ अणाइकालप्पभवस्स एसो, सव्वस्स दुक्खस्स पमोक्खमग्गो । वियाहिओ जं समुविच सत्ता, क्रमेण अच्चतसुही भवति ॥ 111 ॥ तिमि ॥ ॥ बत्रीसमं पमायट्ठाणं अज्झय समतं ॥ स तस्मात्सर्वस्मादुःखान्मुक्तः, यद् बाधते सततं जन्तुमेनम् दीर्घामयविप्रमुक्तः प्रशस्तस्ततो भवत्यत्यन्तमुखी कृतार्थः ॥ 110 ॥ अनादिकालप्रभवस्य एष सर्वस्य दुःखस्य प्रमोक्षमार्गः, व्याख्यातो यं समुपेत्य सभ्वाः क्रमेणात्यन्तसुखिनो भवन्तीति ब्रवीमि ॥ 111 ॥ Page #265 -------------------------------------------------------------------------- ________________ 252 . adhyayana 33 noonommomommomonomomom // atha कर्मप्रकृतिरिति नाम त्रयस्त्रिंशतममध्ययनम् ॥ अट्ठ कम्माई वोच्छामि, आणुपुब्बि जहकर्म । जेहिं बद्धो अयं जीवो, संसारे परिवत्तई ॥ 1 ॥ णाणस्सावरणिज्ज, सणावरणं तहा । वेयणिज्जं तहा मोहं, आउकम्मं तहेवं य ॥ 2 ॥ णामकम्मं च गोत्तं च, अंतरायं तहेव य । एवमेयाइ कम्माइं, अट्ठेव य समासओ ॥ 3 ॥ णाणावरणं पंचविहं, सुयं आभिणिबोहियं । ओहिणाणं तैयं, मणणाणं च केवलं ॥ 4 ॥ णिद्दा तहेव पयला, गिद्दाणिद्दा य पयलपयला य । तत्तो य थीणगिद्धी, पञ्चमा होइ णायव्वा ॥ 5 ॥ अष्ट कर्माणि वक्ष्याम्यानुपा यथाक्रमम् । यद्धोऽयं जीवः, संसारे परिवर्तते ॥ 1 ॥ शानस्यावरणीयं, दर्शनावरणं तथा; वेदनीयं तथा मोहमायुःकर्म तथैव च ॥ 2 ॥ नामकर्म च गोत्रं चान्तरायं तथैव च एवमेतानि कर्माण्यप्टेव च समासतः ॥ 3 ॥ ज्ञानावरण पञ्चविध, श्रुतमामिनिबोधिकं; अवधिज्ञानं तृतीय, मनः (पर्याप) शानं च केवलं ॥ 4 ॥ निद्रा तब प्रथला, निद्रानिद्रा च प्रचलाप्रचला च; ततश्च स्थानगृद्धिः, पञ्चमी मवति शातल्या ॥ 5 ॥ 1मकारोऽलीक्षणिका Page #266 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र चक्खु-मचक्खू-ओहिस्स, दंसणे केवले य आवरणे । . एवं तु णव विगप्पं, णायव्वं दसणावरणं ॥ 6 ॥ वेयणियं पि उ दुविहं, सायमसायं च आहियं । सायस्स उ बहू भेया, एमेवासायस्स वि ॥ 7 ॥ मोहणिज्जपि य दुविहं, दसणे चरणे तहा । दसणे तिविहं वृत्तं, चरणे दुविहं भवे ॥ 8 ॥ . सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एयाओ तिण्णि पयडीओ, मोहणिजस्स दंसणे ॥ 9 ॥ चरित्तमोहणं कम्म, दुविहं तु वियाहियं । कसायवेअणिज्ज तु, णोकसायं तहेव य ॥ 10 ॥ सोलसविहभेएणं, कम्मं तु कसायजं । सत्तविहं णवविहं वा, कम्मं णोकसायजं ॥ 11 ॥ ... चक्षुरचक्षुरवधेर्दशने केवले चावरणे; एवं तु नवविकल्पं, ज्ञातव्यं दर्शनावरणम् ॥ 6 ॥ वेदनीयनपि च द्विविध, सातमसातं चाख्यातम् ; सातस्य तु बहवो भेदा, एवमसातस्यापि ॥ 7 ॥ मोहनीयमपि च द्विविधं, दर्शने चरणे तथा; दर्शने त्रिविधमुक्तं, चरणे द्विविधं भवेत् ॥ 8 ॥ सम्यक्त्वं चैव मिथात्वं, सम्यग्मिथ्यात्वमेव च एतास्तिस्रः प्रकृतयो, मोहनीयस्य दर्शने ॥ 9 ॥ चारित्रमोहनं कर्म, द्विविधं तु व्याख्यातम् ; कषायमोहनीयं च, नोकषायं तथैव च ॥ 10 ॥ षोडशविधं भेदेन, कर्म तु कषायजम् ; सप्तविधं नवविधं वा, कर्म नोकषायजम् ॥ 11 ॥ Page #267 -------------------------------------------------------------------------- ________________ 254 - अश्ययन 33 -ंओहननेनहनननाननननननन्-. णेरइय-तिरिक्खाउं, मणुस्साउं तहेव य । देवाउयं चउत्थं तु, आऊकम्मं चउन्विहं ॥ 12 ॥ णामकम्मं दुविहं, सुहमसुहं च आहियं । सुहस्स उ बहू भेया, एमेव असुहस्स वि ॥ 13 ॥ गोयं कम्मं दुविहं, उच्चं णीयं च आहियं । उच्चं अट्ठविहं होइ, एवं णीय पि आहियं ॥ 14 ॥ दाणे लाभे य भोगे य, उवभोगे वीरिए तहा । पंचविहमंतरायं, समासेण वियाहियं ॥ 15 ॥ एयाओ मूलपयडीओ, उत्तराओ य आहिया । पएसग्गं खेत्तकाले य, 'भावं चादुत्तरं सुण ॥ 16 ॥ सव्वेसि चेव कम्माणं, पएसग्गमणंतगं । गंण्ठिगसत्ताईयं, अंतो सिद्धाण आहियं ॥ 17 ॥ नरयिकतिर्यगायुमनुष्यायुस्तथैव च; देवायुश्चतुर्थं त्वायुःकर्म चतुर्विधम् ॥ 12 ॥ नामकर्म तु द्विविधं, शुभमशुभं चाख्यातम् ; शुभस्य च बहुभेदा, एवमेवाशुभस्यापि ॥ 13 ॥ गोत्रकर्म द्विविधमुच्च नीच चाख्यातम् ; उच्चमष्टविधं भवत्येवं नीचमप्याख्यातम् ॥ 14 / / दाने लाभे च भोगे चोपभोगे वीर्य तथा; पञ्चविधमन्तराय, समासेन व्याख्यातम् ॥ 15 ॥ एता मूलप्रकृतय, उत्सरा चाख्याताः; प्रदेशा क्षेत्रकालो , भावं पात: उत्तरं श्रुणु ॥ 16 ॥ सर्वेषां चैव कर्मणां, प्रदेशाग्रमनन्तकम् ; अन्षिकसत्वातीतमन्तसिद्धानामाख्यातम् ॥ 17 ॥ 1 भाषं चादुत्तरं सुण-भावं अनुभागलक्षण च, अत-उध-उत्तरं शृणु' इति भावः । / Page #268 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. सव्वजीवाण कम्मे तु संगहे छद्दिसागयं । सन्वेसु वि पसेसु सव्वं सव्वेण बद्धगं ॥ 18 ॥ उदहिसरिसणामाण, तीसई कोडिकोडीओ । कोसिया हो टिई. अंतीमुहृत्तं जहणिया ॥19॥ आवरणिजाण दहं पि, वेयणिज्जे तहेव य । अंतराए य कम्मम्मि ठिई एसा वियाहिया ॥ 20 ॥ उदहिसरिसणामागं, सत्तरि कोडिकोडीओ । मोहणिज्जस्स उकोसा, अंतोमुहुतं जहणिया ॥ 21 ॥ तेत्तीस सागरीवमा, उकोसेणं वियाहिया । ठिई उ आउकम्मस्स, अंतोमुहुत्तं जहणिया ॥ 22 ॥ उदहिसरसणामागं, वीसई कोडिकोडीओ । णामगोत्ताण उकोसा, अट्टमुहुत्ता जहणिया ॥ 23 ॥ 255 म ऐ सर्वजीवानां कर्म तु, संगृह्णन्ति पैदिशागतम् ; सर्वैरपि प्रदेश, सर्वे सर्वेण बद्धकम् ॥ 18 ॥ उदधिसदृशनाम्नां, त्रिंशत्कोटीकोटथः ; उत्कृष्टा भवति स्थित्यन्तर्मुहूर्त्तं जघन्या ॥ 19 ॥ आवरणीययोर्द्वयोरपि, वेदनीये तथैव च अन्तराये च कर्मणि, स्थितिरेषा व्याख्याता ॥ uda0 सप्तति कोटी कोटथः मोहनीयस्योत्कृष्टाऽन्तर्मुहूर्त जघन्या ॥ 21 ॥ त्रयस्त्रिंशत्सागरोपमान्युत्कर्षेण व्याख्याता; स्थितिस्त्वायुः कर्मणोऽन्तर्मुहूर्त जघन्या ॥22॥ u0 विंशतिकोटीकोटथः ; नामगोत्रयोरुत्कृष्टा, अष्टमुहूर्त्ता जघन्या ॥23॥ Page #269 -------------------------------------------------------------------------- ________________ 256 अध्ययन 33 नहनेनरेनेउरननेनेरन्नरनने सिद्धाणणंतभागो, अणुभागा हवंति u. . सब्वेसु वि पएसग्गं, sabvajIvesa'icchiyaM // 2 // तम्हा एएसि कम्माणं, अणुभागी वियाणिया । एएसि संवरे चेव, खवणे य जए बुहे ॥ 25 ॥ त्ति बेमि ॥ तेचीसैमं कम्मपयडि अजायणं सम्म ॥ - सिद्धानामनन्तभागेऽनुमागा भवन्ति तु; सर्वेष्वपि प्रदेशात्र, सर्वजीवेन्योऽतिकान्तर ॥ 24 ॥ तस्मादेतेषां कर्मणामनुमागान्धिज्ञाय; एतेषां संवरे चैव, क्षपणे व पतेत एषः ॥ 25 ॥ इति ब्रवीमि ॥ Page #270 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 257 6.कार्फाफ्फ्फ्*आफ् `. "क्फा ॥ अथ लेश्याख्यं चतुर्विंशमध्ययनम् ॥ लेसज्झयणं पवरखामि, आणुपुट्विं जहक्कम । छण्हं पि कम्मलेसाणं, अगुभावे सुणेह मे ॥ 1 ॥ णामाई1 वण्ण-रस-गंध-परिणाम-लक्खणं 2-7 / ठाणं8 ठिई9 gaI10 च AuM11 लेसाणं तु खुणेह मे ॥ 2 ॥ (दार गाहा) किण्हा णिला य काऊ य, तेऊ पम्हा तहेव य । सुक्कलेसा य छट्ठा उ णामाइं तु जहकमं ॥ 3 ॥ दारं-1 जीमूयणिद्धसंकासा, गवलरिट्ठगसण्णिभा । खंजंजणणयणणिभा, किण्हलेसा उ वण्णओ ॥ 4 ॥ णीलासोगसंकासा, चासपिछसमप्पभा । वेरुलियणिद्धसंकासा, णीललेसा उ वण्मओ ॥ 5 ॥ लेश्याध्ययनं प्रवक्ष्याम्यानुपूर्व्या यथाक्रमम् ; पण्णामपि कर्मलेश्यानामनुभावान् श्रृणुत मे ॥ 1 ॥ नामानि वर्णरसगन्धस्पर्शपरिणामलक्षणं स्थानम् ; स्थिति गति चायुलेश्यानां तु श्रृणुत मे ॥ 2 ॥ कृष्णा नीला च कापोता च, तेजः पद्मा तथैव च; शुक्ललेश्या च षष्टी तु, नामानि तु यथाक्रमम् ॥ 3 ॥ स्निग्धजीमूतसङ्काशा, गवलरिष्टसन्निभा; खानाअननयननिभा, कृष्णलेश्या तु वर्णतः ॥ 4 ॥ नीलाशोकसङ्काशा, चासपिच्छसमप्रभा; वैडूर्यस्निग्ध सङ्काशा, नीललेश्या तु वर्णतः ॥ 5 ॥ Page #271 -------------------------------------------------------------------------- ________________ 258 अध्ययन 34 अयसीपुष्फसंकासा, कोइलच्छदसण्णिमा । पारेवयगीवणिभा, काउलेसा उ वण्णओ ॥ 6 ॥ हिङ्गलयधाउसंकासा, तरुणाइच्चसण्णिभा । सुयतुण्ड-पईवणिभा, तेओलेसा उ वण्णओ ॥ 7 ॥ हरियालभेयसंकासा, हलिहाभेयसण्णिभा । सणासणकुसुमणिभा, पम्हलेसा उ वण्णओ ॥ 8 ॥ संथंक-कुंदसंकासा, खीरधारसमप्पभा । रयय-हारसंकासा, सुक्कलेसा उ वण्णओ ॥ 9 ॥ दारं-2 जह कडुयतुंबगरसो, णिबरसो क्द्दुअरोहिन्निर्सोवा। एत्तो वि अणन्तगुणो, रसो उ किण्हाइ णायव्वो ॥ 10 ॥ जह तिकडुयस्स य रसो, तिक्खोजह हस्थिपिप्पलीए वा। एत्तो वि अणंतगुणो, रसो उ णीलाइ णायव्वो ॥ 11 ॥ अतसीपुष्पसङ्काशा, कोकिलच्छदसन्निभा; पारापतग्रीवानिभा, कापोतलेश्या तु वर्णतः ॥ 6 ॥ हिङ्गलुकधातुसङ्काशा, तरुणादित्यसन्निभा; शुकतुण्डप्रदीपनिभा तेजोलेश्या तु वर्णतः ॥ 7 ॥ हरितालभेदसङ्काशा, हरिद्राभेदसन्निभा; सणासनकुसुमनिभा, पद्मलेश्या तु वर्णतः ॥ 8 ॥ शङ्खाङ्ककुन्दसङ्काशा, क्षीर ( तूल-पूर ) धारासमप्रभा, रजतहारसङ्काशा, शुक्ललेश्या तु वर्णतः ॥ 9 ॥ यथा कटुकतुम्बकरसो, निम्बरसः कटुकरोहिणिरसो वा; itopya'nantaguNo, रसस्तु कृष्णाया ज्ञातव्यः ॥ 10 ॥ यथा त्रिकटुकस्य च रसस्तीक्ष्णा यथा हस्तिपिष्यल्या वा; इतो, नीलायाः ॥ 11 ॥ 1 प्रत्यग्तरे खीरपूर ॥ Page #272 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 259 reon. jaha तरुणांबयरसोतुवरकवित्थस्स वा वि जारिसओ । एत्तो वि अणंतगुणो, रसो उ काऊह णोयम्वो ॥ 12 ॥ जह परिणयम्बगरसो, पक्ककवित्थस्स वा विजारिसो। एतो वि अणंतगुणो, रसो उ तेऊइ णायवो ॥ 13 ॥ वरवारुणीइ व रसो, विविहाण व आसवाण जारिसो। महुमेरगस्स व रसो, पतो पम्हाइ परएणं ॥ 14 ॥ खज्जूर-मुद्दियरसो, खीररसो खण्ड-सकररसो वा । एत्तो वि अणंतगुणो, रसो सुक्काइ णायवो ॥ 15 ॥ दारं-3 जह 'गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स । एतो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥ 16 ॥ जह सुरहि कुसुमगन्धो, गंध-वासाण पिस्समाणाणं । एत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हं पि ॥ 17 ॥ - ....यथा तरुणाम्रकरसः तुबरकपित्थस्य वापि यादशः; इतो. कापोतायाः ॥ 12 ॥ यथा परिणताम्ररसः, पक्वकपित्थस्य वापि यादशः; ito0. तेजस्या0 ॥ 13 / / वरवारुण्या वा रखो, विधिधानां वाऽऽसवानां यादशः; मधुमैरेयस्य वा रसोऽतः पद्मायाः परकेन ॥ 14 ॥ खर्जुरमृद्वीकारसः; क्षीररसः खण्डशर्करारसो वा; ito0 शुक्लायाः0 ॥ 15 ॥ यथा गोमृतकस्य गन्धः, श्वमृतकस्य वा यथाऽहिमृतकस्य; itopya'nantaguNo, लेश्यानामप्रशस्तानाम् ॥ 16 ॥ यथा सुरभिकुसुमगन्धो, गन्धवासानां पिप्यमाणानाम् ; इतोप्यनन्तगुणः, प्रशस्तलेश्यांना तिसृणामपि ॥ 17 ॥ 1 सूत्रत्वात् मृतकशब्दस्य कलोपः ॥ Page #273 -------------------------------------------------------------------------- ________________ 260 अध्ययन 34 दारं- 4 जह 'कर गयस्स फासो, गोजिन्भाए व सागपत्ताणं । एत्तो वि अनंतगुणो, लेसाणं अप्पसत्थाणं ॥ 18 ॥ जह बूरस्स व फासो, णवणीयस्स व सिरीस कुसुमाणं । एत्तो वि अनंतगुणो, पसत्यलेसाण तिन्हं पि ॥ 