________________
उत्तराध्ययन सूत्र.
श्रीभरी
अचेलओ य जो धम्मो, जो इमो संतरुत्तरो । एगज्जपवण्णाणं, विसेसे किं णु कारणं ? ॥१३॥
अह ते तत्थ सीसाणं, विष्णाय पवितक्कियं । समागमे कयमती, उभओ गोयमो पडिरूवण्णू, जेद्र कुलमवेक्खं तो, तेंइयं
केसि - गोयमा ॥ १४ ॥
सीसंसघसमाउले ।
वणमागओ ॥ १५ ॥
केसी कुमारसमणे, गोय: दिस्स मागयं । पडिरूवं पडिवत्ति, सम्मं
संपविजई ॥ १६ ॥
कुसतणाणि य ।
पलालं फासूयं तत्थ, पंचमं गोयमस्स णिसिजाए, खिपं संपणामए ॥१७॥
केसी कुमारसमणे, गोयम य महायसे | उभओ णिसण्णा सोहंति चंद-सृरसमप्पभा ॥ १८ ॥
१५३
61
अचेलकच यो धर्मो, योऽयं सान्तरोत्तरः । एककार्यप्रपन्नानां, विशेषे किं नु कारणम् ? || १३ || अथ तौ तत्र शिष्याणां विज्ञाय प्रवितर्कितम् । समागमे कृतमती, उभो केशिगौतमौ ॥१४॥ गौतमः प्रतिरूपज्ञश्शिष्यसंघ समाकुलः । ज्येष्ठ कुलमपेक्षमाणस्तिन्दुकं वनमागतः || १५ || केशीकुमारश्रमणो, गौतमं दृष्ट्वाऽऽगतम् । प्रतिरूपां प्रतिपत्ति, सम्यक् संप्रतिपद्यते || १६ || पालं प्रासुकं तत्र, पञ्चमानि कुशतृणानि च । गौतमस्य निषद्यायै, क्षिप्रं तु समर्पयति ||१७|| केशीकुमारश्रमणो, गौतमश्च महायशाः । उभौ निषण्णौ शोभेते, चन्द्रसूर्यसमप्रभौ ||१८||
१ मकारस्त्वलाक्षणिको ज्ञेयः सं.
२०