SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र. ww TELE ॥ अथ मोक्षमार्गगत्याख्यमष्टाविंशमध्ययनम् ॥ मोक्खमग्गगईं तचं, सुणेह जिणभासियं । चउकारण संजुत्तं, णा - दंसणलक्खणं ॥१॥ १९१ Gene गाणं च दंसणं चेव, चरितं च तवो तहा । एस मग्गुत्ति पण्णत्तो, जिणेहिं वरदं सिंहिं ॥२॥ गाणं च दंसणं चेव, चरितं च तवो तहा । एयं मग्गमणुष्पत्ता, जीवा गच्छंति सोग्गइं ॥३॥ तत्थ पंचविहं णाणं, सुयं आभिणिवोहियं । ओहीणाणं च तयं, मणणाणं च केवलं ॥४॥ एयं पंचविहं णाणं, दव्वाण य गुणाण य । पज्जवाणं च सव्वेसिं, णाणं णाणीहिं देखियं ॥ ५॥ गुणाणमासओ दव्वं, एगदव्वस्सिया गुणा । लक्खणं पज्जवाणं तु, उभओ अस्सिया भवे ॥६॥ मोक्षमार्गगति तथ्यां श्रुणुत जिनभाषिताम् चतुःकारणसंयुक्तां, ज्ञानदर्शनलक्षणाम् ॥१॥ ज्ञानं च दर्शनं चैत्र, चारित्रं च तपस्तथा; एष मार्ग इति प्रज्ञप्तो, जिनैर्वरदर्शिभिः ॥२॥ ज्ञानं च दर्शनं चैव, चारित्रं च तपस्तथा; एनं मार्गमनुप्राप्ता, जीवा गच्छन्तिसुगतिम् ||३|| तत्र पञ्चविधं ज्ञानं श्रुतमाभिनिवोधिकम् ; अवधिज्ञानं च तृतीयं मनः (पर्याय) ज्ञानं च केवलम् ||४|| एतत्पञ्चविधं ज्ञानं, द्रव्याणां च गुणानां च; पर्यायानां च सर्वेषां ज्ञानं ज्ञानिभिर्दर्शितम् ॥५॥ गुणानामा यो द्रव्यमेकद्रव्याश्रिता गुणाः; लक्षणं पर्यवानांत्युभयोराश्रिता भवेयुः ||६||
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy