________________
उत्तराध्ययन सूत्र. กกกกกกกกก
१९५ 4 วา ภะ
दव्वाण सव्वभावा, सव्वपमाणेहि जस्स उवलद्धा । सब्वाहिं नयविहीहिं य, वित्थाररुइ त्ति णायव्यो ॥२४॥ दसण-णण-चरित्ते, तव-विणए सच्चसमिइ-गुत्तीसु । जो किरियामावरुई, सो खलु किरियारुई णामं ॥२५॥ अणभिग्गहियकुदिट्ठी, संखेवरुइ ति होइ णायव्यो । अविसारओ पवयणे, अणभिगहिओ य सेसेसु ॥२६॥ जो अस्थिकायधम्मं, सुयधम्मं खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं, सो धम्मरुइ ति णायब्यो ॥२७॥ परमत्थसंथवो वा, सुदिट्ठपरमत्थसेवणा वावि । वावण्णकुदंसणवज्जणा य, सम्मत्तसद्दहणा ॥२८॥ णत्थि चरित्तं सम्मत्तविहूणं, दंसणे उ भइयव्वं । सम्मत्त-चरित्ताई, जुगवं पुव्वं व सम्मत्तं ॥२९॥
द्रव्याणां सर्वभावाः, सर्वप्रमाणैर्यस्योपलब्धाः; सर्वैर्नयविधिभिश्च, विस्ताररुचिरिति ज्ञातव्यः ॥२४॥ दर्शनज्ञानचारित्रे, तपोविनये सत्यसमितिगुप्तिषु; यो क्रियाभावरुचिः; स खलु क्रियारुचिर्नाम ॥२५॥ अनभिग्रहितकुदृष्टिरसंक्षेपरुचिरिति भवति ज्ञातव्यः; अविशारदः प्रवचने, ऽनभिग्रहितश्च शेषेषु ॥२६॥ योऽस्तिकायधर्म, श्रुतधर्म खलु चारित्रधर्म च; श्रद्दधाति जिनाभिहितं, स धर्मरुचिरिति ज्ञातव्यः ॥२७।। परमार्थसंस्तवो वा, सुदृष्टपरमार्थ सेवना वापि; व्यापन्नकुदर्शनवर्जना च, सम्यक्त्वश्रद्धानम् ।।२८।। नास्ति चारित्रं सम्यक्त्वविहीन, दर्शने तु भक्तव्यम् ; सम्यक्त्वचारित्रे, युगपत्पूर्व वा सम्यक्त्वम् ॥२९॥