________________
१८९
उचराध्ययनसत्र. ananenanananananurn
छिण्णाले छिंदइ 'सेल्लिं दुईते भंजए जुगं । से वि य सुस्सुयाइत्ता उज्जुहित्ता पलायए ॥७॥ खलंका जारिसा जोजा दुस्सीसा वि हु तारिसा । जोइया धम्मजाणम्मि भज्जती धिइदुब्बला ॥८॥ इइढीगारविए एगे एगेऽस्थ रसगारवे । सायागारविए एगे एगे सुचिरकोहणे ॥९॥ भिक्खालसिए एगे एगे ओमाणभीरुए थद्धे । एगं च अणुसासम्मी हेऊहिं कारणेहिं य ॥१०॥ सो वि अंतरभासिल्लो दोसमेव पकुब्बई । आयरियाणं तु वयणं, पडिकूलेइ अभिक्खणं ॥११॥ ण सा ममं वियाणाइ ण वि सा मज्झ दाहिई । णिग्गया होहिती मण्णे साहू अण्णोऽत्थ वच्चउ ॥१२॥
छिन्नालः छिनत्ति सिल्लिं दुर्दान्तो भनक्ति युगम् । सोपि च सूत्कृत्योद्धाय पलायते ॥७॥ खलुङ्का यादृया योज्या दुःशिष्या अपि तादृशाः। योजिता धर्मयाने भज्यन्ते धृतिदुर्बलाः ॥८॥ ऋद्धिगौरविक एकः एकोऽत्र रसगौरवः । सातगौरविक एकः एकस्सुचिरक्रोधनः ॥९॥ भिक्षालसिकः एकः एकोऽपमानभीरुकः। स्तब्धः एकमनुशास्ति हेतुभिः कारणैश्च ॥१०॥ सोप्यन्तरभाषावान्दोषमेव प्रकरोति । आचार्याणां तु वचनं प्रतिकूलयत्यभिक्षणम् ॥११।। न सा मां विजानाति नापि सा मह्यं दास्यति । निर्गता भविष्यति मन्ये साधुरन्यस्तत्र व्रजतु ॥१२॥ १ सिल्लिं ति रज्जुम् ,