________________
उत्तराध्ययन सूत्र.
तओ केसि बुवंतं तु, गोयमो इणमब्बवी । पण्णा समिक्खिए धम्म, तत्तं तत्तविणिच्छियं ॥२५॥ पुरिमा उज्जुजडा उ, वंकजडा य पच्छिमा । मज्झिमा उज्जपण्णा उ, तेण धम्मो दुहा कओ ॥२६॥ पुरिमाणं दुविसोजो उ, चरिमाणं दुरणुपालओ। कप्पो मन्जिमगाणं तु, सुविसोजो सुपालओ ॥२७॥ 'साहु गोयम! पण्णा ते', च्छिण्णो मे संसओ इमो । अण्णो वि संसओ मज्झ, तं मे कहसु गोयमा ! ॥२०॥ अचेलगो य जो धम्मो, जो इमो संतरुत्तरो । देसिओ वद्धमाणेण, पासेण य महामुणी ॥२९॥ एगकज्जपवण्णाणं, विसेसे कि णु कारणं । लिंगे दुविहे मेहावी !, कहं विप्पच्चओ ण ते ॥३०॥
ततः केशि ब्रुवन्तं तं तु, गौतम इदमब्रवीत् । प्रज्ञा समीक्षते धर्मतत्वं तत्वविनिश्चयम् ॥२५॥ पूर्वा ऋजुजडास्तु, वक्र जडाश्च पश्चिमाः। मध्यमा ऋजुप्रज्ञास्तु, तेन धर्मों द्विधा कृतः ॥२६॥ पूर्वेषां दुर्विशोध्यस्तु, चरमानां दुरनुपालकः। कल्पो मध्यमकानां तु, सुविशोध्यस्सुपालकः ॥२७॥ साधु गौतम प्रज्ञा ते, च्छिन्नो मे संशयोऽयम् । अन्योपि संशयो मम, तं मे कथय गौतम ॥२८॥ अचेलेकश्च यो धर्मो थोऽयं सान्तराणि (१)। देशितो वर्धमानेन, पार्श्वन च महामुने ॥२९॥ एककार्यप्रपन्नानां, विशेषे किं नु कारणम् । लिङ्गे द्विविधे मेधाविन्कथं विप्रत्ययो न ते ॥३०॥