________________
१८४
अध्ययन २६
पुढवी- आउक्काए - तेऊ - वाऊ - वणस्सह-६ साणं । पडिलेहणा - आउत्तो छहं संरक्खओ होई ॥३१॥ तझ्याए पोरसीए, भत्तं पाणं छह अण्णयरागम्मि कारणंम्मि वेयण(१) - वेयावच्चे (२) इरियट्टाए ( ३ ) य संजमट्टाए (४) । तह पाणवत्तिया (५) छटुं पुण धम्मर्चिता ( ६ ) ॥ ३३ ॥ णिग्गंथो धितिमंतो णिग्गंथी विण करेज्ज छहि चेव । ठाणेहि उ इमेहि अणइक्कमणा य से होइ ॥ ३४॥ आयंके उवसग्गे तितिक्खया बंभचेरगुत्तीसु । पाणिदया - तवहे उं सरीरवोच्छेयणट्टा ॥३५॥
अवसेसं भंडगं गिज्झा चक्खुसा पडिलेहए । परमद्धजोयणाओ विहरं विहरए मुणी ॥३६॥
गवेसए । समुट्ठिए ॥ ३२॥
पृथ्व्य कायस्ते जोवायुवनस्पतित्रसानाम् । प्रतिलेखनायुक्तः षण्णां संरक्षको भवति ॥३१॥ तृतीयायां पौरुष्यां भक्तं पानं गवेषयेत् । षण्णामन्यतरे कारणे समुपस्थिते ||३२|| वेदनोपशमनार्यै वैयावृत्यायेर्यार्थाय संयमार्थाय च । तथा प्राणप्रत्ययाय षष्ठं पुनः धर्मचिन्ता ||३३|| निर्ग्रन्थो वृतिमान्निर्ग्रन्ध्यपि न कुर्यात् षडूभिश्चैव स्थानैरेभिरनतिक्रमणानि तस्य भवति ||३४|| आतङ्क उपसर्गे तितिक्षायां ब्रह्मचर्यगुप्तिषु प्राणिदया - तपहेतोः शरीरव्युच्छेदार्थाय ||३५|| अवशेषं भाण्डकं गृहीत्वा चक्षुषा प्रतिलेखयेत् । परमर्धयोजनाद्विहारं विहरेन्मुनिः ||३६||