SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र mommmmm rnormonom चउत्थीए पोरिसीए णिक्खिवित्ताण भायणं । सज्झायं च तओ कुना सव्वभावविभावणं ॥३७॥ पोरिसीए चउभागे वंदित्ताण तओ गुरुं । पडिक्कमित्ता कालस्स सेज्जं तु पडिलेहए ॥३८॥ पासवणुचारभूमि च पडिलेहिज जयं जई । काउस्सग्गं तओ कुजा सव्वदुक्खविमोक्खणं ॥३९॥ देवसियं च अईयारं चिंतिजा अणुपुव्वसो । णाणंमि दसणे चेव चरित्तम्मि तहेव य ॥४०॥ पारियकाउस्सग्गो वंदित्ताण तओ गुरुं । देसियं तु अईयारं आलोएज जहक्कम्मं ॥४१॥ पडिक्कमित्तु णिस्सल्लो वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुजा सव्वदुक्खविमोक्खणं ॥४२॥ चतुर्थ्यां पौरुष्यां निक्षिप्य भाजनम् । स्वाध्यायं च ततः कुर्यात्सर्वभावविभावनम् ॥३७॥ पौरुष्याश्चतुर्भागे वन्दित्वा ततो गुरुम् । प्रतिक्रम्य कालं शय्यां तु प्रतिलेखयेत् ॥३८॥ प्रश्रवणोच्चारभूमि च प्रतिलेखयेद्यतं यतिः। कायोत्सर्ग ततः कुर्यात्सर्वदुःखविमोक्षणम् ॥३९॥ दैवसिकं चातिचारं चिन्तयेदनुपूर्वशः। ज्ञाने दर्शने चैव चारित्रे च तथैव च ॥४०॥ पारितकायोत्सर्गों, वन्दित्वा च ततो गुरुम् । देवसिकं त्वतिचारमालोचयेद्यथाक्रमम् ॥४॥ प्रतिक्रम्य निःशल्यो वन्दित्वा ततो गुरुम् । कायोत्सर्ग ततः कुर्यात् सर्वदुःखविमोक्षणम् ॥४२॥ २४
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy