________________
१५४
अध्ययन
समागया बहू तत्थ, पासंडा कोउगासिया । गिहत्थाण य णेगाओ, साहस्सीओ समागया ॥ १९ ॥
जक्खरक्खस- किंनरा । तत्थ समागमो ॥२०॥
देव - दाणव- गंधव्वा, अदिस्साणं य भूयाणं, आसि पुच्छामि ते महाभाग !, केसी गोयममब्ववी । तओ केसीं बुवंतं तु, गोयमो इणमब्बवी ॥२१॥
'पुच्छ भंते! जहिच्छं ते', केसि गोयममब्बी । ततो केसी अणुण्णाए, गोयमं इणमव्ववी ॥२२॥ चाउनामोय जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ वद्धमाणेणं, पासेण य महामुनी ॥२३॥ एगजपवण्णाणं, विसेसे किं णु कारणं । धम्मे दुविहे मेहावी !, कहं विपचओ ण ते ॥ २४ ॥
समागता वहवस्तत्र, पापाण्डा : कौतुकाश्रिताः । गृहस्थानामनेकास्साहस्यः समागताः ||१९|| देवदानवगन्धर्वाः, यक्षराक्षस किन्नराः । अदृश्यानां च भूतानामासीत्तत्र समागमः ||२०|| पृच्छामि त्वां महाभाग, केशिगौतममत्रवीत् । ततः केशि ब्रुवन्तं तु, गौतम इदमत्रवीत् ||२१|| पृच्छ भन्दत यथेच्छं त्वं, केसि गौतमोऽब्रवीत् । ततः केशिरनुज्ञातो, गौतममिदमत्रीत् ||२२|| चतुर्यामथ यो धर्मो, योग्यम् पञ्चशिक्षितः । देशितो वर्द्धमानेन, पार्श्वेन च महामुनिना ||२३|| एककार्य प्रपन्नानां विषेध किं नु कारणम् । मर्मे द्विविधे: मेधाविन् ! कथं विप्रत्ययो न ते ||२४||