________________
१८७
उत्तराध्ययन सूत्र.
•ากกกกกกกกกกกกก
पारियकाउस्सग्गो वंदित्ताण तओ गुरुं । राइयं तु अईयारं आलोएज जहक्कमं ॥४९॥ पडिकमित्तु णिस्सल्लो वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुजा सव्वदुक्खविमोक्खणं ॥५०॥ किं तवं पडिवजामि ? एवं तत्थ विचितए । काउस्सग्गं तु पारिता वंदिऊण तओ गुरुं ॥५१॥ पारियकाउस्सग्गो वन्दित्ताण तओ गुरुं । तवं संपडिवजित्ता करेज सिद्धाण संथवं ॥५२॥ एसा सामायारी समासेण वियाहिया ।
जं चरित्ता बहू जीवा तिण्णा संसारसागरं ॥५३॥ त्ति बेमि ॥इइ 'सामायारी' णामगं छब्बीसइमं अजयणं सम्मत्तं ॥
( इति ‘सामाचारी' नामकं पइविंशतितमं अध्ययनं समाप्तम् )
weeM
पारितकायोत्सर्गों वन्दित्वा ततो गुरुम् । रात्रिकं त्वतिचारमालोचयेद्यथाक्रमम् ॥४९॥ प्रतिक्रम्य निशल्यो वन्दित्वा ततो गुरुम् । कायोत्सर्ग ततः कुर्यात्सर्वदुःखविमोक्षणम् ॥५०॥ कि तप प्रतिपद्य एवं तत्र विचिन्तयेत् । कायोत्सर्ग तु पारयित्वा वन्दते च ततो गुरुम् ॥५१॥ पारितकायोत्सर्गों वन्दित्वा ततो गुरुम् । तपस्सम्प्रतिपद्य कुर्यात्सिध्धानां संस्तवम् ॥५२॥ एषा सामाचारी समासेन व्यारव्याता । यां चरित्वा बहवो जीवास्तीर्णाः संसार सागरम् ॥५३॥