________________
अध्ययन २७ ภอลากภากากภาพ
पोसिया पलिउचन्ति । ते परियंति समंतओ ॥ रायविट्टि व मण्णंता। करेंति भिउडि मुहे ॥१३॥ वाइया संगहिया चेव । भतपाणेहि पोसिया ॥ जायपक्खा जहा हंसा । पकमंति दिसोदिसि ॥१४॥ अह सारही विचिंतेइ । खलुंकेहि समागए ॥ कि मज्झ दुट्ठसीसेहिं ? । अप्पा मे अवसीयई ॥१५॥ जारिसा मम सीसा उ, तारिसा गलिगद्दभी । गलिगद्दभे चइत्ता णं, दढं पगिण्हई तवं ॥१६॥ मिदुमद्दवसंपण्णो, गंभीरे सुसमाहिओ । विहरइ महिं महप्पा, सीलभूएण अप्पणा ॥१७॥ त्ति बेमि
॥ सत्तावीसइमं खलंकियंअज्झयणं समत्तं ॥
प्रेषिताः परिकुश्चन्ति, (अपलपन्ति) ते परियन्ति समन्ततः; राजवेष्टिमिव मन्यमानाः, कुर्वन्ति भ्रकुटिम्मुखे ॥१३॥ वाचिताः संगृहिताश्चैव, भक्तपानेन पोषिताः; जातपक्षाः यथा हंसाः, प्रक्रामन्ति दिशोदिशं ॥१४॥ अथ सारथिर्विचिन्तयति, खलुकैः श्रमागतो; किं मम दुष्टशिष्यैः, आत्मा मेऽवसीदति ॥१५॥ यादृशा मम शिष्यास्तु, तादृशा गलिगर्दभाः, गलिगर्दभान्त्यक्त्वा, दृढं प्रगृहाति तपः ॥१६॥ मृदुमार्दवसम्पन्नो, गम्भीरो सुसमाहितः; विहरति महीं महात्मा, शीलभूतेनात्मना इति ब्रवीमि ॥१७॥ समाप्त खलुकीयनामसप्तविंशमध्ययनम् ॥