19 ॥ दारं-5 तिविहो व णवविहो वा, सत्तावीसह विहेक्कसीओ वा । दुसओ तेयालो वा लेसाणं hor3a परिणामो ॥ 20 ॥ दारं-6 पंचासवप्पवत्तो, ती हि अगुत्तो छसुं अविरओ य । तिव्वारंभपरिणओ, खट्टो साहसिओ णरो ॥21॥ णिधसपरिणामो, णिस्संसो अजींदिओ । एजोगसमा उत्तो, किहलेसं तु परिणमे ॥ 22 ॥ "ईस्सा अमरिस अतवो, अविज माया अहीरिया । गेही पओसे य सढे, पमत्ते रसलोलुए ॥ 23 ॥ यथा क्रकचस्य स्पर्शी, गोजिह्वाया वा शाकपत्राणाम् ; इतोप्यनन्तगुणो, लेश्यानामप्रशस्तानाम् ॥18॥ यथा बूरस्य वा स्पर्शो, नवनीतस्य वा शीरीषकुसुमानाम् ; इतोप्यनन्तगुणः, प्रशस्तलेश्यानां तिसृणामपि ॥19॥ त्रिविधो वा नवविधो वा, सप्तविंशतिविधो एकाशीतिवि वा; त्रिचत्वारिंशद्विशतविधो वा, लेश्यानां भवति परिणामः ॥20॥ पञ्जाश्रवप्रवृत स्त्रिभिरगुप्तः षट्ष्व विरतश्च; तीव्रारम्भपरिणतः, क्षुद्रः साहसिको नरः ॥ 21 ॥ निद्धं सपरिणामो, नृशंसोजितेन्द्रियः एतद्योगसमायुक्तः, कृष्णलेश्यां तु परिणमेत् ॥22॥ ईर्ष्याऽमर्षाऽतपश्चाऽविद्या मायास्कता; गृद्धिः प्रद्वेषय शठो प्रमत्तो रसलोलुपः ॥23॥ 2 करण्यस्स= क्रकचस्य । 2 ईसा पदतो पओसे इतिपदयार्यन्तं तद्वपन् इति बोध्यं यथा ईष्यावत इत्यादि0 ॥ Page #274 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. . 261 सायगवेसए य आरम्भाओ अविरओ, खुद्दो साहस्सिओ न्न्रो। एयजोगसमाउत्तो, . णीललेसं तु परिणमे ॥ 24 ॥ वंके वंकसमायारे, णियडिल्ले अगुज्जुए । पलिउंचग ओवहिए, मिच्छदिट्ठी अणारिए ॥ 25 ॥ उष्फालगदुट्टवाई य, तेणे यावि य मच्छरी । एयजोगसमाउत्तो, काउलेसं तु परिणमे ॥ 26 ॥ णीयावित्ती' अचवले, अमाई अकुतूहले । विणीयविणए दंते, जोगवं उवहाणवं ॥ 27 ॥ पियधम्मे दढधम्मे, वजभीरू 'हिएसए । एयजोगसमाउत्तो, तेउलेसं तु परिणमे ॥ 28 ॥ पयणुकोह-माणे य, माया-लोभे य पयणुए । पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥ 29 ॥ सातगवेषकचारम्भादविरतः, क्षुद्रः साहसिको नरः; eta0, ॥ 24 ॥ वक्रो वक्रसमाचारो, निकृतिमाननृजुकः, प्रतिकुञ्चक ओपधिको, मिथ्यादृष्टिरनार्यः ॥ 25 ॥ उत्प्रासकदुष्टवादी च, स्तेनश्वापि च मत्सरी; eta0, कापोतलेश्यां0 ॥ 26 ॥ नीचैतिरचलोऽमाय्यकुतूहल:; विनीतविनयो दान्तो, योगवानुपधानवान् ॥ 37 ॥ प्रियधर्मा दृढधर्माऽवद्यभीरू हितैषकः; eta0 तेजोलेश्यां0 ॥ 28 ॥ प्रतनुक्रोधमानो च, मायालोभौ च प्रतनुकौ; प्रशान्तचिनो दान्तात्मा, योगवानुपधानवान् ॥ 29 ॥ 1हिएसए-मुक्तिगवेषक इति भावः ॥ Page #275 -------------------------------------------------------------------------- ________________ 262 nw अध्ययन 34 य तहा पयणुवाई य उवसंते एयजोगसमाउत्तो, पम्हलेसं तु अद्र - रुद्दाणि वज्जेत्ता, धम्मसुकाणि पसंतचित्ते दंतप्पा, समिए गुत्ते सरागे वीयरागे वा, उवसंते एयजोगसमा उत्तो, सुकलेसं तु असंखिजाणोसप्पिणीण, उस्सप्पिणीण जे समया । संखाईया लोगा, लेसाण हवंति: ठाणाई ॥ 33 ॥ मुहुत्तङ्कं तु जहण्णा, तेत्तीसा ' सागरा मुहुत्त हिया । कोसा होइ ठिई, णायव्वा किण्हलेसाए ॥ 34 ॥ महुत्तङ्कं तु जहण्णा, दस उदही पलियम संखभागमन्भहिया । उकोसा होइ ठिई, णायव्वा णीललेसाए ॥35॥ जींदिए । परिणमे ॥30॥ झायए । गुत्तिसु ॥ 31 ॥ जींदिए । परिणमे ॥ 32 ॥ तथा प्रतनुवादी चोपशान्तो जितेन्द्रियः eta0 पद्मलेश्यां0 ॥30॥ आर्तरौद्रे वर्ज - यित्वा, धर्मशुक्ले ध्यायतिः प्रशान्तचित्तो दान्तात्मा, समितिमान्गुप्तश्च गुप्तिभिः ॥31॥ सरागो वीतरागो वोपशान्तो जितेन्द्रियः eta0, शुक्लेश्यां 0 ॥32॥ असंख्येयानामवसर्पिणीनामुत्सर्पिणीनां ये समयाः; संख्यातीता लोकाः, लेश्यानां भवति स्थानानि ॥33॥ मुहूर्ताद्धं तु जघन्या, त्रयस्त्रिंशत्सागरोपमाण्यन्तर्मुहूर्त्ताधिकानि; उत्कृष्टा भवति स्थितिर्ज्ञातव्या कृष्णलेश्यायाः ॥34॥ मुहू0, दशोदधयः पल्योपमाऽसङ्ख्येयभागाभ्यधिका; u0 नीललेश्यायाः ॥35॥ 1 सागर ति= सागरोपमानि ॥ Page #276 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र 263 मुहुत्तद्धं तु जहण्णा, tiNgudahI pliymsNkhbhaagmbhhiyaa| उकोसा होइ टिई, णायव्वा काउलेसाए ॥ 36 ॥ मुहत्तद्धं तु जहण्णा, दोण्णुदही पलियमसंखभ gmbhhiyaa। उक्कोसा होइ ठिई, णायव्वा तेउलेलाए ॥ 37 ॥ मुहत्तद्धं तु जहण्णा, दस उदही होइ मुह्त्त्म्भ्हिआ। उक्कोसा होइ ठिई, णायव्वा पम्हलेसाए ॥ 30 ॥ मुहत्तद्धं तु जहण्णा, तेत्तीसं सागरा मुहत्तहिया । उक्कोसा होइ ठिई, णायब्धा सुक्कलेसाए ॥ 39 ॥ एसा खलु लेसाणं, ओहेण ठिई उ वणिया होइ । चउसु वि गईसु एत्तो, लेसाण ठिई तु वोच्छामि ॥ 40 ॥ दस वाससहस्साई, काउए टिई जहणिया होइ । तिण्णुदही पलिओवम-असङ्खभागं च उक्कोसा ॥ 41 ॥ मुहू0, त्रय उदधयः पल्योपमाऽसङ्ख्येयभागाभ्यधिका; u0, कापोतलेश्यायाः ॥ 36 ॥ मुहू0, द्वावुदधी पल्योपमा सङ्खयेयभागाभ्यधिके, u0, तेजोलेश्यायाः ॥ 37 ॥ मुहू0, दशोदधयो भवति मुहूर्तमभ्यधिका; u0 पद्मलेश्यायाः ॥ 38 ॥ मुहू0, त्रयस्त्रिंशत्सागरा मुहूर्ताधिका; u0 शुक्ललेश्यायाः ॥ 39 ॥ एषा खलु लेश्यानामोधेन स्थितिस्तु वर्णिता भवति; चतसृष्वपि गतिवितो, लेश्यानां स्थितिस्तु वक्ष्यामि ॥ 40 ॥ दशवर्षसहस्राणि, कापोताया स्थिति - घन्यका भवति; त्रय उदधयः पल्योपमाऽसङ्खयेयभागवोत्कृष्टा ॥ 41 ॥ Page #277 -------------------------------------------------------------------------- ________________ 264 अध्ययन 34 7770 तिष्णुदही पलिअमसंखभागो उ जहण्ण णीलठि । दसौदी पलिओम - असङ्घभागं च उक्कोसा ॥ 42 ॥ दसौदही पलिओम, असहभागं जहण्णिया hor3a । तेत्तीससागराई, उनकोसा होइ किन्हाए ॥ 43 ॥ एसा णेरड्याणं, लेसाण ठिई उ वष्णिया होड । तेण परं वोच्छामी, तिरियमणुस्माण देवाणं ॥44 ॥ 'अन्तो मुहुत्तमद्धं, लेसाण ठिई जहि जहि जाउ । तिरियाण णराणं वा, वज्जेत्ता केवलं लेसं ॥ 45 ॥ मुहुत्तद्धं तु जहण्णा, उक्कोसा होइ पुव्वकोडीउ । णवहि वरिसेहि UNA णायव्वा सुक्कलेसाए ॥ 46 ॥ एसा तिरिय-रागं, साग ठिई उ वष्णिया hor3a । तेण परं वोच्छामी, लेहाण टिई उ देवाणं ॥ 47 ॥ त्रय उदधयः पल्योपमाऽसङ्ख्येयभागो तु जघन्या नीलस्थितिः; दशोदधयः पल्योपमाऽसङख्येयभागश्चोत्कृष्टा ॥42॥ दशोदधयः पल्योपमा सङ्ख्येयभागो जघन्या भवति; त्रयस्त्रिंशत्सागरोपमान्युत्कृष्टा भवति कृष्णायाः ॥43॥ एषा नैरयिकानां लेश्यानां स्थितिस्तु वर्णिता भवति; ततः परं वक्ष्यामि, तिर्यग्मनुष्यानां देवानाम् ॥44 ॥ अन्तर्मुहूत्ताद्धां लेश्यानां स्थितिर्यस्मिन्यस्मिन्यास्तु; तिरिथिआं नराणां वा, वर्जयित्वा केवलां लेश्याम् ॥45 ॥ मुहूर्तार्द्ध तु जघन्योत्कृष्टा भवति पूर्वकोटी तु नवभिर्वर्षैरुना ज्ञातव्या शुक्ललेश्यायाः ॥ 46 ॥ एषा तिर्यग्नराणां, लेश्यानां स्थितिस्तु वर्णिता भवति ततः परं वक्ष्यामि, लेश्यानां स्थितिस्तु देवानाम् ॥47॥ 1 अन्तो मुहुत्तद्धं - अन्तर्मुर्तिहूकालम् ॥ = Page #278 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 265 ने दस वाससहस्साई, किण्हाए टिई जहणिया होइ । पलियमसंखिजैमो, उक्कोसा होइ किव्हाए ॥ 48 ॥ जा किण्हाइ ठिई खलु, उक्कोसा sA u smymbhhiyaa| जहण्णेणं णीलाए, पलियमसंखं च उकोसा ॥ 49 ॥ जाणीलाइ ठिई खलु, उक्कोसा साउ smymbhhiyaa। जहणेणं काऊए, पलियमखं च उक्कोसा ॥ 50 ॥ तेण परं वोच्छामी; तेऊलेसा जहा सुरगणाणं । भवणवै-वाणमन्तर-जोइस-णेमाणियाणं च ॥ 51 ॥ पलिओवमं जहणं, उक्कोसा सागरा उ donnnn'hiaa। पलियमसंखेज्जेणं, होइ भागेण तेऊए ॥ 52 ॥ दस वाससहस्साई, तेऊइ ठिई जहणिया होइ । दुग्णुदही पलिओवम, असंखभागं च उकोसा ॥ 53 ॥ दशवर्षसहस्त्राणि, कृष्णायाः स्थिति जघन्यका भवति: यल्योपमासङ्ख्येयतम, (भागः । उत्कृष्टो भवति कृष्णायाः ॥ 48 ॥ या कृष्णायाः स्थितिः खलूटा सा तु समरा जघन्येन नीलाया, पल्योपमाङ्ख्येय (भाग) बोत्कृष्टा ॥ 49 ॥ या नालायाः0; अपयन कापोतायाः,0 ॥ 50 ॥ ततः परं वक्ष्यामि, तेजोलेश्यां यथासुरगणानाम् ; भवनपतिवानमंतरज्योतिष्कवैमानिकानां च ॥ 51 / / पल्योपमं जघन्योत्कृष्टा सागरोपमे तु द्वेऽधिके, पल्योपमाऽसख्येयेन, भवति भागेन तेजस्याः ॥ 52 ॥ दशवर्षसहस्त्राणि, तेजस्याः स्थिति भवति; द्वावुदधी पल्योपमासङ्ख्येयभागवोत्कृष्टा ॥ 53 / / 34 Page #279 -------------------------------------------------------------------------- ________________ 266 अध्ययन 34 ंम्मुम्मोनो-ओनोम्मम् जा तेऊइ ठिई खलु, उक्कोसा सा उ समयमन्भहिया । जहण्णेणं पम्हाए, दस muhutta'hiyAI उस्कोसा ॥ 54 ॥ जा पम्हाए ठिई खलु, उक्कोसा उ समयभन्महिया । जहण्णेणं सुक्काए, तेतीस मुत्तमभहिया ॥ 55 ॥ [दारं 6] किण्हा णीला काऊ, तिण्णि वि एयाओ अहम्मलेसाओ । एयाहि तिहिं वि जीवो, दोर.,इं उववजइ ॥ 56 ॥ तेऊ पम्हा सुक्का, तिण्णि वि एयाओ ध्म्म्लेसाओ। एयाहिं तिहिं वि जीवो, सोग्गई उववलै ॥ 57 ॥ लेसाहिं सव्वाहिं पढमे, समपम्मि परिणयाहिं तु; / ण हु कस्सइ उववाओ, परभवे अस्थि जीवस्त ॥ 58 ॥ लेसाहिं सव्वाहि चरमे, समयम्मि परिणयाहिं तु । ण हु कस्सइ उववति, परभवे होइ जीवस्स ॥ 59 ॥ या तेजस्याः स्थिति खलूत्कृष्टा सा तु समयाभ्यधिका; जघन्येन पाया, दश (सागरोपमानि) मुहूर्ताधिकान्युत्कष्टा ॥ 54 ॥ या पद्मायाः स्थितिःखलूत्कष्टा सा तु समयाभ्यधिका; जघन्येन शुकायाः, त्रयस्त्रिंशन्मुहूर्ताभ्यधिकानि ॥ 55 ॥ कृष्णा नीला कापोतास्तिस्त्रोऽप्येताऽधर्मलेश्यास्तु; एताभिस्तिसृभिरपि जीवो, दुर्गतिमुपपद्यते ॥ 56 ॥ तेजसी पद्मा शुक्लास्तिस्रोप्येता धर्मलेश्याः; एतामिस्तिसृभिरपि जीवः, सुगतिमुपपद्यते ॥ 57 / लेश्याभिः सर्वामिः, प्रथमे समये परिणताभिस्तु; नैव कस्यचिदुत्पत्तिः, परे भवे भवति जीवस्य ॥ 58 ॥ लेश्याभिः सर्वाभिश्चरमे समये परिणताभिस्तु; न हु कस्यचिदुत्पत्तिः, परे भवति जीवस्य ॥ 59 ॥ Page #280 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र अन्तमुहुत्तम्मि गए, अन्तमुहुत्तम्मिसेसर चेव । लेप्साहि परिणयाहि, जीवा गच्छेति परलोगं ॥ 60 ॥ तन्हा एयासि लेसाणं, अणुभावं विपाणिया । अप्पसत्थाओं वजिता, सत्थाओ अहिट्टिए ॥61 ॥ ॥ चउतीमइमं lesa'jjhayaNaM समत्तं ॥ 237 तिमि ॥ अन्तर्मुहूर्ते गर्तेऽन्तर्मुहूर्ते शेषके चैव लेश्याभिः परिणताभिर्जीवा गच्छन्ति परलोकम् ॥ 60 ॥ तस्मादेतासां लेश्यानामनुभावं विज्ञायः अप्रशस्ता वर्जयित्वा प्रशस्ता अधितिष्टेत् ॥ 61 ॥ तिब्रवीमि ॥ Page #281 -------------------------------------------------------------------------- ________________ 268 अध्ययन 35 ॥ अथ अनगारमार्गगतिरितिनाम पञ्चत्रिंशत्तममध्ययनम् ॥ सुणेह मेगग्गमणा, मग्गं बुद्धेहि देसियं । जमायरंतो भिक्खू, दुक्खाणंतकरो भवे ॥ 1 ॥ गिहवासं परिचज्ज, पबज्जामासिओ मुणी । इमे सङ्गे वियाणिज्जा, जेहिं सज्जन्ति माणवा ॥ 2 ॥ तहेब हिंसं अलियं, चोज्जं अब्बम्भसेवणं । इच्छा कामं च लोभं च संजओ परिवज्जए ॥ 3 ॥ मणोहरं चित्तघरं, मल्ल-धूवेण वासियं । सकवाडं प उरुल्लोयं, मणसा वि ण पत्थर ॥4॥ इन्दियाणि उ भिक्खुरस, तारिसम्मि उवस्सए । दुक्कराई णिवारे, कामरागविव ॥ 5 ॥ सुसाणे सुष्णागारे वा, रुक्खमूले व एगगो । पैरिक्के परकडे वा, वासं तत्थाऽभिरोय ॥ 6 ॥ श्रुणुत म एकाग्रमना, मार्ग बुद्धैर्देशितम्; यमाचरन्भिक्षुर्दुःखानामन्तकरो भवेत् ॥ 1 ॥ गृहवासं परित्यज्य, प्रव्रज्यामाश्रितो मुनिः; इमान्सङ्गान्विजानीयाद्यैः सज्यन्ते मानवाः ॥ 2 ॥ तथैव हिंसामलीक, चौर्यमब्रह्मसेवनम् ; इच्छाकामं च लोभं च संयतः परिवर्जयेत् ॥ 3 ॥ मनोहरं चित्रगृहं, माल्यधूपेन वासितम् ; सकपाटं पाण्डुरोल्लोचं, मनसापि न प्रार्थयेत् ॥4॥ इन्द्रियाणि तु भिक्षोस्ता शोपाश्रये; दुःशकानि निवारयितुं, कामरागविवर्धने ॥ 5 ॥ श्मशाने शून्यागारे वा, वृक्षमूले बैंककः, प्रतिरिक्ते परकृते वा, वासं तत्राभिरोचयेत् ॥6॥ Page #282 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सत्र. फासुयम्मि अगाबाहे, इत्थीहि अणभिदए । तत्थ संकप्पए वासं, भिक्खू परमजए ॥ 7 ॥ ण सयं गिहाई कुविना, व अण्णेहि कारए । गिहकम्मसमारम्भे, भूयाणं दिस्सए वहो ॥ 8 ॥ तसाणं थावराणं च, सुहमागं बायराण य । तम्हा गिहसमारंभ, संजओ परिवजए ॥ 9 ॥ तहेव भत्त-पाणेसु, पयणे पयावणेसु य । पाण-भूयदयट्ठाए, ण पये ण पयावये ॥ 10 ॥ जल-धण्णणिस्सिया जीवा, पुढवी-कट्टणिस्सिया । हम्मति भत्तपाणेसु, तम्हा भिक्खू ण पयावए ॥ 11 ॥ विसप्पे सव्वओ-धारे, बहूपाणविणासणे । णेत्थि जोइसमे सत्थे, तम्हा जोई ण दीवए ॥ 12 ॥ प्रासुकेऽनावाधे, स्वीमिरनभिद्रुतेः तत्र सङ्कल्पयेद्वासं, भिक्षुः परमसंयतः ॥ 7 ॥ न स्वयं गृहाणि कुर्वीत, नैवान्यैः कारयेत् ; गृहकर्मसमारम्भे, भूतानां दृश्यते वधः ॥ 8 ॥ त्रसाणां स्थावराणां च, सूक्ष्मानां बादराणां च; तस्मात्गृहसमारम्भ, संयतः परिवर्जयेत् ॥ 9 ॥ तथैव भक्तपानेषु, पचनपाचनेषु च; प्राणिभूतदयाथै, नपचेन्न पाचयेत् ॥ 10 ॥ जलधान्यनिश्रिताः जीवाः, पृथ्वीकाष्टनिश्रिताः, हन्यन्ते भक्तपानेषु, तस्माद्भिक्षुन पाचयेत् ॥ 11 ॥ विसर्प सर्वतो धारं, बहुप्राणिविनाशनम् ; नास्ति ज्योतिः समं शस्त्रं, तस्माज्ज्योतिर्न दीपयेत् ॥ 12 ॥ Page #283 -------------------------------------------------------------------------- ________________ 270 अध्ययन 35 हिरण्णं जायरूवं च, मणसा विण पत्थए । समलेट्ट-कंचणे भिक्खू, विरए कयविक ॥ 13 ॥ किणतो कओ होइ, विकिणतो य वाणिओ । कयविक्यम्मि व ंतो, भिक्खू ण हवै तारिसी ॥ 14 ॥ भिक्खियां ण केव्वं, भिक्खुणा भिक्खवित्तिणा । कय - विकओ महादोसो, भिक्खवित्ती सुहावहा ॥ 15 ॥ समुयाणं उंछ मेसइज्जा, जहासुत्तमणिदियं । लाभाभाभम्मि संतुट्टे, पिंडवायं चरे मुणी ॥ 16 ॥ अलोले ण रसे गिद्धे, जिन्भादंते अमुच्छिए । ण रसट्टाए मुंजिना, जवणट्टा अचणं रयणं चेव, वंदणं पूयणं सत् - सकार - सम्माणं, मणसावि ण महामुनी ॥ 17 ॥ तहा । पत्थ ॥ 18 ॥ ॥ 18 // न हिरण्यं जातरूपं च मनसापि न प्रार्थयेत्; समलेष्टुकाञ्चनो भिक्षुर्विरतः क्रयविक्रये ॥ 13 ॥ क्रीणन्कायको भवति, विक्रिणानश्च वणिगू; क्रयविक्रये वर्तन्भिक्षुर्न भवति तादृशः ॥ 14 ॥ भक्षितव्यं न क्रेतव्यं, भिक्षुणा भिक्षावृत्तिना; क्रयविक्रयं महादोपं, भिक्षावृत्तिः सुखावहा ॥15॥ समुदानमुञ्छ मेषयेद्यथासूत्रमनिन्दितम् ; लाभाभाभे सन्तुष्टः, पिण्डपातं चरेन्मुनिः ॥16॥ अलोलो न रसे गृद्धो, दान्तजिह्वोऽमूर्च्छितः; न रसार्थं भुञ्जीत, यापनार्थं महामुनिः ॥17॥ अर्चनां रचनां चैव वन्दनं पूजनं तथा; ऋद्धिसत्कारसन्मानं, मनसा पि न प्रार्थयेत् ॥ 18 ॥ Page #284 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. जी.. सुकं झाणं झिगरजा, अणियाणे अकिञ्च । वोसटुकाए विहरेजा, जाव कालस्स पजओ ॥ 19 ॥ णिज्जूहिऊण आहारं, कालधम्मे चऊण माणुसं बोंदि, पहू दुक्खा णिम्ममो णिरहंकारो, वीयरागो अणासवो । संपत्तो केवलं णाणं, सायं परिणिन् ॥ 21 ॥ उवट्टिए । विमुचई ॥ 20 ॥ ॥ पंचतीसह अणगारमग्नगैयं अज्झयणं समत्तं ॥ 271 त्ति बेमि ॥ शुक्लं ध्यानं ध्यायेदनिदानोऽकिञ्चनः व्युत्सृष्टकायो विहरेद्यावत्कालस्य पर्यायः ॥19॥ परित्यज्याहारं, कालधर्म उपस्थिते; त्यक्त्वा मानुषीं बोन्दि, प्रभुदुःखैर्विमुच्यते ॥20॥ निर्ममो निरहंकारो, वीतरागोऽनावः संप्राप्तः केवलं ज्ञानं शाश्वतं परि नेवृतः ॥29॥ इति ब्रवीमि ॥ Page #285 -------------------------------------------------------------------------- ________________ 272 अध्ययन 36 फाआआआआ ॥ अथ जीवाजीवविभक्तिरिति नाम षट्त्रिंशत्तममध्ययनम् ॥ . जीवाजीवविभत्ति सुणेह मे एगमणा इओ। जं जाणिऊण भिक्खू, सम्मं जयै संजमे ॥ 1 ॥ जीवा चेव अजीवा य, एस लोए वियाहिए । अजीवदेसमागासे, अलोगे से वियाहिए ॥ 2 ॥ दव्वओ खेत्तओ चेव, कालओ भावओ तहा । परूवणा तेसि भवे, जीवाणमजीवाण य ॥ 3 ॥ रूविणो ceva'rUvI य, अजीवा दुविहा भवे । अरूवी दसहा वुत्ता, रूविणो य चउब्विहा ॥ 4 ॥ धम्मत्थिकाए तसे, तप्पएसे य आहिए । अहम्मे तस्स देसे य, तप्पएसे य आहिए ॥ 5 ॥ आगासे तस्स देसे य, तप्पएसे य आहिए। . अद्धासमए चेव, अरूवी दसहा भवे ॥ 6 ॥ जीवाजीवविभक्तिं मे, श्रगुत एकाग्रमनस इतः; यां ज्ञात्वा भिक्षुः, सम्यग्यतते संयमे ॥ 1 ॥ जीवाश्चैवाजीवाश्चैप लोको व्याख्यातः; अजीवदेश आकाशमलोकः स व्याख्यातः द्रव्यतः क्षेत्रतश्चव, कालतो भावतस्तथा; प्ररूपणा तेषां भवेज्जीवानामजीवानां च ॥ 3 ॥ रूपिणश्चैवाऽरूपिणश्चा-जीवा द्विविधा भवेयुः; अरूपिणो दशधा उक्ता, रूपिणोपि चतुर्विधा ॥ 4 ॥ धर्मास्तिकायस्तदेशस्तत्प्रदेशश्चाख्यातः; अधर्मस्तस्य देशश्च, तत्प्रदेशश्वाख्यातः ॥ 5 ॥ आकाशस्तस्य देशश्व, तत्प्रदेशश्चाग्व्यातः; अद्धासमयश्चैवाऽरूपी दशधा भवेत् ॥ 6 ॥ Page #286 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र MU धम्मम्मे य दो वे लोगमित्ता वियाहिया । समयखेत्तिए ॥ 7 ॥ लोगालोगे य आगासे, समए धमाधम्मागासा, तिष्णि वि एए अपज्जवसिया चेच सव्वद्धं तु समए वि संतई पप्प, एवमेव आएसं पप्प साईए, सपज्जवसिए अणाइया । वियाहिया ॥ 8 ॥ खंधा य खंधादेसा य, तप्पएसा परमाणुणो य बोद्धव्वा, रूविणो वि एगत्तेण पुहुत्तेण, खंधा य परमाणुणो । लोगसे लोए य, भइयव्वा ते उ खेत्तओ । इत्तो कालविभागं तु, तेर्सि वुच्छं चउव्विहं ॥ 11 ॥ " / वियाहिए । विय ॥ 9 ॥ 1 इदं सूत्रं पादं गाथेत्युच्यते । 35 तहेव य । उव्विहा ॥ 10 ॥ धर्म च द्वा एतौ लोकमात्रौ व्याख्यातौ; लोकालोके चाकाशं, समयस्समयक्षेत्रिकः ॥ 7 ॥ धर्माधर्माकाशानि त्रीण्यप्येतान्यनादिकानि अपर्यवसितानि चैव, सर्वाद्धां तु व्याख्यातानि ॥8॥ समयोऽपि सन्ततिं प्राप्यैवमेव व्याख्यातः; आदेशं प्राप्य सादिकः सपर्यवसितोपि ॥9॥ FEE स्कन्धदेशाच, तत्प्रदेशास्तथैव च परमाणवच बोद्धव्या, रूपिणच चतुर्विधाः ॥10॥ एकत्वेन पृथक्त्वेन, स्कंधाश्च परमाणवः, लोकैकदेशे लोके च भक्तव्या ते तु क्षेत्रतः; इतः कालविभागं तु तेषां वक्ष्ये चतुर्विधम् ॥ 11 ॥ 273 Page #287 -------------------------------------------------------------------------- ________________ 274 अध्ययन 36 आआआआ संतई पप्प तेऽणाई, अपजवसिया वि य । ठिई पडुच्च साईया, सपन्जवसिया वि य ॥ 12 ॥ असंखकालमुक्कोसं, इक्कं समयं जहण्णयं । अजीवाण य रूवीणं, ठिई एसा वियाहिया ॥ 13 ॥ अणंतकालमुक्कोसं, इक्कं समयं जहण्णयं । अजीवाण य रूवीणं, अंतरेयं वियाहिय ॥ 14 ॥ वण्णओ गंधओ चेव, रसओ फासओ तहा । संठाणओ य विष्णेओ, परिणामो तेसि पंचहा ॥ 15 ॥ वण्णओ परिणया जे u, पंचहा ते पकित्तिया । किण्हा णीला य लोहिया, हालिद्दा सुकिला तहा ॥ 16 ॥ गंधओ परिणया जे u, दुविहा ते वियाहिया । 'सुब्भिगंधपरिणामा, दुभिगंधा तहेव य ॥ 17 ॥ सन्तति प्राप्य तेऽनादयोऽपर्यवसिता अपि च; स्थिति प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥ 12 ॥ असंख्येयकालमुत्कृष्टमेकं समयं जघन्यकम् ; अजीवानां च रूपिणां, स्थित्येषा व्याख्याता ॥ 13 ॥ अनन्तकालमुत्कृष्टमेकं समयं जघन्यकम् ; अजीवानां च रूपिणामन्तरमेतद्वघाख्यातम् ॥ 14 ॥ वर्णतो गन्धतश्चैव, रसतस्स्पर्शतस्तथा; संस्थानतश्च विज्ञेयः, परिणामस्तेषां पञ्चधा ॥ 15 ॥ वर्णतः परिणता ये तु, पञ्चधा ते प्रकीर्तिताः; कृष्णा नीलाश्च लोहिता, हारिद्राश्शुक्लास्तथा ॥ 16 ॥ गन्धतः परिणता ये तु, द्विविधा ते व्याख्याताः सुरभिगन्धपरिणामा, दुरभिगन्धास्तथैव च ॥ 17 ॥ 1 सुब्भिति-सुर्भिः। 2 दु भिति-दुरभिः । Page #288 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. आआआआ 275 नोमोनरोनौन्.. रसओ परिणया जे u, पंचहा ते पकित्तिया; / तित-कडुप-कसाया, अंबिला महुरा तहा ॥ 18 ॥ फासओ परिणया जे u, अट्टहा तु पकित्तिया । कक्खडा मौया चेव, गरुया लहुया तहा ॥ 19 ॥ सीया उण्हा य णिद्धा य, तहा लुक्खा य आहिया । इति फासपरिणया एए, पुग्गला समुदाहिया ॥ 20 ॥ संठाण परिणया जे u, पञ्चहा ते पकित्तिया । परिमण्डला य वट्टा य, तंसा चौरंसमायया ॥ 21 ॥ वण्णओ je bhave kiNhe, bhaie se 3 गंधओ । रसओ फासओ चेव, भइए संठाणओ वि य ॥ 22 ॥ वण्णओ जे भवे णीले, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओ वि य ॥ 23 ॥ रसतः परिणता ये तु, पञ्चधा ते प्रकीर्तिताः; तिक्ताः कटुकाः कषाया, आम्लाः मधुरास्तथा ॥ 18 ॥ स्पर्शतः परिणता ये त्वष्टधा ते प्रकीर्तिताः; कर्कशा मृदुकाव, गुरुका लघुकास्तथा ॥ 19 ॥ शीता उप्णाश्च स्निग्धाश्च, तथा लुक्षाश्चाख्याताः; इति स्पर्शपरिणता, एते पुद्गला समुदाहृताः ॥ 20 ॥ संस्थानपरिणता ये तु, पश्चधास्ते प्रकीर्तिताः; परिः" : वृत्ताव्यस्राश्चतुःस्राऽऽयताः ॥ 21 ॥ वर्णतो यो भवेत्कृष्णो, भाज्यः स तु गन्धतः, औ. स्पर्शतश्चव, भाज्यः संस्थानतोपि च ॥ 22 / / नीलो ॥ 23 ॥ Page #289 -------------------------------------------------------------------------- ________________ adhyayana 36 coccount 276 anananeranaras वण्णओ लोहिए जे u, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओ वि य ॥ 24 ॥ वण्णओ पीअए जे u, भइअइ से उ ग्ण्धो। रसओ फासओ चेव, भइए संठाणओ वि य ॥ 25 ॥ वण्णओ sukile je u, bhaie se u गंधओ । रसओ फासओ चेव, भइए संठाणओ वि य ॥ 26 ॥ गंधओ जे भवे सुब्भी, bhaie se u vnnnno| rasao ceva, bhaie संठाणओ वि य ॥ 27 ॥ गंधओ जे भये दुब्भी, भइए से उ वण्णओ । रसओ फासओ चेव, भइए संठाणओ वि य ॥ 28 ॥ रसओ तित्तए जे u, भइए से उ वण्णओ । गन्धओ फासओ चेव, भइए संठाणओ वि य ॥ 29 ॥ रसओ कडुए जे u, भइए से उ वण्णओ । गंधओ फासओ चेव, भइए संठाणओ वि य ॥ 30 ॥ लोहितो यस्तु ॥ 24 ॥ पीतो ॥ 25 ॥ शुक्लो ॥ 26 ॥ गन्धतो यो भवेत्सुरभि ज्यः स तु वर्णतः ॥ 27 ॥ दुरभिः ॥ 28 ॥ रसतस्तिक्तो यस्तु ॥ 29 ॥ कटुको ॥ 30 ॥ Page #290 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. we रसओ कसा जे u, भइए से उवण्णओ । गंधओ फासओ चेव, भइए संठाणओ विय ॥ 31 ॥ रसओ अंबिले जे u, भइए से उ वण्णओ । गंधओ फासओ चेव, भइए संठाणओ वि य ॥ 32 ॥ रसओ महुरए जे u, भइए से उ वण्णओ । गंधओ फासओ चेव, भइए सटाणओ विय ॥ 33 ॥ फासओ कक्खडे जे u, भइए से उवणओ । गंधओ रसओ चेव, भइए संठाणओ विय ॥ 34 ॥ फासओ मौए जे उ भइए से उ वण्णओ । गंओ रसओ चेव, भइए ठाणओ विय ॥ 35 ॥ फासओ गुरु जे u, भइअइ से उवण्णओ । गंधओ रसओ चेव, भइए संठाणओ विय ॥ 36 ॥ फासओ लहुए जे u, भइए से उ वण्णओ । गंध रसओ वेव, भइए सटाणओ विय ॥ 37 ॥ 277 पाय ॥31॥ आम्लो ॥32॥ मधुरो ॥33॥ स्पर्शतः कर्कशेओ यस्तु ॥ 34 ॥ मृदुको ॥35॥ गुरु ॥36॥ लघुको ॥37॥ Page #291 -------------------------------------------------------------------------- ________________ 278 अध्ययन 36 फासओ सीयए जे u, भइए से उवष्णओ । गंधओ रसओ चेव, भएइ संठाणओ विय ॥ 38 ॥ फासओ उन्ह जे u, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए संठाणओ वि य ॥ 39 ॥ फासओ द्धिए जे उ भइए से उ वण्णओ । गंधओ रसओ चेव, भइए संठाणओ विय ॥ 40 ॥ फासओ लुक्खए जे u, भइए से उवण्णओ । गंधओ रसओ चेव, भइए संगणओ विय ॥ 41 ॥ परिमण्डलसंठाणे, भइए से उवण्णओ । गंधओ रसओ चेव, भइए फासओ वि य ॥ 42 ॥ संठाणओ bhave vaTTe, bhaie se u वण्णओ । गंघओ रसओ चेव, भहए फासओ विय ॥ 43 ॥ संठाणओ bhave vaTTe, bhaie se u वण्णओ । गंधओ रसओ चेव, भइए फासओ विय ॥ 44 ॥ शीतो ॥38॥ उष्णो ॥39॥ स्निग्धो ॥40॥ रूक्षी ॥41 ॥ परिमण्डलसंस्थानो, भाज्यः स्पर्शतोऽपि च ॥ 42॥ संस्थानतो भवेदवृत्तो ॥43॥ यसो ॥44 ॥ Page #292 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 279 संठाणओ अ चौरंसे, bhaie se u vnnnno| गंधओ रसओ चेव, भइए फासको वि य ॥ 45 ॥ जे आययसंठाणे, bhaie se u vnnnno| गंधओ रसओ चेव, भइए पासओ वि य ॥ 46 ॥ एसा अजीवविभत्ती, समासेण वियाहिया । इत्तो जीवविभत्ति, वुच्छामि अणुपुव्वसो ॥ 47 ॥ संसारत्था य सिद्धा य, दुविहा जीवा वियाहिया । सिद्धा णेगविहा वुत्ता, तं मे कित्तयओ सुण ॥ 48 ॥ इत्थी पुरिससिद्धा य, तहेव य णपुंसगा । सलिंगे अण्णलिंगे य, गिहिलिंगे तहेव य ॥ 49 ॥ उक्कोसोगाहणाए य, जहण्णमज्झिमाइ य । उइढं अहे य तिरियं च. समुद्दम्मि जलम्मि य ॥ 50 ॥ श्च चतुरस्रः ॥ 45 ॥ य आयतसंस्थानो ॥ 46 ॥ एसाजीवविभक्तिः, समासेन व्याख्याता। इतो जीवविभक्ति, वक्ष्याम्यानुपूर्व्या ॥ 47 ॥ संसारस्थाश्च सिद्धाश्च, द्विविधा जीवा व्याख्याता; सिद्धा अनेकधा उक्ता-स्तान्मे कीर्तयतः श्रुणुत ॥ 48 ॥ स्त्रीपुरासिद्धाश्च. तथैव च नपुंसकाः; स्वलिङ्गेऽन्यलिगे च, गृहिलिङ्गे तथैव च ॥ 49 ॥ उ . पा च, जघन्यमध्यमायां ca; urvamadhazca tiryakca, samudre jale ca // 50 // Page #293 -------------------------------------------------------------------------- ________________ 280 adhyayana 36 non Home dasa ya णपुंसएसु, वीसं इत्थियासु य । पुरिसेसु य अट्ठसयं, समएणेगेण सिज्झई ॥ 51 ॥ चत्तारि य गिहिलिंगे, अण्णलिंगे दसेव य । सलिंगेण य अट्ठसयं, समएणेगेण सिज्झइ ॥ 52 ॥ उकोसोगाहणाए u, सिझते जुगवं दुवे । चत्तारि जहण्णाए, 'जवमज्झट्टत्तरं सयं ॥ 53 ॥ . चौरुइढलोए य दुवे समुद्दे, तओजले वीसमहे तहेव । सयं च अट्टत्तरं तिरियलोए, समएगेण सिज्झई धुवं ॥ 54 ॥ कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया । कहिं बोंदि चैत्ता णं, कत्थ गंतूण सिज्झइ ॥ 55 ॥ अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया । इहं वोर्दि चैत्ता णं, तत्थ गंतूण 'सिज्झई ॥ 56 ॥ दश च नपुंस्तकेषु, विंशतिः स्त्रीपु च; पुरुषेषु चाष्टोत्तरशतं. समयेनेकेन सिध्यति. ॥ 51 ॥ चत्वारश्च गृहीलिङ्गेऽन्यलिङ्गे दशेव च; स्वलिङ्कगेन चाष्टोत्तरशतं, समयेनेकेन सिद्धयन्ति ॥ 52 ॥ उत्कृष्टावगाहनायां तु. सिद्धयतो युगपद् द्वौ; चत्वारो जघन्यायां. यवमध्य अष्टोत्तरं शतम् ॥ 53 ॥ चत्वार उर्वलोके च द्वौ समुद्रे, त्रयो जले विशतिरधसि तथैव; शतं चाष्टोत्तरं तिर्यग्लोके, समयेनकेन तु सिद्धयन्ति ध्रुवं ॥ 54 ॥ क प्रतिहताः सिद्धाः, क्व सिद्धा प्रतिष्ठिताः; क बोन्दि त्वक्त्वा नु, क गत्वा सिद्धयन्ति । / 15 / / अलोके प्रतिहताः सिद्धा, लोकाग्रे च प्रतिष्ठिताः; इह बोन्दि त्यक्त्वा नु, तत्र गत्वा सिद्वयन्ति ॥ 56 ॥ 1 जवमझम्यवमध्य-मध्यावगाहना ॥ 2 सिम्झई-वचन व्यत्ययात सिद्धयन्ति । Page #294 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 2.1 नोरन् बारसहिं जोयगेहिं, सबटुस्सुवरि भवे । ईसिपब्भारनामा . u, पुढवी छत्तसंठिया ॥ 57 ॥ पणयालसयसहस्सा, जोयणाणं तु आयया । तावैयं चेव विच्छिण्णा, तिगुणो तस्सेव परिरओ ॥ 50 ॥ अट्ठजोयणबाहल्ला, सा मज्झम्मि वियाहिया । परिहायन्ती चरिमंते, मच्छिपत्ताउ तणुयरी ॥ 59 ॥ अज्जुणसुवण्णगमई, सा पुढवी णिम्मला सहावेण । उत्ताणगछत्तगसंठिया य, भणिया जिणवरेहिं ॥ 60 ॥ संङ्खक-कुंदसंकासा, पण्डुरा णिम्मला सुभा । सीयाए जोयणे तत्तो, लोयंतो उ वियाहिओ ॥ 61 ॥ जोयणस्स उ जो तत्थ, कोसो उवरिमो भवे । तस्स कोसस्स छभाए, सिद्धाणोगाहणा भवे ॥ 62 ॥ द्वादशभिर्योजनः, सर्वार्थस्योपरि भवेत् : इपत्प्राग्भारनामा तु, पृथिवी छत्रसंस्थिता । / 5 / 7 / / पश्चचत्वारिच्छतसहस्राणि, योजनानां त्वायता; तावतश्चैव विस्तीर्णा, त्रिगुणस्तस्मात्परिरयः ॥ 58 / / अष्टयो जनवाहल्या, सा मध्ये व्याख्याता; परिहीयमाना चरमान्तेषु, मक्षिकापत्रात्तनुकतरा ॥ 59 ॥ अर्जुनसुवर्णकमयी, सा पृथ्वी निर्मला स्वभावेन; उत्तानकछत्रसंस्थिताश्च, भणिता जिनवरैः ॥ 60 ॥ शङ्खाकुन्दसंङ्काशा, पाण्डुरा निर्मला शुभा; शीताया योजने ततो, लोकान्तम्तु व्याख्यातः ॥ 61 ॥ योजनस्य तु यस्तत्र, क्रोश उपरिमो भवेत् । तस्य क्रोशस्य षड्भागे, सिद्धानामवगाहना भवेत् ॥ 62 ॥ तस्लेवन्तस्मात् ॥ Page #295 -------------------------------------------------------------------------- ________________ 282 अध्ययन 36 फक तत्थ सिद्धा महाभागा, लोगग्गम्मि पट्टिया । भवपर्वचउम्मुक्का, सिद्धि वरगईं गया ॥ 63 ॥ उस्सेहो जस्स जो होइ, भवम्मि चरमम्मि उ । तिभागहीणा तत्तो य, सिद्धाणोगाहणा भवे ॥ 64 ॥ एगत्तेण साईया, अपज्जवसिया विय । पुहुपेण अणाइया, अपज्जवसिया विय ॥ 65 ॥ अरूविणो जीवघणा, जीवघणा, णाणदंसणसष्णिया । अतुलं सुहसंपण्णा, उवमा जस्स णत्थि उ ॥ 66 ॥ लोगेगदेसे ते सव्वे, णाणदंसणसष्णिया । संसारपारणित्थिण्णा, सिद्धि वरगई गया ॥ 67 ॥ संसारत्था उ जे जीवा, दुविहा ते वियाहिया । तसा य थावरा चेव, थावरा तिविहा तर्हि ॥ 68 ॥ तत्र सिद्धा महाभागा, लोकाग्रे प्रतिष्ठिताः; भवप्रपश्चान्मुक्ताः सिद्धि वरगतिं गताः ॥63॥ उत्सेधो यस्य यो भवति भवे चरमे तु त्रिभागहीना ततश्च सिद्धानामवगाहना भवेत् ॥64॥ एकत्वेन सादिकाऽपर्यवसितापि च पृथक्त्वेनादिकाऽपर्यवसितापि च ॥ 65 ॥ अरूपिणो जीवघनाः, ज्ञानदर्शन संज्ञिताः; अतुलं सुखं संप्राप्ता, उपमा यस्य नास्ति तु ॥66 ॥ लोकाग्रदेशे ते सर्वे, ज्ञानदर्शन संज्ञिताः; संसारपारनिस्तीर्णाः, सिद्धि वरगति गताः ॥67 ॥ संसारस्था तु ये जीवा, द्विविधास्ते व्याख्याताः त्रसाथ स्थावराचैव, स्थावरास्त्रिविधास्तत्र ॥68॥ Page #296 -------------------------------------------------------------------------- ________________ k .फानाय्क् उत्तराध्ययन सूत्र. ईननननननननर् पुढवी आउजीवा य, तहेव य वणस्सई । इच्चेए थावरा तिविहा, तेसि भेए सुणेह मे ॥ 69 ॥ दुविहा उ पुढवीजीवा, सुहुमा बायरा तहा । पज्जत्तमपजत्ता, एवमेए दुहा पुणो ॥ 70 ॥ वायरा जे उ पजत्ता, दुविहा ते वियाहिया । सण्हा खरा य बोद्धब्बा, सण्हा सत्तविहा तहि ॥ 71 ॥ किण्हा णीला य रुहिरा य, हालिद्दा सुकिला तहा । पंडु पणगमट्टिया, खरा छत्तीसईविहा ॥ 72 ॥ पुढवी य सकरा वालुया य, उवले सिला य लोणूसे । अय-तौय-तम्ब-सीसग-रुप्प-सुवण्णे य वैरे य ॥ 73 ॥ हरियाले हिंङ्गलुए, मणोसिला सासगंजण-पवाले । अब्भपडल-'भवालय, वायरकाए मणिविहाणा ॥ 74 ॥ पृथ्व्यजीवाश्थ, तथैव च वनस्पतिः; इत्येते स्थावरात्रिविधास्तेषां भेदान् श्रृणुत में ॥ 69 / / द्विविधास्तु पृथ्वीजीवाः, सूक्ष्मा बादरास्तथाः; पर्याप्ता अपर्याप्ता, एवमेते द्विधाः पुनः ॥ 70 / / बादरा ये तु पर्याप्ता, द्विविधास्ते व्याख्याताः; श्लक्ष्णाः खराश्च बोद्धव्या, श्लक्ष्णास्सप्तविधास्तत्र ॥ 71 ॥ कृष्णा नीलाश्च रुधिराश्च, हारिद्राः शुक्लास्तथा; पाण्डवः पनकमृत्तिका, खरा पत्रिंशद्विधा ॥ 72 ॥ पृथ्वी च शर्करा वालुका चोपलः शिला लवणमुपः; अयस्तासूत्रपुकसीसकरुप्यसुवर्णानि च वज्रं च ॥ 73 ॥ हरितालो हिंगुलको, मनःशिला सासकोञ्जनं प्रवालं; अभ्रपटलमभ्रवालुका, बादरकाये मणिविधानानि ॥ 74 / / Page #297 -------------------------------------------------------------------------- ________________ 284 अध्ययन 36 1. e4आआआआआआक्क्क्क्क्क्क्क्44 गोमेजए य रुयगे, अङ्के फलगे य लोहियक्खे य । मरगय मसारगल्ले, भुयमोयग-इंदणीले य ॥ 75 ॥ चन्दण गेरुय हंसगम्भ, पुलए सोगंधिए य बोद्धव्वे । चंदप्पह वेरुलिए, जलकते सूरकते य ॥ 7 ॥ एए खरपुढवीए, भेया छत्तीसमाहिया । एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया ॥ 77 ॥ सहुमा सबलोगम्मि, लोगदेसे य बायरा । इत्तो कालविभागं तु, वुच्छं तेसिं चउविहं ॥ 7 ॥ संतई pappa'NAIyA, अपजवसिया वि य । ठिई पडुच्च साईया, सपज्जवसिया वि य ॥ 79 ॥ बावीससहस्साइं, वासाणुकोसिया भवे । आउठिई पुढवीणं, अंतोमुहत्तं जहणिया ॥ 8 ॥ गोमेजकश्च रुचकोऽङ्कस्स्फटिकश्च लोहिताक्षश्च; मरकतो मसारगल्लो भुजमोधक इन्द्रनीलच 7! चन्दनो गेरुगो हंसगः, पुलकः सौगन्धिकश्च बोद्धध्यः, चन्द्रप्रभो धैर्यो, जलकान्तः सूरकान्तश्च ॥ 76 / / एते खरपृथ्व्या, भेदाः षट्त्रिंशदाख्याताः; एकविधा अनानात्याः, सूक्ष्मास्तत्र व्याख्याताः ॥ 77 ॥ सूक्ष्माश्च सर्वलोके, लोकदेशे च बादराः; इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् ॥ 78 ॥ सन्तति प्राध्याऽनादिका, अपर्यवसिता अपि ब; स्थिति प्रतीत्य का अपि च ॥ 79 ॥ द्वाविंशतिसहस्राणि, वर्षाणामुत्कृष्टा भवेत् ; आयस्थितिः पृथ्वीनामन्तर्मुहत जपन्यिका । / 80 ॥ Page #298 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र 1999 असंखकालमुकोर्स, अंतोमुहुत्तं कायठिई पुढवीणं, तं कार्यं तु PL LET जहण्णगं । अचओ ॥ 81 ॥ 285 जहण्णगं । अनंतकालमुक्कासं, अंतोमुहुत्तं विजढंमि सए काए, पुढविजीवाण अंतरं ॥ 82 ॥ एएस वण्णओ चैव गंधओ रस- फासओ । संठाणादेसओ वावि, विहाणाईं सहस्ससौ ॥ 83 ॥ दुविहा आऊजीवा उ सुहुमा बायरा तहा । पजत्तमपज्जत्ता, एवमेण दुहा पुणो ॥ 84 ॥ वायरा जे उ पज्जत्ता, पंचहा ते पकित्तिया । सुद्धोदय उस्से, हरतणू महिआ हिमे ॥ 85 ॥ एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया । सुमा सबलोगम्मि लोग से य बायरा ॥ 86 ॥ 3 अन्तर्मुहूर्त जघन्यका; कायस्थितिः पृथ्वीनां तं कार्यं त्वमुञ्चतः ॥21॥ अनन्तकालमुत्कृष्टमन्तर्मुहूर्त जघन्यकम् त्यक्ते स्वके फाये, पृथ्वीजीवानामन्त ॥22॥ एतेषां वर्णतचैव गन्धतो रसस्पर्शतः; संस्थानादेशतो वापि, विधानानि सहस्रशः ॥83॥ द्विविधा अजीवास्तु, सूक्ष्मा बादरास्तथा; पर्याप्ता अपर्याप्ता, एवमेते द्विधाः ए ॥24॥ बाद में तु पर्याप्ता, पञ्चधास्ते प्रकीर्तिताः; शुद्धोदकं चावश्यायो, ह हिमे ॥5॥ एकविधा अनानात्वाः, सूक्ष्मास्तत्र व्याख्याताः; सूक्ष्माय सर्वलोके, लोकदेश पादाः ॥6॥ Page #299 -------------------------------------------------------------------------- ________________ 286 -ommommummonu adhyayana 36 संतई pappa'NAIyA, अपज्जवसिया वि य । ठिई पडुच्च साईया, सपज्जवसिया वि य ॥ 8 ॥ सत्तेव सहस्साई, वासाणुकोसिया भवे । आउठिई आऊणं, अंतोमुहुत्तं जहणिया ॥ 8 ॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहण्णगं । कायठिई आऊणं, तं कायं तु अमुंचओ ॥ 89 ॥ अणंतकालमुक्कोसं, अंतोमुहत्तं जहण्णगं । विजढंमि सए काए, आऊजीवाण अंतरं ॥ 9 ॥ एएसि वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ 91 ॥ दुविहा वणस्सईजीवा, सुहमा वायरा तहा । पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ 12 ॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च; स्थिति प्रतीत्य सादिकाः, सपर्यवं. सिता अपि च ॥ 87 ॥ सप्तैव सहस्राणि, वर्षाणामुत्कृष्ठा भवेत् ; अस्थितिरायुपोऽन्तर्मुहूर्त जघन्यिका ॥ 88 ॥ असङ्ख्यकालमुत्कृष्टाऽन्तर्मुहूत जघन्यकम् ; कायस्थितिरपां, से कार्य त्वमुञ्चतः ॥ 89 ॥ अनन्तकालमुत्कृष्टमन्तर्मुहूर्त जघन्यक; त्यक्ते स्वके काये, अब्जीवानामन्तरम् ॥ 90 ॥ एतेषां0 ॥ 91 / / द्विविधा बनस्पतिजीवाः, सूक्ष्मा बादरास्तथा; पर्याप्ताऽपर्याप्ता, एवमेव द्विधाः पुनः ॥ 9 ॥ Page #300 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 44 बायरा जे उपजत्ता, दुविहा ते साहारणसरीरा य, पत्तेगा य वियाहिया । तहेव य ॥ 93 ॥ गहा ते पकित्तिया । पत्तेंगसरी राओ, रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा ॥ 94 ॥ वलया पव्वया कुहणा, जलरुहा 'ओसहीतिणा । हरियकाया बोद्धव्वा, पत्तेया ई आहिया ॥ 95 ॥ साहारणसरीराओ, णेगहा ते पकित्तिया । आलुए मूलए चेव, सिङ्गवेरे तहेव य ॥ 96 ॥ हिरिली सिरिली सिस्सिरिली, जावई केयकंदली । पलंड लसणकन्दे य, कंदलीय कुहुव्व ॥ 97 ॥ लोहि णीहू य थीहू य, तुहगा य तहेव य । कण्हे य वजकंदे य. कंदे सूरणए तहा ॥ 98 ॥ बज्रकन्द 1 आमही तिणाऔषधितृणानि शाल्यादानि ॥ 287 नन् बादरा ये तु पर्याप्ता, द्विविधास्ते व्याख्याताः; साधारणशरीराय, प्रत्येकाश्च तथैव ॥13॥ प्रत्येकशरीरास्त्वनेकधा प्रकीर्तिताः; वृक्षा गुच्छाश्च गुल्माश्च, लता वल्लयस्तृण... तथा ॥ 14 ॥ लावलयानि पर्षजा कुहणा, जलरुहा औषधितृणानि हरित्कायास्तु बोद्धव्य, प्रम्येका इत्याख्याताः ॥95॥ साधारणशरीरत्वनेकधा ते प्रकीर्तिताः; आलूक मूलकाचैव, शृङ्गवेरकं तथैव च ॥ 96 ॥ हिरिली सिरिली सिस्सिरीली, यावतिकश्च कन्दली; पलाण्डु कन्द, कन्दली च कुतः ॥17॥ लोहिनीताक्षीहूच, तुहकाच तथैव च कृष्णश्च कन्दः सूरणस्तथा ॥ 98 ॥ Page #301 -------------------------------------------------------------------------- ________________ 288 अध्ययन 36 Ranaraniruninararunanaras अस्सकण्णी य बोधव्वा, सीहकण्णी तहेव य । मुसुण्ढी य हलिद्दा य, णेगहा एवमायओ ॥ 99 ॥ एगविहमणाणत्ता, मुहुमा तत्थ वियाहिया । सुहुमा सव्वलोगम्मि, लोगदेसे य बायरा ॥ 10 ॥ संतई pappa'NAIyA, अपनवसिया वि य । ठिई पडुच्च सादीया, सपजवसिया वि य ॥ 101 ॥ दस चेव सहस्साई, वासाणुकोसिया भवे । वणफईण आउं तु, अंतोमुहुत्तं . जहण्णयं ॥ 102 ॥ अणंतकालमुक्कोस, अंतोमुहुत्तं जहण्णयं । कायठिई पणगाणं, तं कार्य तु अमुंचओ ॥ 10 ॥ असंखकालमुक्कोस, अंतोमुहुत्तं जहण्णयं । विजढंमि सए काए, पणगजीवाण अंतरं ॥ 104 ॥ - अश्वकर्णी च बोद्धव्या, सिंहकर्णी तथैव च; मुसुटी च हरिद्रा चाऽनेकधा एवमादयः ॥ 19 ॥ एकविधा अनानात्वाः, सूक्ष्मास्तत्र व्याख्याताः; सूक्ष्माः सर्वलोके, लोकदेशे च बादमः ॥ 10 ॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च; स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥ 101 / / दश चैव सहस्त्राणि, वर्षाण्युत्कृष्टा भवेत् ; वनस्पतिनामायुस्त्यन्तर्महूर्त जघन्यकम् ॥ 102 / / अनन्तकालमुत्कृष्टाऽन्तमहूर्त जघन्यकम् ; कायस्थितिः पनकानां, तं कायं त्वमुञ्चतः ॥ 103 / / असकाव्यकालमुत्कृष्टमन्तर्महत जघन्यक; त्यक्ते स्वके काये, पनकजीवानामन्तरम् ॥ 104 ॥ Page #302 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 289 एएसि वण्णओ चेव, गंधओ र्स्-फासो। संठाणादेसओ वावि, विहाणाई सहस्ससी ॥ 105 ॥ इच्चेए थावरा तिविहा, समासेण वियाहिया । इत्तो उ तसे तिविहे, वुच्छामि अणुपुव्वसो ॥ 106 ॥ तेऊ वाऊ य बोधव्वा, ओराला य तसा तहा । इच्चेए तसा तिविहा, तेसि भेए सुणेह मे ॥ 107 ॥ दुविहा तेउजीवा u, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेए दुहा पुणो ॥ 10 ॥ बायरा जे उ पजत्ता, गहा ते वियाहिया । इंगाले मुम्मुरे अगणी, अच्चि जाला तहेव य ॥ 109 ॥ उको विज्जू य बोधव्वा, णेगहा एवमायओ । एगविहमणाणत्ता, सुहमा ते वियाहिया ॥ 110 ॥ ___ एतेषां0 ॥ 105 ॥ इत्येते स्थावरास्विविधाः, समासेन व्याख्याताः; इतस्तु सान्विदिधान्वक्ष्याम्यानुपूर्व्या ॥ 106 ॥ तेजांसि वायवश्व बोद्धव्या, उदाराश्च त्रसास्तथा; इत्येते त्रसात्रिविधास्तेषां भेदान्शगुत मे ॥ 107 ॥ द्विविधास्तेजसो जीवास्तु, सूक्ष्मा बादगस्तथा; पर्याप्ताऽपर्याप्ता, एवमेते द्विधा पुनः ॥ 108 / / बादरा ये तु पर्याप्ता, अनेकधास्ते व्याख्याताः. अङ्गारो मुर्मुरोऽग्निरर्चिआला तथैव च ॥ 189 ॥ उक्ला विद्युच्च बोद्धव्या, अनेकधा एवमादयः, एकविधा अनानात्वाः, सूक्ष्मास्ते व्याख्याताः ॥ 110 ॥ Page #303 -------------------------------------------------------------------------- ________________ 290 अध्ययन 36 taaraasaawsaawa.. सुहमा सव्वलोगम्मि, लोगदेसे य वायरा । इत्तो कालविभागं तु, तेर्सि वुच्छं चउविहं ॥ 111 ॥ संतई पप्पडणाईया, अपजवसिया वि य । ठिई पडुच्च साईया, सपजवसिया वि य ॥ 112 ॥ तिण्णेव अहोरत्ता, उक्कोसेण वियाहिया । आउठिई तेऊणं, अंतोमुहुत्तं जहणिया ॥ 113 ॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहण्णगं । कायठिई तेउणं, तं कायं तु अमुंचओ ॥ 114 ॥ अणंतकालमुक्कोसं, अन्तोमुहुत्तं जहण्णयं । विजढम्मि सए काए, तेउजीवाण अंतरं ॥ 115 ॥ एएसि वण्णी चेव, गंधओ र्स्-फासो। संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ 116 ॥ सूक्ष्माः सर्वलोके, लोकदेशे च चादराः; इतः कालविभाग तु. तेषां वक्ष्ये चतुर्विधम् ॥ 111 ॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च; स्थितिं प्रतीत्य सादिकाः, सपर्यपसिता अपि च ॥ 112 ॥ त्रिग्येवाऽहोरात्राण्युत्कृष्टेन व्याख्याताः; आयुस्स्थितिस्तेजसामन्तर्मुहूर्त जघन्यकम् ॥ 113 / / असङ्ख्यकालमुत्कृष्टाऽन्तमुहूर्तं जघन्यकम् ; कायस्थितिस्तेजसां, तं कायं त त्वमुश्चतः ॥ 114 / / अनन्तकालमुत्कृष्टमन्तर्मुहूर्त जघन्यकं; त्यक्ते स्वके काये, तेजोजीवानामन्तरम् ॥ 115 ॥ एतेषां0 ॥ 16 ॥ Page #304 -------------------------------------------------------------------------- ________________ हुचराज्ययन सूत्र. नाफ् आनाफ्फ्फ्फ्फ्फ्फख फ दुविहा वाउजीवा u, सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, . एवमेए दुहा पुणो. ॥ 117 ॥ बायरा जे उ पजत्ता, 'पञ्चहा ते पत्तिया । उक्कलिया-मण्डलिया, घण-गुंजा-सुद्धवाया य ॥ 118 ॥ संवट्टगवाए य, गहा एव्मायो। एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया. ॥ 119 ॥ सुहुमा सव्वलोगम्मि, लोगदेसे य वायरा । इत्तो कालविभागं तु, तेसि बुच्छं चउन्विहं ॥ 120 ॥ संतई pappa'NAiyA, अपजवसिया विय । ठिई पडुन साईया, सपज्जवसिया वि य ॥ 121 ॥ तिण्णेव सहस्साई, वासाणुकोसिया भवे । आउटिई वाऊणं, अंतोमुहुत्तं जहणिया ॥ 122 ॥ द्विविधा वायुजीवाश्च. मुश्मा बादरास्तथा; पर्याप्ता अपर्याप्ता, एवमेव द्विधा पुनः ॥ 117 / / बादरा ये तु पर्याप्ताः, पञ्चधास्ते प्रकीर्तिता; उत्कलिका मण्डलिका, धन-गंडा शुद्धवाताः ॥ 118 / / संवर्तकवानाश्चानेकधैवमादयः; एकविधा अनानात्वाः, सूक्ष्मास्तत्र व्याख्याताः ॥ 119 / / सूक्ष्माः सर्वलोके, लोकदेशे च बादराः; इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् ॥ 120 / / सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च; स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥ 121 ॥ त्रिण्येव सहस्राणि, वर्षाणामुत्कृष्टा भवेत् ; आयुस्थितिर्वायूनामन्तमुहूर्त जघन्या ॥ 122 ॥ 1 पंवधा इत्युपलक्ष गम, अत्रैवास्याने कधेत्यभिधानात ॥ Page #305 -------------------------------------------------------------------------- ________________ 292 अध्ययन 36 असंखकालमुकोर्स, अंतोमुहुत्तं कायटिई वाऊणं तं कार्यं तु अनंतकालमुकोर्स, अंतोमुहुत्तं विजदंम्पि सए काए, वाउजीवाण अंतरं ॥ 124 ॥ जहण्णयं । एएसि वण्णओ चेव, गन्धतो रस - फासओ संठाणादेसओ वावि, विहाणारं जहणयं । अमुंचओ ॥ 123 ॥ सहस्ससी ॥ 125 ॥ पकित्तिया । ओराला तसा जे u, चौहा ते बेईदिय-तेई दिय- चौरो - पश्चिदिया बेइंदिया उ जे जीवा, दुविहा ते पज्जत्तमपज्जत्ता, तेर्सि भेए किमिणो सोमङ्गला चेव, अलसा माइवाहया । वासीमुहा य सिपीया, सङ्घा सङ्खणगा तहा ॥ 128 ॥ चैव ॥ 126 ॥ पकित्तिया । सुणेह मे ॥ 127 ॥ कामुष्टमुहूर्त जघन्यकम् ; कायस्थितिर्वायूनां तं कार्यं स्वमुञ्चतः । / 123 / / अनन्तकालमुत्कृष्टमन्तर्मुह जघन्यकं त्यक्ते स्वके काये वायुजीवानामन्तरम् ॥ 124॥ ते ॥ 125 ॥ उदारासा ये तु चतुर्धा ते प्रकीर्तिताः द्वीन्द्रियात्रीन्द्रियाश्वतुरिन्द्रियाः पञ्चेन्द्रियाश्चैव ॥ 126 ॥ द्वीन्द्रिया तु ये जीवा, द्विविधास्ते प्रकीर्तिता; पर्याप्ता अपर्याप्ता, तेषां भेदान् श्रुणु मे । / 127॥ क्रमयः सोमङ्गलाचैवालसा मातृवाहकाः; वासीमुखाय शुक्तयः शङ्खाः शङ्खनकास्तथा । / 128॥ * Page #306 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 29. पल्लोयाणुल्लया चेव, तहेव य वराडगा । जलगा जालगा चेव, चन्दणा य तहेव य ॥ 129 ॥ ई बेइंदिया एए, गहा एव्मायो। लोगेगदेसे ते सव्वे, ण सव्वस्थ वियाहिया ॥ 130 ॥ संतई pappa'NAIyA, अपञ्जवसिया वि य । ठिई पडुच्च साईया, मपज्जवसिया वि य ॥ 131 ॥ वासाइं वारसेव u, उक्कोसेण वियाहिया । बेइंदियआउठिई, अंतोमुहुत्तं जहणिया ॥ 132 ॥ संखिजकालमुक्कोस, अंतोमुहत्तं जहणिया । बेइंदियकायठिई, तं कार्य तु अमुंचओ ॥ 133 ॥ अगंतकालमुक्कोस, अंतोमुहत्तं जहण्णय । बेइंदियजीवाणं, तरेअं वियाहियं ॥ 134 ॥ पल्लका अणुपल्लाश्चव, तथैव च वराटकाः; जलूका जालकाश्चैव, चन्दनाश्च तथैव च । / 129 / / इति द्वीन्द्रिया एते, अनेकधैवमादयः; लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः ॥ 130 ॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च; स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥ 131 ॥ वर्षाणि द्वादशैवत्वोत्कृष्टा व्याख्याताः; द्वीन्द्रियायुस्थितिरन्तर्मुहूर्त जघन्यकम् ॥ 132 ॥ संख्येयकालमुत्कृष्टाऽन्तर्मुहूर्त जघन्यकम् ; द्वीन्द्रियकायस्थितिः, तं कायं त्वमुञ्चतः ॥ 133 / / अनन्तकालमुत्कृष्टमन्तर्मुहूर्त जघन्यक; द्वीन्द्रियजीवानामन्तरमेतद्वयाख्यातम् ॥ 134॥ Page #307 -------------------------------------------------------------------------- ________________ 294 अध्ययन 36 एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ 135 ॥ तेइंदिया उ जे जीवा, दुविहा ते पकित्तिया । पजत्तमपजत्ता, तेर्सि भेए सुणेह मे ॥ 136 ॥ कुन्थु पिवीलिउहंसा, उकलुद्देहिया तहा । तणहार कट्टहारा य, मालूगा पत्तहारगा ॥ 137 ॥ कप्पासद्धिमिजा य, तिदुगा तौसमिजगा । सदावरी य गुम्मी य, वोधव्वा इंदगाइया ॥ 138 ॥ इंदगोवमाईया, गहा एवमायओ । लोगेगदेसे ते सव्वे, ण सव्वत्थ वियाहिया ॥ 139 ॥ संतै pappa'NAIyA, अपजवसिया वि य । टीं पडुच्च साईया, सपजवसिया वि य ॥ 140 ॥ एतेषां ॥ 135 ॥ त्रीन्द्रियास्तु ये जीवा द्विविधास्ते प्रकीर्तिताः; पर्याप्ता अपर्याप्तास्तेषां भेदान्धणुत मे ॥ 136 / / कुन्थुः पिपीलिरुदंशाः, उत्कलिकौपदेहिकास्तथा, तृणहारकाष्टहारकाच, मालूकाः पत्रहारकाः ॥ 137 / / कार्पासास्रिन मिञाच, तिन्दुकास्त्रपुषीमिजकाः; सदावरी च गुल्मी च, बोद्धव्या इन्द्रकायिकाः ॥ 138 ॥ इन्द्रगोपकादिका, अनेकधा एवमादयः; लोकैकदेशे से सर्वे, न सर्वत्र व्याख्याताः ॥ 139 / / सन्तति प्राप्याऽनादिका, अपर्यवनीता अपि च; स्थिति प्राप्य मादिकाः, सपर्यवसिता अपि च ॥ 140 ॥ Page #308 -------------------------------------------------------------------------- ________________ उतराध्ययन सूत्र egUNapaNNa'horattA, उक्कोसेण तेइन्दियआउटिई, अंतोमुहुत्तं संखिजकालमुक्कोर्स, अंतोमुहृत्तं तेइन्दियकायटिई, तं कार्यं तु अनंतकालमुक्कसं, अंतोमुहृत्तं तेइन्दियजीवाण अंतरेअं वियाहिया । जहणियं ॥ 141 ॥ जहणगं । अमुचओ ॥ 142 ॥ जहण्णयं । वियाहि ॥ 143 ॥ एएसं वण्णओ चेव, गंधओ रस - फास । संठाणादेसओ वावि, विहाणाई सहस्सो ॥ 144 ॥ चाउरिदिया उ जे जीवा, दुविहा ते पकित्तिया । पज्जत्तमपज्जत्ता, तेर्सि भेए सुणेह मे ॥ 145 ॥ अंधिया पोत्तिया चेव, मच्छिया मसगा तहा । भमरे कीडपयङ्गे य. टिकणे कुंकणे तहा ॥ 146 ॥ 296 एकोनपञ्चाशदहोरात्रान्यायुत्कृष्टेन व्याख्याताः; त्रीन्द्रियायुस्थितिरन्तमुहूर्तं जघन्यकम् ॥141॥ सङ्खयेयकालमुत्कृष्टाऽन्तर्मुहूर्तं जघन्यकम् ; त्रीन्द्रियकाय स्थितिस्तं कार्यं त्वमुञ्चतः ॥142॥ अनन्तकालमुत्कुष्टमन्तर्मुहूर्तं जघन्यकं त्रीन्द्रियजीवानामन्तरमेतद्वयाख्यातम् ॥ 143 ॥ एतेषां ॥144 ॥ चतुरिंद्रियास्तु ये जीवा, द्विविधास्ते प्रकीर्तिताः पर्याप्ता अपर्याप्तास्तेषां भेदान्श्रुगुत मे. ॥ 145॥ अन्धिकाः पौत्तिकाश्चैव मक्षिका मशकास्तथा; भ्रमरः कीटपतङ्गश्च, ठिकणः कुंकणस्तथा ॥ 146 ॥ Page #309 -------------------------------------------------------------------------- ________________ 296 अध्ययन 36 कुक्कुडे सिंगरीडी य, गंदावते य विछिए । डोले भिङ्गीरीडी य, विरिली अच्छिवेहए ॥ 147 ॥ अच्छिले माहए अच्छिरोडए, विचित्ते चित्तपत्तए । ओहिंजलिया जलकारी u, णीया तंवगाइया ॥ 140 ॥ ई चरिंदिया एए, णेगहा एवमायओ । लोगस्स एगदेसम्मि, ते सव्वे परिकित्तिआ ॥ 149 / / संतई pappa'NAIyA, अपज्जवसिया वि य । टी पडुच्च साईया, सपज्जवसिया वि य ॥ 150 ॥ छच्चेव य मासा U, उक्कोसेण वियाहिया । चौरिदियआउठिई, अंतोमुहुवं जहणिया ॥ 151 ॥ संखिज्जकालमुक्कोसं, अंतोमुहुत्तं जहण्णगं । चौरिंदियकायटीं, तं कायं तु अमुंचओ ॥ 152 ॥ मेरे कुर्कटः शंगरीटी च, नन्दावर्तश्च वृश्चिकः; कोलश्च भंगरीटी च, वीरिली अक्षिवेधकः ॥ 147 ॥ अक्षिलो मागधोऽक्षिरोडकः, विचित्रश्चित्रपत्रकः; ओधनलिका जलकारी तु. नीचकस्ताम्रकादिकाः ॥ 148 ॥ इति चतुरिन्द्रिया एते. अनेकधा एवमादयः; लोकस्यैकदेशे, ते सर्व प्रकीर्तिताः ॥ 149 / / सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च, स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥ 150॥ पत्र च मासानायुरुत्कृप्टेन व्याख्याताः; चतुरिन्द्रियायुरिस्थतिरन्तर्मुहत जघन्यकम् ॥ 151 ॥ संख्येयकालमुत्कृष्टाऽन्तर्मुहूर्त जघन्यकम् ; चतुरिन्द्रियकायस्थितिस्तं काय मञ्चतः । / 152॥ Page #310 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. अनंतकालमुकोर्स, अंतोमुहुत्तं चरिंदियजीवाणं, अन्तरेयं जहण्णगं । वियाहियं ॥ 153 ॥ एएस वण्णओ चेत्र, गंधओ रस - फासओ । संठाणादेसओ वा वि, विहाणाई सहस्सो ॥ 154 ॥ पंचिदिया उ जे जीवा, चउव्विहा ते वियाहिया । रइय तिरिक्खा य, मणुया देवा य आहिया ॥ 155 ॥ रैया सत्तविहा, पुठवीसु सत्सु भवे । रयणाभ सक्कराभा, वालुवामा य आहिया ॥ 156 ॥ पङ्काभा धूमाभा, तमा तमतमा तहा । स्स् णेरइया एए, सत्ता परिकित्तिया ॥ 157 ॥ लोगस्स एगदेसम्म ते सव्वे उ वियाहिया । एत्तो कालविभागं तु, तेर्सि बोलं चउन्विहं ॥ 158 ॥ 297 7 अनन्तकालमुत्कृष्टमन्तर्मुहूर्त्त जघन्यकम् ; चतुरिन्द्रियजीवानामन्तरमेतद्वयाख्यातम् ॥153 / / एतेषां0 / / 154 / / पञ्चेन्द्रिया तु ये जीवाश्चतुर्विधास्ते व्याख्याताः; नैरयिकास्तिर्यञ्चश्व, मनुजा देवाख्याताः ॥ 155 ॥ नैरयिकाः सप्तविधा, पृथ्वीषु सप्तसु भवेयुः रत्नाभ: शर्कराभा, वालुकाभावाख्याताः ॥ 156 ॥ पङ्काभा धूमाभास्तमास्तमस्तमस्तथा; इति नैरयिका एते, सप्तधा प्रकीर्तिताः ॥ 157 ॥ | लोकस्यैकदेशे, ते सर्वे तु व्याख्याताः; इतो कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् ॥ 158॥ 38 Page #311 -------------------------------------------------------------------------- ________________ 298 अध्ययन 36 ने संतई pappa'NAIyA, apaja'vasiyA वि य । टी पडुच्च साईया, मपज्जवसिया वि य ॥ 159 ॥ सागरोवममेगं तु, उक्कोसेण वियाहिया । पढमाए जहण्णेणं, दसवाससहस्सिया ॥ 160 ॥ तिण्णेव सागरा U, उक्कोसेण वियाहिया । दोच्चाए जहण्णेणं, एगं तु सागरावमं ॥ 161 ॥ सत्तेव सागरा ऊ उक्कोसेण वियाहिया । तैयाए जहण्णेणं, तिण्णेव उ सागरोवमा ॥ 162 ॥ दस सागरोवमा U, उक्कोसेण वियाहिया । चउत्थीए जहष्णेणं, सत्तेव उ सागरोवमा ॥ 163 ॥ सत्तरस सागरा U, उक्कोसेण वियाहिया । पंचमाए जहण्णेणं, दस चेव उ सागरोवमा ॥ 164 ॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च; स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥ 159 / / सागगेपममेकं तृत्कृष्टेन व्याख्याता; प्रथमायां जघन्येन, दशवर्षसहस्रिका ॥ 160 ॥ त्रीण्येव सागराण्यायुरुत्कष्टेन व्याख्याता; द्वितीयायां जघन्येनेकं तु सागरोपमम् ॥ 161 / / सप्तैव सागराण्यायुरुत्कृष्टेन व्याख्याता; तृतीयायां जघन्येन, त्रिण्येव तु सागरोपमानि । / 16 / / दश सागरोपमाण्यायुरुत्कृप्टेन व्याख्याता; चतुर्थ्यां जघन्येन, सप्तेव तु सागरोपमानि ॥ 163 / / सप्तदश सागगण्यायुरुत्कष्टेन व्याख्याता; पञ्चम्यां जघन्येन, दश चैव तु सागरोपमानि ॥ 16 ॥ Page #312 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. बावीस सागरा ऊ उक्कोसेण छट्टीए जहणेणं, सत्तरस तेत्तीस सागरा ऊ उक्कोसेगं सत्तमाए जहण्णेणं, बावीसं वियाहिया । सागरोवमा ॥ 165 ॥ वियाहिया । सागरोवमा ॥ 166 ॥ वियाहिया । जा चेव उ आउठिर्ड, पेरइयाणं सा तेर्सि कायठिई, जहष्णुक्कोसिया भवे ॥ 167 ॥ तो मुहुत्तं जहण्णगं । रैयाणं तु अंतरं ॥ 168 ॥ अनंतकाल मुक्कोसं विजढंमि सए काए, एएर्सि वण्णओ चेव, गंधओ रस - फासओ । संठणासओ वा वि, विहाणाई सहस्सो ॥ 169 ॥ पंचिदियतिरिक्खा U, दुविहा ते वियाहिया । संमुच्छिमतिरिक्खा ऊ गव्भवक्कन्तिया तहा ॥ 170 ॥ 299 द्वाविंशतिस्सागराण्यायुरुत्कृष्टेन व्याख्याताः षष्टयां जघन्येन, सप्तदशसागरोपमा नि ॥165 / / त्रयस्त्रिंशत्सागराण्यायुरुत्कृष्टेन व्याख्याताः सप्तम्यां जघन्येन, द्वाविंशतिः सागरोपमानि ॥ 166 ॥ या चैव त्वायुस्स्थितिनैरयिकानां व्याख्याताः सा तेषां कार्यस्थितिर्जघन्योत्कृष्टा भवेत् ॥167॥ अनन्तकालमुत्कृष्टमन्तर्मुहूर्त्त जघन्यकम् ; त्यक्ते स्वके काये, नैरयिकानां स्वन्तरम् ॥168 ॥ एतेषां0 ॥ 169 ॥ पञ्चेन्द्रियतिर्यञ्चच, द्विविधास्ते व्याख्याताः संमूच्छि मतिर्यञ्च, गर्भव्युत्क्रान्तिकास्तथा ॥ 170 ॥ Page #313 -------------------------------------------------------------------------- ________________ अध्ययन 36 दुविहा वि ते भघे तिविहा, जलयरा थलयरा था। ..... खहयरा य बोधव्वा, तेसि भेए सुणेह मे ॥ 151 ॥ मच्छा य कच्छभा य, गाहा य मगरा तहा । : सुंसुमारा य बोधव्वा, पंचहीं जलयराऽहिया ॥ 12 ॥ लोएगदेसे ते सव्वे, ण सव्वत्थ वियाहिया । / ..: . एत्तो कालविभागं तु, तेसि वुच्छं बउब्विहं ॥ 173 ॥ संतैं pappa'NAIyA, अपजवसिया वि य्ः। ठिई पडुच्च साईया, : सपज्जवसिया वि य ॥ 14 ॥ एगा य पुव्वकोडी U, अंकोसेण वियाहिया । आउठिई जलयराणं, अंतोमुहुत्तंः जहाणिया ॥ 175 ॥ पुवकोडिपुहुत्तं तु, उक्कोसेण 'वियाहिया । / कायट्टिई 'जलयराणं, अंतोमुहुवं जहणिया ॥ 16 ॥ द्विधा अपि ते भवेयुत्रिविधा. जलचराः स्थलचरास्तथा; खचराश्च चोद्धव्या, तेषां भेदान्शृणुत मे ॥ 171 / / मत्स्याश्च कच्छपाश्च, ग्राहाच मकरास्तथा; सुसुमाराश्च वोद्धव्याः, पञ्चधा जलचरा आख्याताः । 172 / / लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः; इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् ॥ 173 ॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च; स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥ 174 ॥ एका च पूर्वकोटी तूत्कृष्टेन व्याख्याताः; आयुरिस्थतिजलचरानामर्मत 'जयन्यिका ॥ 175 ॥ पूर्वकोटीपृथक्त्वं तूत्कृप्टेन व्याख्याता; कायस्थिति जलचगनामन्तमहत जघन्यकम् ॥ 176 / / . .. Page #314 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र wwwwwwwwwwwnorrorror अणंतकालमुक्कोसं, अंतोमुहत्तं जहण्णगं । विजढंमि सए : काए, जलयराणं तु अंतरं ॥ 177-1 ॥ एएसि वण्णओ नेव, ; गंधओ रस-fAsao. संठाणादेसओ वा, वि, विहाणाइ .. सहस्ससो ॥ 177-2 ॥ . अयं श्लोक उपयोगित्वात्तथाऽन्यत्र दृष्टोऽत्र मुद्रितः ...... चउप्पया य परिसम्या, दुविहा थलयरा भवे । / चउप्पया उविहा. u, ते मे कित्तयओ सुण ॥ 178 ॥ एगखुरा, दुखुरा : चेव, गण्डीपय सणफया । हयमाई . गोणमाई, गयमाई सीहमाईणो ॥ 179 ॥ भुओरग परिसमा u, परिसप्पा दुविहा , भये । " गोहाई अहिमाईया, एक्केका णेगहा भवे ॥ 180 ॥ लोएगदेसे ते सव्वे, ण सव्वत्थ वियाहिया । .. : एत्तो कालविभागं. तु, तेसि वोच्छं चउविहं ॥ 181 ॥ अनन्तकालमुत्कृष्टमन्तर्मुहूर्त जघन्यक; त्यक्ते स्वके काये, जलचराणां त्वंतरम् ॥ 177 ॥ चतुःपदाव परिसर्पा, द्विविधाः स्थलचरा भवेयुः; चतुःपदाश्चतुर्विधास्तु, तान्मे कीर्तयतः शृणु ॥ 178 / / एकखुरा द्विखुराश्चैव, गण्डीपदाः सनखपदाः; हयादयो गवादयो, गजादयः सिंहादयः ॥ 179 ॥ भुजोर परिसास्तु, परिसर्षा द्विविधा भवेयुः, मोकादयोऽहिकादयश्चैकं का अनेकधा भवेयुः ॥ 180 ॥ लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याता, इनः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् ॥ 181 / / ... मंडीपयंगण्डीपदाः गजादयः । Page #315 -------------------------------------------------------------------------- ________________ 302 अध्ययन 36 फाफ्राआआआआआआआआआ नोन् संतई pappa'NAIyA, अपज्जवसिया वि य । ठिई पडुच्च साईया, सपज्जवसिया वि य ॥ 182 ॥ पलिओबमाइं तिष्णि u, उक्कोसेणं वियाहिया । आउठिई थलयराणं, अंतोमुहुत्तं जहणिया ॥ 183 ॥ पलिओवमाउ तिण्णि, उक्कोसेण विआहिआ । पुवकोडिपुहुत्तेणं, अंतोमुहुत्तं जहणिया ॥ 184 ॥ कायठिई थलयराणं, अंतरं तेसिमं भवे कालमणंतमुक्कोसं, अंतोमुहुत्तं जहण्णयं । विजढम्मि सए, काए, थलयराणं तु अंतरं ॥ 185-1 ॥ एएसिं वण्णओ चेव गंधओ रस-फासओ । संठाणादेसओ वा वि, विहाणाई सहस्ससो ॥ 185-2 ॥ चम्मे उ लोमपक्खीअ, तैया समुग्गपक्खिअ । विययपक्खी य बोधब्वा, पक्खिणो उ चउव्विहा ॥ 186 ॥ सन्ततिं प्राप्याऽनादिका, अपर्यवसिता अपि च; स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥ 182 ॥ पल्योपमानि त्रीणि तूत्कृष्टेन व्याख्याताः; आयुरिस्थतिः स्थलचरानामन्तर्मुहूर्त जघन्यकम् ॥ 183 ॥ पल्लोपमानि त्रीणि तूत्कृष्टेन व्याख्याताः; पूर्वकोटीपृथक्त्वांन्तर्मुहूर्त जघन्यकम् ॥ 184 ॥ कायस्थितिः स्थलचराणामन्तरं तेषामिदं भवेत् ; कालमनन्तमुत्कृष्टमन्तर्मुहूर्त जघन्यकम् त्यक्ते स्वके काये, स्थलचराणां त्वंन्तरम् ॥ 185 / / चर्मपक्षिणो रोमपक्षिणश्च, तृतीयाः समुद्गपक्षिणः; विततपक्षिणश्च योद्धव्याः, पक्षिणस्तु चतुर्विधा ॥ 18 ॥ Page #316 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. लोगेगदेसे ते सव्वे, ण सव्वत्थ वियाहिया । एत्तो काल विभागं तु तर्सि वोच्छे चउच्चिहं ॥ 187 ॥ संतै pappa'NAIyA, अपज्जवसिया विय । ठि पडुच्च साईया, सपज्जवसिया विय ॥ 188 ॥ पलिओवमस्स भागो, असंखेज्जैमो भवे । आउटिई खहयराणं, अंतोमुहुत्तं जहणिया ॥ 189 ॥ असंखभागो पलियम्स, कोसेण उ साहिओ । पुव्वकोडी पुहुत्तेणं, अंतोमुहुत्तं जहणिया ॥ 190 ॥ कायटिई खहयराणं, अंतरं तेसिमं भवे । कालं अनंतमुकोर्स, अंतोमुहूतं जहण्णयं ॥ 191 ॥ एएसि वण्णओ चेव, गंधओ रस - फासओ । संठाणादेसओ वा वि, विहाणाई सहस्ससो ॥ 192 ॥ 303 457 लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः इतः काल विभागं तु, तेषां वक्ष्ये चतुविधम् ॥187॥ सन्तति प्राप्यानादिका, अपर्यवसिता अपि च स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥ 188 ॥ पल्योपमस्य भागोऽसङ्ख्येयतमो भवेत्; आयुः स्थितिः स्वराणामन्तर्मुहूर्तं जघन्यकम् ॥ 189 ॥ अभागो पल्यस्योत्कृष्टेन तु साधिकः पूर्वकोटी पृथक्त्वेनान्तमुहूर्त जघन्यकम् ॥ 190 ॥ कार्यस्थितिः खचराणामन्तरं तेषामिदं भवेत् ; कालमनन्तमुत्कृष्टमन्तर्मुहूर्तं जघन्यकम् ॥19॥ एतेषां ॥ 192 ॥ Page #317 -------------------------------------------------------------------------- ________________ 304 अध्ययन 36 मणुया दुविहभेया u, ते मे कित्तयओ सुण । संमुच्छिमा य मणुया, गम्भवकंतिया तहा ॥ 193 ॥ गम्भवतिया जे u, तिविहा ते वियाहिया । कम्म-अकम्मभूमा य, अंतरद्दीवया - तहा ॥ 194 ॥ पण्णरस तीसैविहा, भेया अट्टवीसई । संखा उ कमसो तेसि, ई एसा वियाहिया ॥ 195 ॥ सम्मुच्छिमाण एसेव, भेओ होइ आहिओ । लोगस्स एगदेसम्मि, ते सव्वे वि वियाहिया ॥ 196 ॥ संतई pappa'NAIyA, अपज्जवसिया वि य । ठिई पडुच्च साइया, सपज्जवसिया वि य ॥ 197 ॥ पलिओवमाइं तिन्नि u, उक्कोसेण विआहिया । आउट्टिई मणुयाणं अन्तोमुहुत्तं जहणिया ॥ 198 ॥ मनुजा द्विविधभेदास्तु, तान्मे कीर्तयतः शृणु; समूच्छिमाश्च मनुजा, गर्भव्युत्क्रान्तिकास्तथा ॥ 193 ॥ गर्भव्युत्क्रान्तिका ये तु, त्रिविधास्ते व्याख्याताः; अकर्मकार्मभूमाश्चान्तरद्वीपजास्तथा ॥ 194 ॥ पञ्चदशत्रिंशद्विधा, भेदाश्वष्टाविंशतिः; सङ्ख्यास्तु क्रमशस्तेषामित्येषा व्याख्याता ॥ 195 / / समूच्छिमानामेषेव, भेदो भवत्याख्यातः; लोकस्यैकदेशे ते, सर्वपि व्याख्याताः ॥ 196 / / सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च; स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥ 197 ॥ पल्योपमानि त्रीणि त्वोत्कृष्टेन व्याख्याताः; आयुस्थितिमर्नुजानामन्महू जघन्यकम् ॥ 198 ॥ Page #318 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. आफाक्क्क्क्क्क्क्क्क्क्क् पलिओवमाइं तिष्णि u, उक्कोसेण विआहिया । पुव्वकोडिपुहुत्तेणं, अंतोमुहुत्तं जहणिया ॥ 199 ॥ कायटिई मणुयाणं, अंतरं तेसिमं भवे । अणंतकालमुक्कोसं, अंतोमुत्तं जहण्णयं ॥ 200 ॥ एएसि वण्णओ चेव, गंधओ रस-फासओ । संठाणादेसओ वा वि, विहाणाई सहस्ससो ॥ 201 ॥ देवा चउब्विहा वुत्ता, ते मे कित्तयओ सुण । भोमिज वाणमंतर, जोइस वेमाणिया तहा ॥ 202 ॥ दसहा उ भवणवासी, अट्टहा 'वणचारिणो । पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥ 203 ॥ असुरा णाग-सुवण्णा विज्जू अग्गी अ आहिया । दीवोदहि दिसा वाया, थणिया भवणवासिणो ॥ 204 ॥ पल्योपमानि त्रीणि तूत्कृष्टेन व्याख्याता; पूर्वकोटीपृथक्त्वेनान्तर्मुहर्त जघन्यकम ॥ 199 ॥ कायस्थितिमनुजानामन्तरं तेषामिदं भवेत् ; अनन्तकालमुत्कृष्टमन्तर्मुहूर्त जघन्यकम् ॥ 200 ॥ एतेषां0 ॥ 201 ॥ देवाश्चतुर्विधा उक्तास्तान्मे कीर्तयतः शृणु; भौमेया वानव्यन्तरा, ज्योतिष्का वैमानिकास्तथा ॥ 202 ॥ दशधा तु भवनवासिनोऽष्टधा वनचारिणः; पञ्चविधा ज्योतिष्का, द्विविधा वैमानिकास्तथा ॥ 203 ॥ असुरा नागसुवर्णाः, विद्युदग्निश्वाख्याताः; द्वीपोदधिदिग्वायुस्तनिता भवनवासिनः ॥ 204 ॥ 1 घ्न्न्चारिन्नोध्य्ण्त्राः॥ 39 Page #319 -------------------------------------------------------------------------- ________________ अध्ययन 36 पिसाय भूय जक्खा य, रक्खसा किण्णराय किण्पुरिसा। महोरगा य गंधव्वा, अट्टविहा वाणमंतरा ॥ 205 ॥ चंदा सूरा य णक्खत्ता, गहा तारागणा तहा । दिसाविचारिणो चेव, पंचहा जोइसालया ॥ 206 ॥ वेमाणिया उ जे देवा दुविहा ते वियाहिया । कप्पोवगा य बोधव्वा, कप्पाईया तहेव य ॥ 207 ॥ कप्पोवगा वारसहा, सोहामीसाणगा तहा । सणंकुमारा माहिंदा, वंभलोगा य लंतगा ॥ 20 ॥ महासुक्का सहस्सारा, आणया पाणया तहा । आरणा अच्चुया चेव, ई कप्पोवगा सुरा ॥ 209 ॥ कप्पाईया उ जे देवा, दुविहा ते वियाहिया । गेविजाऽणुत्तरा चेव, गेविजा णवविहा तहिं ॥ 210 ॥ पिशाचा भूता यक्षाश्च, राक्षसाः किन्नराश्च किंपुरुषा; महोरगाश्च गन्धर्वा, अष्टविधा व्यन्तराः ॥ 205 ॥ चन्द्राः सूर्याश्च नक्षत्रा, ग्रहास्तारागणास्तथा; स्थिता विचारिणश्चैव, पञ्चविधा ज्योतिष्काः ॥ 206 ॥ वैमानिकास्तु ये देवा, द्विविधास्ते प्रकीर्तिताः; कल्पोपगाश्च बोद्धव्याः, कल्पातीतास्तथैव च ॥ 207 ॥ कल्पोपगा द्वादशधा, सौधर्मशानगास्तथाः; सनत्कुमारा माहेन्द्रा, ब्रह्मलोकाश्च लान्तगाः ॥ 208 ॥ महाशुक्राः सहस्रारा, आनताः प्राणतास्तथा; आरणा अच्युताश्चैवेति कल्पोपगाः सुराः ॥ 209 ॥ कल्पातीताश्च देवा, द्विविधास्ते व्याख्याताः; ग्रैवेयका अनुत्तराश्चैव ग्रेवेयका नवविधास्तत्र ॥ 210 ॥ Page #320 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. हेडमा हेट्टिमा चेव, हेट्टिमा मज्झिमा तहा । हेमा वरिमा चेव, मज्झिमा हेट्टिमा तहा ॥ 211 ॥ मज्झिमा मज्झिमा चेव, मज्झिमा उवरिमा तहा । उवरिमा हेट्टिमा चेव उवरिमा मज्झिमा तहा ॥ 212 ॥ ज्वरिमा वरिमा चेव, ई गेविज्जगा सुरा । विजया वैजयंता य, जयंता अपराजिया ॥ 213 ॥ सव्वत्थसिद्धगा चैव पंचहाऽणुत्तरा सुरा । विमाणिया एए, गहा एवमाओ ॥ 214 ॥ लोगस्स एगदेसम्म ते सव्वे परिकित्तिआ । इत्तो कालविभागं तु, तेर्सि वुच्छं चउव्विहं ॥ 215 ॥ संतई pappa'NAIyA, अपज्जवसिया वि य । ठि पडुच साईया, सपज्जवसिया विय ॥ 216 ॥ 307 अधस्तनाधस्तनाश्चैवाऽधस्तनमध्यमास्तथा; अधस्तनोपरितनाचैव मध्यमाधस्तनास्तथा ॥ 211 ॥ मध्यमामध्यमाश्चैव, मध्यमोपरितनास्तथा; उपरिमाधस्तना चैवोपरिममध्यमास्तथा । / 212 / / उपरिमोपरिमाश्चैवेति ग्रैवेयकाः सुराः; विजया वैजयन्ताश्च, जयन्तापराजिताः ॥ 213 ॥ सर्वार्थसिद्धकाचैव पञ्चधाऽनुत्तराः सुराः इति वैमानिका एते, अनेक धैवमादयः ॥ 214 ॥ लौकस्यैकदेशे, ते सर्वे परिकीर्तिताः; इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् ॥ 215 ॥ सन्ततिं प्राप्यानादिका, अपर्यवसिता अपि च स्थिति प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥ 216॥ Page #321 -------------------------------------------------------------------------- ________________ अध्ययन 36 Rahoon. माहियं सागरं इक्कं, उक्कोसेण ठिई भवे । भोमेजाण जहणणेणं, दसवाससहस्सिया ॥ 217 ॥ पलिओवममेगं तु, उक्कोसेण विआहिआ । वंतराणं जहण्णेणं, दसवाससहस्सिया ॥ 218 ॥ पलिओवममेगं तु, वासलखेण साहियं । पलिओवमट्ठभागो, जोइसेसु जहणिया ॥ 219 ॥ दो चेव सागराइं, उक्कोसेण वियाहिया । सोहम्मंमि जहण्णेणं, एगं तु पलिओवमं ॥ 220 ॥ सागरा साहिया दुष्णि, उक्कोसेण वियाहिया । ईसाणम्मि जहण्णेणं, साहियं पलिओवमं ॥ 221 ॥ सागराणि य सत्तेव, अकोसेण ठिई भवे । सणंकुमारे जहण्णेणं, दुण्णि ऊ सागरोवमा ॥ 222 ॥ साधिकं सागरमेकमुत्कृष्टेन स्थितिर्भवेत् ; भौमेयकानां जघन्येन, दशवर्षसहस्रिकाः ॥ 217 ॥ पल्योपममेकं तूत्कृष्टेन व्याख्यातम् ; व्यन्तराणां जघन्येन दशवर्षसहस्रिका ॥ 218 ॥ पल्योपममेकं तु, वर्षलक्षण साधिकम् ; पल्योपमाष्टभागो, ज्योतिष्केषु जघन्यिका ॥ 219 / / द्वे चैव सागरे, उत्कृष्टेन व्याख्याताः; सौधर्म जघन्येनैकं च पल्योपमम् ॥ 220 ॥ सागरे साधिके द्वे उत्कृष्टेन व्याख्याता; ईशाने जघन्येन, साधिकं पल्योपमम् ॥ 221 ॥ सागराणि च सप्तैवोत्कृप्टेन स्थितिर्भवेत् ; सनत्कुमारे जघन्येन, द्वे तु सागरोपमे ॥ 222 ॥ Page #322 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. पोरनरुननुमन्मनोरन्मुन् साहिया सागरा सत्त, उक्कोसेणं ठिई भवे । माहिदम्मि जहण्णेणं, साहिया दुण्णि सागरा ॥ 223 ॥ दस चेव सागराइं, उक्कोसेणं ठिई भवे । बंभलोए जहण्णेणं, सत्त ऊ सागरोवमा ॥ 224 ॥ चउद्दस उ सागराई, उक्कोसेण ठिई भवे । लंतगम्मि जहण्णेणं, दस उ सागरोवमा ॥ 225 ॥ सत्तरस सागराइं, उक्कोसेण ठिई भवे । महासुक्के जहण्णेणं, चउद्दस सागरोवमा ॥ 