________________
उत्तराध्ययन सूत्र.
१९३
८
एगत्तं च पुहत्तं च, संखा संठाणमेव य । संजोगा य विभागा य, पज्जवाणं तु लक्खणं ॥१३॥ जीवाऽजीवा य बन्धो य, पुण्ण-पावाऽऽसवा तहा । संवरो णिजरा मोक्खो, संतेए 'तहिया नव ॥१४॥ तहियाणं तु भावाणं, सम्भावे उवएसणं । भावेणं सद्दहंतस्स, सम्मत्तं तं वियाहियं ॥१५॥ णिसग्गुवएसरुई(१-२),
___ आणाई(३) सुत्त-बीयरुइ(४-५) मेव । अभिगम-वित्थाररुई(६-७),
किरिया-संखेव-धम्मरुई(८-९-१०) ॥१६॥ भूयत्थेणाहिगया, जीवाऽजीवा य पुण्ण पावं च । सहसम्मुइयाऽऽसव-संवरे य, रोएइ उ णिसग्गो ॥१७॥
एकत्वं च पृथक्त्वं च, संख्यासंस्थानमेव च; संयोगाश्च विभागाश्च, पर्यवानां तु लक्षणम् ॥१३॥ जीवा अजीवाश्व बन्धश्च, पुण्यं पापाश्रवौ तथा; संवरो निर्जरा मोक्षः, . सन्त्येते तथ्या नव ॥१४॥ तथ्यानां तु भावानां, सद्भावे उपदेशनम् ; भावेन श्रद्दधतः, सम्यक्त्वं व्याख्यातम् ॥१५॥ निसर्गोपदेशरुचिराज्ञारुचिस्सूत्रवीजरुचि एव च; अभिगमविस्ताररुची, क्रियासंक्षेपधर्मरुचिः ॥१६॥ भूतार्थेनाधिगता, जीवाज्जीवाश्च पुण्यपापं च; सहसंमत्याऽऽश्रवसंवरौ च, रोचते तु निसर्गः ॥१७।। १ त हप्त-थ्या:-अवितथा इति ।