________________
and
उत्तराध्ययन सूत्र. raninananenanananananananam
अणच्चावियं अवलियं, अणाणुबन्धिं अमोसलिं चेव । छप्पुरिमा णव खोडा, पाणीपाणिविसोहणं ॥२५॥ आरभडा(१) सम्मदा(२), वज्जेयव्वा यमोसली तइया(३)। पष्फोडणा चउत्थी(४), विक्खित्ता(५)वेइया छट्ठा(६)॥२६॥ पसिढिल-पलंब-लोला, एगामोसा अणेगरुवधुणा । कुणइ पमाणि पमायं, संकिय गणणोवगं कुजा ॥२७॥ अणूणाइरित्तपडिलेहा, अविवचासा तहेव य । पढमं पयं पसत्थं, सेसाई उ अप्पसत्थाई ॥२८॥ पडिलेहणं कुणंतो, मिहोकहं कुणइ जणवयकहं वा । देइ व पञ्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥२९॥ पुढवी आउक्काए, तेऊ वाऊ वणस्सइ तसाणं । पडिलेहणापमत्तो छण्हं पि विराहओ होइ ॥३०॥
अनर्तितमवलित-मनानुबन्ध्यामर्शवच्च वै । पटपूर्वा नवखोटकाः, पाणिप्राणिविशोधनम् ॥२५॥ आरभटा सम्मर्दा, वर्जयितव्या च मोसली तृतीया। प्रस्फोटना चतुर्थी, विक्षिप्ता वेदिका पष्टी ॥२६॥ प्रशिथीलप्रलम्बलोलेकामर्शाऽनेकरूपधूनना। करोति प्रमाणे प्रमाद, शङ्किते गणनोपगं कुर्यात् ॥२७॥ अन्यनातिरिक्ता प्रतिलेखाविव्यत्यासा तथैव च। प्रथम पदं प्रशस्तं, शेषाणि चाप्रशस्तानि ॥२८॥ प्रतिलेखनां कुर्वन्मिथः कथां कथयति जनपदकथां वा। ददाति वा प्रत्याख्यानं, वाचयति स्वयं प्रतीच्छति वा ॥२९ पृथ्व्यप्कायस्तेजोवायुवनस्पतित्रसानाम् । प्रतिलेखनाप्रमत्तः षण्णामपि विराधको भवति ॥३०॥