________________
१९६
अध्ययन २८ Anmommonommu
णादंसणिस्स णाणं, गाणेण विणा ण हुँति चरणगुणा। अगुणिस्स पत्थि मोक्खो, णस्थि अमोक्खस्स णिव्वाणं ॥३०॥ णिस्सङ्किय-णिकंखिय-णिन्वितिगिंछा अमूढदिट्ठी य। उखवूह-थिरीकरणे, वच्छल्ल-पभावणेष्टु ॥३१॥ सामाइयत्थ पढमं, छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं, सुहुमं तह संपरायं च ॥३२॥ अकसायमहक्खायं, छउमत्थस्स जिणस्स वा । एयं चयरित्तकरं, चारित्तं होइ आहियं ॥३३॥ तवो य दुविहो वुत्तो, बाहिर भितरो तहा । बाहिरो छविहो वुत्तो, एवमभितरो तवो ॥३४॥ णाणेण जाणइ भावे, दंसणेण य सरहे । चरित्तेण य गिण्हाइ, तवेण परिसुझई ॥३५॥
नाऽदर्शनिनो ज्ञान, ज्ञानेन विना न भवन्ति चरणगुणाः; अगुणिनो नास्ति मोक्षः, नास्त्यमुक्तस्य निर्वाणम् ॥३०॥ निःशङ्कितं निष्काक्षितं, निर्विचिकित्सममूढदृष्टिश्च; उपबहा स्थिरीकरणे, वात्सल्यप्रभावने अष्ट ॥३१॥ सामायिकमत्र प्रथम, छेदोपस्थापनं भवेद् द्वितीयम्, परिहारविशुद्धिकं, सूक्ष्मसंपरायं च तथा ॥३२॥ अकषायं यथाख्यातं, छबस्थस्य जिनस्य वा; एतच्चयरिक्तकरं, चारित्रं भवत्याख्यातम् ॥३३॥ तपश्च द्विविधमुक्तं, बाह्यमाभ्यन्तरं तथा; बाह्यं पइविधमुक्तमेवमभ्यन्तरं तपः ॥३४॥ ज्ञानेन जनाति भावान्सम्यक्त्वेन च श्रद्धत्ते, चारित्रेण च गृहाति, तपसा परिशुध्यति ॥३५॥