________________
अध्ययन ८
มายา
การ
-
1
OG
समणा मु एगे वदमाणा, पाणवहं मिया अजाणता । मंदा णिरयं गच्छन्ति पावियाहिं दिट्ठीहिं ॥७॥ ण हु पाणवहं अगुजाणे, मुच्चेज कयाइ सव्वदुक्खाणं । एवमायरिएहि मक्खायं, जेहिं इमो साहुधम्मो पण्णत्तो ॥८॥ पाणे य णाइवाएजा, से समियत्ति बुच्चई ताई । तओ से पावयं कम्म, णिज्जाइ उदगं व थलाओ ॥९॥ जगणिस्सिएहिं भूएहिं, तसणामेहिं थावरेहि च । णो तेसिमारभे दण्डं, मणसा वयसा कायसा चेव ॥१०॥ सुद्धेसणा उ णच्चा णं, तत्थ ठवेज्ज भिक्खू अप्पाणं । जायाए घासमेसेज्जा, रसगिद्धे ण सिया भिक्खाए ॥११॥ पंताणि चेव सेवेज्जा, सीयपिंडं पुराणकुम्मासं । अदु वक्कसं पुलागं वा, जपणट्ठाए णिसेवए मंथु ॥१२॥ जे लक्खणं च सुविणं च, अङ्गविजं च जे पउब्जेंति । ण हु ते समगा वुचंति, एवं आयरिएहिं अखायं ॥१३॥
श्रमगा क्यमे वरमानाः प्राणत्रय मृगा अजानन्तः । मन्दा नरकं गच्छन्ति बालाः पापिकाभिदृष्टिभिः ॥७॥ नैव प्राणवधमनुजानन्मुच्येत कदाचित्सर्वदुःखैः। एवमायराख्यातं यैरयं साधुधर्मः प्रज्ञप्तः ॥८॥ प्राणांश्च नातिपातयेत् स समित इत्युच्यते त्रायी। ततोऽथ पापकं कर्म निर्यात्युदकमिव स्थलात् ॥९॥ जगनिश्रितेषु भूतेषु त्रसनामसु स्थावरेषु च । नैव तेष्वारभेद्दण्डं मनसा वचसा कायेन चैत्र ॥१०॥ शुद्धेपणास्तु ज्ञात्वा नु तत्र स्थापयेत् भिक्षुरात्मानम् । यात्रायै ग्रासमेषयेद् रसगृद्धो न स्यात् भिक्षादः ॥११।। प्रान्तानि चैच सेवेत शीतपिण्डं पुराणकुल्माष । अथवा बुक्कसं पुलाकं वा यापनार्थ निषेवेत मन्थु ॥१२॥ ये लक्षणं च स्वप्नं चाङ्गविद्यां च ये प्रयुञ्जते । न हु ते श्रमणा उच्यन्ने एवमार्यैराख्यातम् ॥१३॥