________________
१९२ กกกกกกก
अध्ययन. २८
onaro धम्मो अहम्मो आगासं, कालो पुग्गल-जन्तवो । एस लोगोत्ति पण्णत्तो, जिणेहिं वरदंसिहि ॥७॥ धम्मो अहम्मो आगासं, दव्व इतिकमाहियं । अणंताणि य दव्वाणि, कालो पोग्गल-जन्तवो ॥८॥ गइलक्षणो उ धम्मो, अहम्मो ठाणलक्खणो। भायणं सव्वदव्वाणं, णहं ओगाहलक्खणं ॥९॥ वत्तणालक्खणो कालो, जीवो उवओगलक्खणो । णाणेणं दंसणेणं च, सुहेण य दुहेण य ॥१०॥ णाणं च दंसणं चेव, चरितं च तवो तहा । वीरियं उवओगो य, एयं जीवस्स लक्खणं ॥११॥ सबंधयार-उज्जोओ, पहा छायाऽऽतवे ति वा । वण्ण-रस-गंधफासा, पोग्गलाणं तु लक्खणं ॥१२॥
धर्मोऽधर्म आकाश, कालपुद्गलजन्तवः; एप लोक इति प्रज्ञप्तो, जिनवरदर्शिभिः ॥७॥ धमोऽधर्म आकाश, द्रव्यमेकैकमाख्यातम् ; अनन्तानि च द्रव्याणि, कालः पुद्गलजन्तवः ॥८॥ गतिलक्षणस्तु धर्मोऽधर्मस्स्थानलक्षणः; भाजनं सर्वव्यानां, नभोऽवगाहलक्षणम् ॥९॥ वर्तनालक्षणो कालो, जीव उपयोगलक्षणः; ज्ञानेन दर्शनेन च, सुखेन च दुःखेन च ॥१०॥ ज्ञानं च दर्शनं चैव, चारित्रं च तपस्तथा; वीर्यमुपयोगश्चतज्जीवस्य लक्षणम् ॥११॥ शब्दोऽन्धकार उद्योतः, प्रभा छायाऽऽतप इति वा; वर्णगन्धरसस्पर्शाः, पुद्गलानां तु लक्षणम् ॥१२॥