SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र. इह जीवियं अणियमेत्ता, पन्भट्ठा समाहिजोएहिं । ते कामभोगरस गिद्धा, उववज्र्ज्जति आसुरे काए ॥ १४ ॥ तत्तोऽवि य उब्वट्टित्ता, संसारं बहुं अणुपरिति । बहुकम्मलेवलित्ताणं, बोही होइ सुदुल्लाहा तेसिं ॥१५॥ कसिणंपि जो इमं लोयं, पडिपुण्णं दलेज्ज इक्कस्स । तेणावि से ण संतुस्से, इइ दुप्पूरए इमे आया ॥ १६ ॥ जहा लाहो तहा लोहो, लाहा लोहो दोमास कयं कज्जं, कोडीए वि ण णो रखखसी गिज्जेजा, गंडवच्छासु जाओ पुरिसं पलोभित्ता, खेरंति जहा व दासेहिं ॥ १८ ॥ णारीसु णो पगिज्जेज्जा, इत्थी विष्पजहे अणगारे | धम्मं च पेस णच्चा, तत्थ ठविन भिक्खु अप्पानं ॥ १९ ॥ णेगचित्तासु । पवड्ढइ । णिट्टियं ॥ १७ ॥ ३७ इह जीवितमनियम्य प्रास्समाधियोगेभ्यः । ते काम मोगरसगृद्धा उपपद्यन्ते आसुरे काये || १४ || ततोऽपि चोत्य संसारं बहुमनुपरियन्ति । बहुकर्मलेपलिप्तानां बोधिर्भवति सुदुर्लभा तेषाम् ||१५|| कृतमपि य इमं लोकं प्रतिपूर्ण दद्यादेकस्मै । तेनापि स्वं न सन्तुष्येदिति दुष्टरोऽयमात्मा ||१६|| यथा लाभस्तथा लोभो लाभाल्लोभः प्रवर्धते । द्विमाषकृतं कार्य कोट्यापि न निष्ठितम् ||१७|| न राक्षसीषु गृध्येत् गण्डवक्षस्स्वनेकचित्तासु । याः पुरुषं प्रलोभ्य क्रीडन्ति यथैव दासः || १८ || नारीषु न प्रगृद्धयेत् स्त्री विप्रजहोऽनगारः । धर्मं च पेशलं ज्ञात्वा तत्र स्थापयेत् भिक्षुरात्मानम् ||१९||
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy