SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र 55555 ७०७७७० || अह तेइस केसिगोयमज्झयणम् ॥ जिणे पासेत्ति णामेणं, अरहा लोगपूइए । संबुद्धप्पा य सव्वष्णू, धम्मतित्थयरे जिणे ॥ १ ॥ तस्स लोग पवस्स, आसि सीसे महायसे । केसी कुमारसमणे, विजाचरणपारगे ॥ २ ॥ ओहिणाणसुए बुद्धे, सीससंघ समाउले | गामाणुगामं रीयन्ते से विसावत्थिमागए ॥ ३॥ तिदुयं णाम उज्जाणं, तंमि नगरमंडले । फासुए सेज्जसंथारे, तत्थ वासमुवागए ॥ ४ ॥ अह तेणेव कालेणं, धम्मनित्थयरे जिणे । भगवं वद्धमाणे त्ति, सव्वलोगंमि विस्सु ॥ ५ ॥ तस्स लोग पवस्स, आसि सीसे महायसे । भगवं गोपमे णामं. विजाचरणपार || ६ | १५१ ॥ अथ त्रयोविंशं केशिगौतमीयमध्ययनम् ॥ जिनः पार्श्व इति नाम्ना लोकपूजितः । सम्बुद्धात्मा च सर्वज्ञो, धर्मतीर्थकरो जिनः ॥ १ ॥ तस्य ले|कप्रदीपस्यासीच्छिष्यो महायशाः । केशिकुमारः श्रमणो, विद्याचरणपारगः || २ || अवधिज्ञानश्रुताभ्यां बुद्धशिष्यस गसमाकुलः । ग्रामानुग्राम रीयमाणस्सेोऽपि श्रावस्ती मागतः ॥ ३ ॥ तिन्दुक नामोद्यान, तस्मिन्नगर मण्डले । प्रासुके शय्यास स्तारे, तत्र वासमुपागतः ॥। ४ ॥ अथ तस्मिन्नेव काले, धर्म तीर्थकरो जिनः । भगवान्वर्धमान इति, सर्वले के विश्रुतः ॥ ५ ॥ तस्य लेाकप्रदीपस्यासीच्छिष्येो महायशाः । भगवान् गौतमनामा, विद्याचरणपारगः ॥ ६ ॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy