________________
१६०
अध्ययन २३
अयं साहसिओ भीमो, दुट्टस्सो परिधावई । जंसि गोअम ! आरुढो, कहं तेण ण हीरसि ? ॥५५॥ पहावंतं णिगिण्हामि, सुयरस्सिसमाहियं । ण मे गच्छड़ उम्मग्गं, मग्गं च पडिवज्जई ॥ ५६ ॥
'अस्से य इह के वृत्ते ! केसी गोयममब्ववी । तओ केर्सि बुक्तं तु गोयमो इणमब्बवी ॥५७॥
मणो साहसिओ भीमो, दुट्टस्सो परिधावई । तं सम्मं तु णिगिहामि, धम्म सिक्खाए कन्थगं ॥ ५८॥
'साहु गोयम ! पण्णा ते, छिष्णो मे संसओ इमो । अण्णो वि संसओ मज्जं तं मे कहसु गोयमा ! ॥५९॥
कुपहा बहवो लोए, जेहिं नासंति जंतुणो । अद्धा कह वतो, तं ण णरुसि गोयमा ! ॥६०॥
अयं साहसिको भीमो दुष्टाश्वः परिधावति । यस्मिन्गौतम ! आरूढः कथं तेन न ह्रियसे ? ||५५|| प्रधावन्तं निगृह्णामि, श्रुतरश्मिसमाहितम् । न मे गच्छत्युन्मार्ग, मार्ग च प्रतिप्रद्यते ॥५६॥ अश्वश्वतिक उक्तः, केशिः गौतममत्रवीत् । ततः केशि ब्रुवन्तं तु, गौतम इदमत्रवीत् ॥ ||५७|| मासिक भीमो, दुष्टाश्वः परिधावति । तं सम्यग्निगृह्णामि, धर्म शिक्षायै कन्थकम् ||५८|| साधुगैतिम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योपि संशयो मम, तं मे कथय गौतम ! ॥५९॥ | कुपथा वहवो लोके, यैर्नश्यन्ति जन्तवः । अध्वनि कथं वर्तमानस्त्वं न नश्यसि गौतम ! ||६० ||