________________
उत्तराध्ययन सूत्र. กนก
h
'साहु गोयम ! पण्णा ते, छिण्णो मे संसओ इमो। अण्णो वि संसओ मज्जं, तं मे कहसु गोयमा! ॥४९॥ संपन्जलिया घोरा, अग्गी चिट्ठइ गोयमा ! । जे डहन्ति सरीरत्था, क विजाविया तुमे ? ॥५०॥ महामेहप्पसूयाओ, गिझ वारि जलुत्तमं । सिंचामि सययं तेउ (ऊ), सित्ता णो व डहंति मे ॥५१॥ 'अग्गी य इइ के वुत्ते ! , केसी गोयममब्ववी । तओ केसि बुवंतं तु, गोयमो इणमव्ववी ॥५२॥ कसाया अग्गिणो वुत्ता, सुय सील तवो जलं । मुयधाराभिहया संता, भिण्णा हु ण डहंति मे ॥५३॥ साह गोयम ! पणा ते, छिण्णो में संसओ इमो । अण्णो वि संसओ मज्झं, तं मे कहसु गोयमा ॥५४॥
. साधुतिम ! प्रज्ञा से छिन्नो मे संशयोऽयम् । अन्योपि संशयो मम तं मे कथय गौतम ! ॥४९॥ संप्रज्वलिता घोरा, अग्नयस्तिष्टन्ति गौतम !। ये दहन्ति शरीरस्थाः, कथं विध्यापितास्त्वया? ॥५०॥ महामेघप्रसूताद्, गृहीत्वा वारि जलोत्तमम् । सिञ्चामि सततं तान्तु (तेजः), सिक्ता नैव दहन्ति मे ॥५१॥ अग्नयश्चेति क उक्ताः, केशिः गौतममब्रवीत् । ततः केशि बुबन्तं तु, गौतम इदमब्रवीत् ॥५२।। कषाया अग्नयः उक्ता, श्रुतशीलतपो जलम् । श्रुतधाराभिहताः सन्तो, भिन्ना हु न दहन्ति माम् ॥५३॥ साधु!तम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योपि संशयो मम, तं मे कश्शय गौतम ! ॥५४॥