226 ॥ अट्ठारस सागराई, उक्कोसेण ठिई भवे । सहस्सारम्मि जहण्णेणं, सत्तरस सागरोवमा ॥ 227 ॥ सागरा अऊणवीसं तु, उक्कोसेण ठिई भवे । आणयम्मि जहण्गेणं, अट्ठारस सागरोवमा ॥ 228 ॥ सागराणि साधिकानि सप्तोत्कृष्टेन स्थितिर्भवेत् ; माहेन्द्रे जघन्येन, साधिके हे सागरे ॥ 223 ॥ दश चैव सागराण्युत्कृष्टेन व्याख्याता; ब्रह्मलोके जघन्येन, सप्त तु सागरोपमानि ॥ 224 / / चतुर्दश तु सागराण्युत्कृप्टेन व्याख्याता; लान्तके जघन्येन, दश तु सागरोपमानि ॥ 225 / / सप्तदश सागराण्युत्कप्टेन व्याख्याता; महाशुक्रे जघन्येन, चतुर्दश सागरोपमानि ॥ 226 / / अष्टादश सागराण्युत्कष्टेन व्याख्याता; सहस्रारे जघन्येन, सप्तदश सागरोपमानि ॥ 227 ॥ सागराण्येकोनविंशतिस्तूत्कृष्टेन स्थितिभवेत् ; आनते जघन्येनाष्टादश सागरोपमानि ॥ 228 ॥ Page #323 -------------------------------------------------------------------------- ________________ अभ्ययन 36 वीसं तु सागराइं, उक्कोसेण ठिई भवे । पाणयम्मि जंहण्णेणं, सागरा औणवीसई ॥ 229 ॥ सागरा इक्कवीसं तु, उक्कोसेण ठिई भवे । आरणम्मि जहण्णेणं, वीसई सागरोवमा ॥ 230 ॥ बावीस सागराइं, उपकोसेण ठिई भवे । अच्चुयम्मि जहण्णेणं, सागरा इक्कवीसई ॥ 231 ॥ तेवीस सागराइ, उक्कोसेण ठिई भवे । पढमम्मि जहण्णेण, बावीसं सागरोवमा ॥ 232 ॥ चवीस सागराइं, उक्कोसेण ठिई भवे । बीयम्मि जहण्णेणं, तेवीसं सागरोवमा ॥ 233 ॥ पणवीस सागराइं, उक्कोसेण टिई भवे । तैयम्मि जहण्णेणं, चवीसं सारोवमा ॥ 234 ॥ विशतिस्तु सागराव्युत्कृप्टेन स्थितिर्भवेत् ; प्राणते जघन्येन, सागराण्येकोनविंशतिः ॥ 229 / / सागराण्येकविंशतिस्तूत्कृप्टेन स्थितिर्भवेत् ; आरणे जघन्येन, विशति सागरोपमानि ॥ 230 ॥ द्वाविंशति सागराण्युत्कृष्टेन स्थितिर्भवेत् , अच्युते जघन्येन, सागराण्येकविंशतिः ॥ 23 ॥ त्रयोविंशति सागराण्युत्कप्टेन स्थितिर्भवेत् ; प्रथमे जघन्येन, द्वारिंशति सागरोपमानि ॥ 232 ॥ चतुर्विशति सागराण्युत्कृष्टेन स्थितिर्भवेत् ; द्वितीये जघन्येन, प्रयोविंशति सागरोपमानि ॥ 233 ॥ पञ्चविंशति सागराणि तूत्कष्टेन स्थितिर्भवेत् ; तृतीये जघन्येन, चतुर्विशतिः सागरोपमानि ॥ 234 ॥ Page #324 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. rrrrrrrrrrowon. 311 छवीस सागराइं, उक्कोमेण ठिई भये । चउत्थम्मि जहण्णेणं, सागरा पणवीसई ॥ 235 ॥ सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमम्मि जहण्णेणं, सागरा उ छवीसई ॥ 236 ॥ सागरा अट्ठवीसं तु, उक्कोसेण ठिई भवे । छट्टम्मि जहण्णेणं, सागरा सत्तवीसई ॥ 237 ॥ सागरा औणतीसं तु, उसकोसेण ठिई भवे । सत्तमम्मि जहण्णेणं, सागरा अट्ठवीसई ॥ 230 ॥ तीसं तु सागराई, उक्कोसेण ठिई भवे । अट्ठमम्मि जहणणेणं, सागरा औणतीसै ॥ 239 ॥ सागरा इक्कतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहण्णेणं, तीसइ सागरोवमा ॥ 240 ॥ षट्वंशतिसागराण्युत्कृष्टेन स्थितिर्भवेत् ; चतुर्थ जघन्येन, सागराणि पश्चविंशतिः ॥ 235 / / सागराणि सप्तविंशतिस्तूत्कृष्टेन स्थितिर्भवेत् ; पश्चमे जघन्येन, सागराणि तु षैविंशतिः ॥ 236 ॥ सागराण्यष्टाविंशतिस्तूत्कृष्टेन स्थितिर्भवेत् ; पष्ठे जघन्येन, सागराणि सप्तविंशतिः ॥ 237 ॥ सागराण्येकोनत्रिंशत्तत्कष्टेन स्थितिर्भवेत् ; सप्तमे जघन्येन, सागराण्यष्टाविंशतिः ॥ 238॥ त्रिंशत्त सागराण्युत्कष्टेन स्थितिर्भवेत् ; अष्टमे जघन्येन, सागगण्येकोनत्रिंशत् ॥ 239 ॥ सागराण्येकत्रिंशत्तत्कप्टेन स्थितिर्भवेत् ; नवमे जघन्येन, त्रिंशत्सागरोपमानि ॥ 240 ॥ Page #325 -------------------------------------------------------------------------- ________________ 312 अध्ययन 36 तेत्तीसा सागराई, उक्कोसेण ठिई भवे । चउसुं पि विजयाइसुं, जहणेणं, इक्कतीसई ॥ 241 ॥ तेत्तीसं 'अजहण्णमणुक्कोर्स, महाविमाणे सव्वट्टे, टिई एसा जा चैव य आउठिई, देवाणं तु वियाहिया । मा तेर्सि कायठिई, जहण्णमुक्कोसिया भवे ॥ 243 ॥ सागरोवमा । वियाहिया ॥ 242 ॥ अंतो मुहुत्तं । अनंतकालमुकोर्स, जहण्णयं । विजढंमि सए काए, देवाणं हुज्ज अंतरं ॥ 244 ॥ एएस वण्णओ चेव, गंधओ रस - फासओ । संठाणादेसओ वा वि, विहाणारं सहस्ससो ॥ 245 ॥ संसारत्थाय सिद्धाय, इह जीवा वियाहिया । रूविणो चेवस्रूवी य, अजीवा दुविहा विय ॥ 246 ॥ त्रयस्त्रिंशत्सागराणि तूत्कृष्टेन स्थितिर्भवेत्; चतुर्वपि विजयादिषु, जघन्यैकत्रिंशत् ॥ 241 ॥ अजघन्यमनुत्कृष्टं, त्रयस्त्रिंशत्सागरोपमानि; महाविमाने सर्वार्थे, स्थितिरेषा व्याख्याता ॥242॥ या चैव त्वायुः स्थितर्देवानां तु व्याख्याता ; सा तेषां कायस्थितिर्जघन्यमुत्कृष्टा भवेत् ॥ 243 ॥ अनन्त0 देवानामन्तरं भवेत् ॥ 244 ॥ एतेषां 0 ॥ 245॥ संसारस्थाव सिद्धा, इति जीवा व्याख्याताः; रूपिणश्चैवाऽरूपिणश्व, अजीबा द्विविधाऽपि च ॥ 246॥ 1 मकारोऽलाक्षणिकः । अजघन्या-अनुत्कृष्टा स्थितिरिति भावः ॥ Page #326 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्र. 313 न्ननोओन्. (अणंतकालमुक्कोसं, वासपुहुत्तं जहण्णगं । आणयाईण कप्पाण, गेविजाणं तु अंतरं ॥ संखिन्जसागरुक्कोसं, वासपुहुत्तं जहण्णयं । अणुत्तराण य देवाणं, अंतरं तु वियाहिया ॥ ) ई जीवमजीवे य, सोचा सद्दहिऊण य । सव्वणयाण अणुमए, रमेज संजमे मुणी ॥ 247 ॥ तओ बहूणि वासाणि, सामण्णमणुपालिआ । इमेण कम्मजोगेण, अप्पाण 'संलिहे मुणी ॥ 248 ॥ बारसेव उ वासाई, सलेहुक्कोसिया भवे । संवच्छरं मज्झिमिया, छम्मासा य जहण्णिया ॥ 249 / / पढमे वासचउक्कमि, विगई-णिज्जूहणं करे । बीए वासचउक्कम्मि, विचित्तं तु तवं चरे ॥ 250 / / इति जीवाजीवांश्च, श्रुत्वा श्रद्धाय च; सर्वनयानामनुमतः, रमेत संयमे मुनिः ॥ 247 ॥ ततो बहूनि वर्षाणि, श्रामण्यमनुपाल्य; अनेन क्रमयोगेनात्मानं संलिखेन्मुनिः ॥ 248 ॥ द्वादशैव तु वर्षाणि, संलेखोत्कृष्टा भवेत् ; संवत्सरं मध्यमिका, षण्मासांश्च अघन्यिका ॥ 249 ॥ प्रथमे वर्षचतुष्के, विकृतिनियंहणं कुर्यात्; द्वितीये वर्षचतुष्के, विचित्रं तु तपश्चरेत् ॥ 250 ॥ 1 मंलिहे-संलिखेत्-द्रव्यतो भावतश्चकृशीकुर्यात् , मुनिः । Page #327 -------------------------------------------------------------------------- ________________ 314 अध्ययन 36 दुवे । चरे ॥ 251 ॥ चरे ॥ 253 ॥ एगन्तरमायामं, कट्ट संवच्छ रे तओ संवच्छरद्धं तु णाइविगिट्ठे तवं तओ संवच्छरद्धं तु, विगिट्टं तु तवं परिमियं चेव आयामं, तंमि संवच्छरे कोडी सहियमायामं, कट्टु संवच्छरे मासद्वमासिएणं तु, आहारेणं तवं कन्दप्पमाभिओगं, किव्वसियं मोहमासुरत्तं च । एयाउ दुग्गईओ, मरणम्मि विराहिया होंति ॥ 254 ॥ मिच्छादंसणरत्ता, सणियाणा उ हिसगा । इय जे मरंति जीवा, तेर्सि पुण दुल्लहा बोही ॥ 255 ॥ सम्मदंसणरत्ता, अणियाणा सुक्कलेस मोगाढा । इय जे मरंति जीवा, सुलहा तेर्सि भवे बोही ॥ 256 ॥ चरे । करे ॥ 252 ॥ मुणी । / एकान्तरमाचाम्लं, कृत्वा संवत्सरौ द्वौः ततः संवत्सराधे तु नातिविकृष्टं तपश्चरेत् ॥251 / / ततः संवत्सरार्ध तु, विकृष्टं तु तपश्चरेत्; परिमितं चैवाचाम्लं तस्मिन्संवत्सरे कुर्यात् । / 252॥ कोटीसहितमाचाम्लं कृत्वा संवत्सरे मुनिः मासार्द्धमासिकेन त्वाहारेण तपश्चरेत् ॥256॥ कान्दर्याभियोगी च किल्बिषिकी मोह्यासुर्यः; एता दुर्गतयो मरणे, विराधिका भवन्ति ॥254 ॥ मिथ्यादर्शनरक्ताः सनिदानास्तु हिंसकाः इति ये म्रियन्ते जीवास्तेषां पुनर्दुलभा बोधिः ॥ 255 ॥ सम्यग्दर्शनंरक्ताऽनिदानाः शुक्कलेश्यां समवगाढा : ; इति ये म्रियन्ते जीवा, सुलभास्तेषां भवेद् बोधिः ॥256॥ 1 एगन्तर = एकेन चतुर्थलक्षणेन तपला, अन्तरं व्यवधानं यास्मंस्त, एकान्तरम आयामं आम्लं । Page #328 -------------------------------------------------------------------------- ________________ 315 उत्तराध्ययन सत्र. .awranaunar मिच्छादंसणरत्ता, सणियाणा कण्हलेसमोगाढा । इय जे मरन्ति जीवा, तेसि पुण दुल्लहा बोही ॥ 257 ॥ जिणवयणे अणुरत्ता, जिणवयणं जे करेंति भावेणं । अमला असंकिलिट्ठा; ते होंति परित्तसंसारी ॥ 258 ॥ बालमरणाणि बहसो, अकाममरणाणि चेव बहूयाणि । मरिहंति ते वराया, जिणवयणं जे ण याणंति ॥ 259 ॥ बहुआगमविण्णाणा, समाहिउप्पायगा य गुणगाही; एएण कारणेणं, अरिहा आलोयणं सौं ॥ 26 ॥ कंदप्प-कुक्कुयाई, तहसील-सहाव-होसणविगहाहि । विम्हावितो य परं, कंदप्पं भावणं कुणै ॥ 261 ॥ मन्ताजोगं काउं, भूईकम्मं च जे पौंजंति । साय-रस-ईइट-देउं, अभिओगं भावणं कुणै ॥ 262 ॥ मिथ्यादर्शनरताः, सनिदानाः कृष्णलेश्यां समवगादाः; इति ये नियन्ते भीमारतेषां पुनदुलभा बोधिः ॥ 257 / जिनवचनेऽनुरक्ता, जिनवचनं ये कुर्वन्ति भावेन; अमला असंक्लिष्टा, ते भवन्ति परीतसंसारिणः ॥ 258 ॥ बालमरणैर्बहुशोऽकाममरणश्चैव बहूनि मरिष्यन्ते ते पराका, जिनवचनं ये न जानन्ति ॥ 259 ॥ बह्वागमविज्ञानाः, समाध्युत्पादकाश्च गुणग्राहिणः; एतैःकारणैरही, आलोचनां श्रोतुम् ॥ 260 ॥ कन्दर्पकौकुच्ये, तथा शीलस्वभावहसनविकथामिः; विस्मापयंश्च परं, कान्दी भावनां करोति ॥ 261 ॥ मंत्रयोगं कृत्वा, भूतिकर्म च यो प्रयुक्ते; सातरसर्द्विसेतुरामियोगी भावनां करोति ॥ 262 / / 1 परित्तसंतारा- परोतसंसारिणः कतिपयभष्वाभ्यन्तरमुक्तिभाजः ॥ Page #329 -------------------------------------------------------------------------- ________________ 316 अध्ययन 36 प्राणस्स केवलीणं, धम्मायरियस्स संघ - साहूणं । माई अवण्णवाई, किव्विसियं भावणं कुणै ॥ 263 ॥ अणुबद्धरोसपसरो, तह य णिमित्तंमि होइ पडिसेवी । एएहि, कारणेहि, आसुरियं भावणं कुणै ॥ 264 ॥ सत्थग्गणं विसभक्खणं च, जलणं च जलपवेसो य । अणायार भण्डसेवी, जम्मण - मरणाणि बंधंति ॥ 265 ॥ ई पाउकरे बुद्धे, णायए परिणिव्वए । छत्तीसं उत्तर 'ज्झाए, 'भवसिद्धीयसम्म ॥ 266 ॥ तिमि ॥ छत्तीसं जीवाजीवविभत्ती अज्झयणं सम्मत्तं ॥ सम्मत्ताणि सिरिमई उत्तरज्झयणा ॥ पंन्यास श्री बुद्धिविजयगणिसङ्कलितसंस्कृतछायासहितानि श्री मन्त्युत्तराध्ययन सूत्राणि समाप्तानि ज्ञानस्य केवलिनां, धर्माचार्यस्य संघसाधूनाम्; माय्यवर्णवादी, किल्बिषिकी भावनां करोति ॥ 263 ॥ अनुबद्धशेषप्रसरः, तथा च निमित्ते भवति प्रतिसेवीः एताभ्यां कारणाभ्यामासुरीं भावनां करोति ॥ 264 ॥ शस्त्रग्रहणं विषभक्षणं च ज्वलनं च जले प्रवेशश्च; अनाचारभाण्ड सेवा, जन्ममरणानि बध्नन्ति ॥ 265 ॥ इति प्रादुष्कृत्य बुद्ध:, ज्ञातजः परिनिवृतः पत्रिंशदुत्तराध्यायान्भबसिद्धिकसम्मतान् । / 266 ॥ इति ब्रवीमि ॥ समाप्तानि श्रीमन्त्युत्तराध्ययनानि ॥ पं. श्री बुद्धिविजयगणिना सङ्कलितोत्तराध्ययनसूत्रस्य संस्कृतच्छाया समाप्ता ॥ 11 जम्मणमरणाणि उपचारात् तन्नितमिकर्माणि बध्नन्ति इति भावः ॥ 2 भव सिद्धियसम्मएभव सेद्धिका भव्याः तेषां अभिप्रेता तान ॥ Page #330 -------------------------------------------------------------------------- _