________________
अध्ययन २८
Annanon
१९४ ananananananananan
जो जिणदिढे भावे, चउब्बिहे सद्दहाइ सयमेव । एमेव णण्णह त्ति य, णिसग्गरुइ ति णायव्वो ॥१८॥ एए चेव उ भावे, उवढे जो परेण सद्दहइ । छउमत्थेण जिणेण व, उवएसरुइ ति णायव्वो ॥१९॥ रागो दोसो मोहो, अण्णाणं जस्स अवगयं होइ । आणाए रोयंतो, सो खलु आणाई नामं ॥२०॥ जो सुत्तमहिज्जतो, सुरण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तरुइ त्ति णायव्वो ॥२१॥ एगेण अणेगाई, पयाइं जो पसरई उ सम्मत्तं । उदए व्व तेल्लबिदू, सो बीयरुइ ति नायव्वो ॥२२॥ सो होइ अभिगमरुई, सुयणाणं जेण अत्थओ दिटुं । एकारस अंगाई, पइण्णगं दिठिवाओ य ॥२३॥
यो जिनदृष्टान्भावांश्चतुर्विधान् श्रद्दधाति स्वयमेव; एवमेव नान्यथेति च, निसर्गरुचिरिति ज्ञातव्यः ॥१८॥ एतांश्चव तु भावानुपदिष्टान्यः परेण श्रद्दधाति; छद्मस्थेन जिनेन चोपदेशरुचिरिति ज्ञातव्यः ॥१९॥ रागो द्वेषो मोहोऽज्ञानं यस्यापगतं भवति; आज्ञया रोचमानस्तु, स खल्याज्ञारुचिर्नाम ॥२०॥ यस्सूत्रमधीयानः श्रुतेनावगाहते तु सम्यक्त्वं अङ्गेन बाह्येन च, स सूवरुचिरिति ज्ञातव्यः ॥२१॥ एकेनानेकेषु, पदेषु यः प्रसरति तु सम्यक्त्वम् ; उदक इव तैलबिन्दुः, सो वीजरुचिरिति ज्ञातव्यः ॥२२॥ स भवत्यभिगमरुचिः, श्रुतज्ञानं येनार्थतो दृष्टम् ; एकादशाङ्गानि, प्रकीर्णकं दृष्टिवादश्च ॥२३॥