________________
१५२
अध्ययन २३
वारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, से वि सावत्थिमागए ॥ ७ ॥ कोट्टगं णाम उजाणं, तंमि णगरमंडले । फासुए सेजसंथारे, तत्थ वासमुवागए ॥ ८॥ केसीकुमारसमणे, गोयमे य महायसे । उभओ वि तत्थ विहरिसु, अल्लीणा सुसमाहिया ॥ ९ ॥ उभओ सीससंघाणं, संजयाण तवस्सिणं । तत्थ चिता समुप्पन्ना, गुणवंताण ताइणं ॥१०॥ केरिसा वा इमो धम्मो!, इमो धम्मो व केरिस ?। आयारधम्मप्पणिही, इमा वा सा व केरिसी ? ॥११॥ चाउजामो य जो धम्मो, जो इमो पंचसिक्खिओ। देसिओ बद्धमोणेणं, पासेण य महामुणी. ॥१२॥
द्वादशाङ्गविद् बुद्धो, शिष्यसंघसमाकुलः । ग्रामानुग्राम रीयमाणस्सोऽपि श्रावस्तीमागतः ॥७॥ क्रोष्टुक नामोद्यान, तस्मिन्नगरमण्डले । प्रासुके शय्यासंस्तारे, तत्र वासमुपागतः ॥ ८॥ केशिकुमारश्रमणः, गौतमश्च महायशाः । उभावपि तत्र व्यहाष्टज़मालीनी सुसमाहितौ ॥९॥ उभयतशिष्यसंघानां तपस्विनां । तत्र चिन्ता समुत्पन्ना, गुणवतां त्रायिणाम् (तायिनाम् )॥१०॥ कीदृशो वायं धर्मोऽयं वा कीदृशः । आचारधर्मप्रणिधिरियं वा सा पा कीदृशी ? ॥ ११॥ चातुर्यामश्च यो धर्मः, योऽयं पञ्चशिक्षितः। देशितो वर्धमानेन, पाचन च महामुनिना ॥ १२ ॥