________________
१८६
अध्ययन २६
ohann
पारियकाउस्सग्गो वंदित्ताण तओ गुरुं । थुइमङ्गलं च काऊणं कालं संपडिलेहए ॥४३॥ पढमं पोरिसि सज्झायं विइए झाणं झियायई । तइयाए णिद्दमोक्खं तु सज्झायं तु चउत्थीए ॥४४॥ पोरिसीए चउत्थीए कालं तु पडिलेहिया । सज्झायं तु तओ कुजा अबोहतो असंजए ॥४५॥ पोरिसीए चउभागे वंदिऊण तओ गुरुं । पडिक्कमित्तु कालस्स कालं तु पडिलेहए ॥४६॥ आगते कायवोसग्गे सव्वदुक्खविमोक्खणे । काउस्सग्गं तओ कुजा सव्वदुक्खविमोक्खणं ॥४७॥ राइयं च अइयारं चितिज अणुपुव्वसो । णाणंमि दंसणंमि चरित्तम्मि तवम्मि य ॥४८॥
पारितकायोत्सर्गो वन्दित्वा ततो गुरुम् । स्तुतिमङ्गलं च कृत्वा, कालं संप्रतिलेखयेत् ॥४३॥ प्रथमपौरुष्यां स्वाध्यायं द्वितीयायां ध्यानं ध्यायति । तृतीयायां निद्रामोक्षं तु चतुझं तु स्वाध्यायम् ॥४४॥ पौरुष्यां चतुर्थ्यां कालं तु प्रतिलेखयेत् । स्वाध्यायं तु ततः कुर्यादबोधयन्नसयंतान् ॥४५।। पौरुष्याश्चतुर्भागे बन्दित्वा ततो गुरुम् । प्रतिक्रम्य कालस्य कालं तु प्रतिलेखयेत् ॥४६॥ आगते कायव्युत्सर्गे सर्वदुःखविमोक्षणे । कायोत्सर्ग ततः कुर्यात्सर्वदुःखवितो झणम् ॥४७॥ रात्रिकं चातिचारं चिन्तयेदनुपुर्वशः । ज्ञानेदर्शने चारित्रे तपसि च ॥४८॥