________________
१५६
अध्ययन २३
केसिमेवं बुवाणं तु, गोयमो इणमब्बवी । विण्णाणेण समागम्म, धम्मसाहणमिच्छियं ॥३१॥ पच्चयत्थं च लोगस्स, णाणाविहविगप्पणं । जत्तत्थं गहणत्थं च, लोगे लिंगपओयणं ॥३२॥ अह भवे पइण्णा उ, मोक्खसब्भूयसाहणा । णाणं च दंसणं चेव चरितं चेव णिच्छए ॥३३॥ साहु गोयम ! पण्णा ते, छिण्णो मे संसओ इमो । अण्णो वि संसओ मज्झं, तं मे कहसु गोयमा! ॥३४॥ अणेगाणं सहस्साणं, मझे चिट्ठसि गोयमा ! । ते य ते अहिगच्छंति, कहं ते णिजिया तुमे? ॥३५॥ एगे जिए जिया पंच, पंच जिए जिया दस । दसहा उ जिणित्ता णं, सव्वसत्तू जिणामहं ॥३६॥
केशिमेव ब्रुवन्तं तु, गौतम इदमब्रवीत् । विज्ञानेन समागम्य, धर्मसाधनमिप्सितम् ॥३१।। प्रत्ययार्थं च लोकस्य, नानाविधविकल्पनम् । यात्रार्थ ग्रहणार्थ च, लोके लिङ्गप्रयोजनम् ॥३२॥ अथ भवेत्प्रतिज्ञा तु, मोक्षसद्भतसाधनानि । ज्ञानं च दर्शनं चैव, चारित्रं चैव निश्चये ॥३३॥ साधु गौतम प्रज्ञा ते, छिनो मे संशयोपिऽयम् । अन्योपि संशयो मम तं मे कथय गौतम ! ॥३४॥ अनेकानां सहस्त्राणां, मध्ये तिष्ठसि गौतम !। ते च त्वामभिगच्छन्ति, कथं ते निर्जितास्त्वया ॥३५॥ एकस्मिन्जिते जिताः पंच पञ्चसु जिसेषु जिता दश । दशधा तु जित्वा नु, सर्वशत्रन् जयाम्यहम् ॥३६॥