________________
उत्तराध्ययन सूत्र
Tm
जे य मग्गेण गच्छंति, जे य उम्मग्गपट्ठिया । ते सव्वे विदिया मज्झं, तो ण णस्सामहं मुणी ! ॥६१॥ 'मग्गे य इइ के वुत्ते', केसी गोयममब्ववी । तओ केसि बुवंतं तु, गोयमो इणमब्बवी ॥६२॥ कुष्पवयणपासंडी, सव्वे उम्मग्गपट्ठिया । सम्मग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे ॥६३॥ 'साहु गोयम ! पण्णा ते, छिण्णो मे संसओ इमो । अण्णो वि संसओ मज्झं, ने कहसु गोयमा ! ॥६४॥ महाउदगवेगेणं, वुज्झमाणाण पाणीणं । सरणं गई पइट्ठा य , दीवं कं मण्णसी मुणी ! ॥६५॥ अस्थि एगो महादीवो, वारिमज्ञ महालओ । महाउदगवेगस्स, गई तत्थ ण विज्जई ॥६६॥
ये च मार्गेण गच्छन्ति, ये चोन्मार्गप्रस्थिताः ते सर्व विदिता मम, ततो न नश्याम्यहं मुने! ||६|| मार्ग श्चेनि क उक्तः, केशिगीतममब्रवीत् । ततः केशि अवन्तं तु, गौतम इदमब्रवीत् ॥६२।। कुप्रवचनपारखण्डिनस्सर्व उन्मार्गप्रस्थिताः। सन्मार्ग तु जिनाख्यातं, एष मार्गो ह्यत्तमः ॥६३॥ साधुगौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! ॥६४|| महोदकवेगेनोह्यमानानां प्राणिनाम् । शरणं गति प्रतिष्ठां च, द्वीपं कं मन्यसे मुने ! ॥६५॥ अस्त्येको महाद्वीपो, वारि मध्ये महालयः । महोदकवेगस्य, गतिस्तत्र न विद्यते ॥६६॥