________________
उत्तराध्ययन सूत्र
१५७
90 VPUT
"
'सत् य इह के वुत्ते ?,' केसी गोयममब्बवी । तओ केसिं बुवतं तु, गोयमो इणमन्त्री ॥ ३७॥ easy अजिए सत्त, कसाया इंदियाणि य । ते जिणित्त जहाणायं विहरामि अहं मुणी ॥३८॥ 'साहू गोयम! पण्णा ते, ' च्छिष्णो मे संसओइमो । अण्णो वि संसओ मझं, तं मे कहसु गोयमा ! ॥३९॥ दीसंति बहवे लोए, पासबद्धा सरीरिणो । मुक्कपासो लहुब्भूओ, कहं तं विहरसी मुणी ? ॥४०॥ ते पासे सव्वसो च्छेत्ता, हिंतॄण उवायओ । मुक्कपासो लहुभूओ, विहरामि अहं मुणी ॥ ४१ ॥ पासा य इइ के कुत्ता ?, केसी गोयममन्वयवी । केसि एवं बुवतं तु गोयमो इणमब्बवी ॥ ४२॥
शत्रुः क उक्त केशिगौतममब्रवीत् । ततः केशि ब्रुवन्तं तं गौतम इदमब्रवीन् ||३७|| एक आत्माऽजितशत्रुकषाया इन्द्रियाणि च । तान्जित्वा यथान्यायं विहराम्यहं मुने ! ||३८|| साधु गौतम ! प्रज्ञा ते, छिनो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं ने कथय गौतम ! ||३९|| दृश्यन्ते बहवो लोकाः पाशबद्धाश्शरीरिणः । मुक्तपाशो लघूभूतः कथं त्वं विहरसि मुने ? ||४०|| तान्पाशान्सर्वतछित्वा निहत्थोपायतः । मुक्तपाशो लघूभूतो विहराम्यहं मुनिः ||४१|| पाशा इति क उक्ता केशिगौतममत्रवीत् । केशिमेवं ब्रुवन्तं गौतम इदमब्रवीत् ||४२ ||