________________
१५८
अध्ययन. २३
ภภภภภภภภ.
राग-दोसादओ तिव्वा, णेहपासा भयंकरा । ते छिदितु जहाणायं, विहरामि जहक्कम्मं ॥४३॥ साहु गोयम पण्णा ते, छिण्णो मे संसओ इमो । अण्णो वि संसओ मज्झं, तं मे कहसु गोयमा ! ॥४४॥ अंतोहिययसंभूया, लया. चिट्ठइ गोयमा ! । फलेइ विसभक्खीणं, सा उ उद्धरिया कहं ॥४५॥ तं लयं सव्वसो छित्ता, उद्धरित्ता समूलियं । विहरामि जहाणायं, मुक्को मि विसभक्खणं ॥४६॥ 'लया य इइ का वुत्ता ?', केसी गोयममब्बवी । केसीमेवं बुवंतं तु, गोयमो इणमब्बवी ॥४७॥ भवतण्हा लया वुत्ता, भीमा भीमफलोदया । तमुद्धिच्च जहाणायं, विहरामि महामुणी ! ॥४॥
रागद्वेषादयस्तीवाः स्नेहपाशभयंकराः । तान्छित्वा यथान्यायं, विहरामि यथाक्रमम् ॥४३।। साधुर्गातम ! प्रझा ते, छिन्नो मे संशयोऽयम् । अन्योपि संशयो मम, तं मे कथय गौतम ! ॥४४॥ अन्तर्हृदयसम्भूता, लता तिष्टति गौतम ! । फलति विषभक्ष्याणि, सातूद्धता ! कथम् ॥४५॥ तां लतां सर्वतच्छित्वोद्धत्य समृलिकाम् । विहरामि यथा न्याय, मुक्तोस्मि विपभक्षणात् ॥४६॥ लता चेति काउक्ता, केशिगौतममब्रवीत् । केशिमेवं ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥४७॥ भवतृष्णा लतोक्ता, भीमा भीमफलोदया। तामुद्धत्य यथान्यायं, विहरामि महामुने ! ॥४८॥