________________
१८८
अध्ययन २७ อรรรรรรออออออออออออ
॥ अथ खलुकीयाभिहं सत्तावीसइमं अज्झयणं ॥ थेरे गणहरे गग्गे मुणी आसी विसारए । आइण्णे गणिभावम्मि समाहि पडिसंधए ॥१॥ वहणे वहमाणस्स कतारं अइवत्तई । जोगे वहम णस्स संसारो अइवत्तई ॥२॥ खलुंके जो उ जोएइ विहम्माणो किलिस्सई । असमाहिं च वेदेइ, तोत्तओ से य भजई ॥४॥ एगं डसइ पुच्छंमि एगं विधइ अभिक्खणं । एगो भंजइ समिलं एगो उप्पहपट्टिओ ॥४॥ एगो पडइ पासेणं णिवेसइ णिवज्जई । उपकुद्दइ उफिडइ सढे बालगवी वए ॥५॥ माई मुद्धेण पडइ कुद्धे गच्छइ पडिप्पहं । मयलक्खेण चिट्ठई वेगेण य पहावई ॥६॥
॥ अथ खलुङ्कीयाभिधं सप्तविंशतितमं अध्ययनम् । स्थविरो गणधरो गाग्र्यो मुनिरासीद्विशारदः । आकीर्णो गणिभावे समाधि प्रतिसंधत्ते ॥१॥ वाहने वाहयमानस्य कान्तारमतिवतते । योगे वाह्यमानस्य संसारोऽतिवर्तते ॥२॥ खलुङ्कान्यस्तु योजयति विध्यन्क्लिश्यति । असमाधिं च वेदयते तोत्रकस्तस्य च भज्यते ॥३॥ एकं दशति पुच्छे, एकविध्यत्यमीक्ष्णम् । एको भनक्ति समिलां एक उत्पथप्रस्थितः ।।४।। एकः पतति पार्श्वेण निविशति निपद्यते। उत्कूर्द ति उत्प्लवते शठो बालगवीं व्रजेत् ॥५।। मायी मू| पतति क्रुधो गच्छति प्रतिपथम् । मृतलक्षेण तिष्ठति वेगेन च प्रधावति ॥६॥