________________
उत्तराध्ययन सूत्र. narnamannanerunananaras
॥ अथ कापिलीयाख्यमष्टममध्ययनम् ॥
अधुवे असास यम्मी, संसारम्मि दुक्खपउराए । किं णाम होज तं कम्मयं, जेणाहं दोग्गई ण गच्छेजा?॥१॥ विजहित्तु पुव्वसंजोगं, ण सिणेहं कहिंचि कुव्वेजा । असिणेह सिणेहकरेहिं, दोस-पओसेहि मुच्चए भिक्खू ॥२॥ तो नाण-दसण-समग्गो, हियनिस्सेसाए य सव्वजीवाणं । तेसि विमोक्खणटाए, भासई मुणिवरो विगयमोहो ॥३॥ सव्वं गंथं कलहं च, विप्पजहे तहाविहं भिक्खू । सव्वेसु कामजाएसु, पासमाणो ण लिप्पई ताई ॥४॥ भोगामिसदोसविसण्णे, हियणिस्मेयसबुद्धिवोच्चत्थे, बाले य मन्दिए मूढे, बज्ऊइ मच्छिया व खेलम्मि ॥५॥ दुपरिच्चया इमे कामा, णो सुजहा अधीरपुरिसेहिं; अह सन्ति सुब्बया साहू , जे तरन्ति अतरं वणिया व ॥६॥
अध्रुवे अशाश्वते संसारे दुःखप्रचुरे। किं नाम भवेत्तत्कर्मकं येनाहं दुर्गतिं न गच्छेयम् ॥१॥ विहाय पूर्वसंयोग न स्नेहं क्वचित्कुर्वीत । अस्नेहस्स्नेहकरेषु दोषपदैर्मुच्यते भिक्षुः ॥२॥ ततो ज्ञानदर्शनसमग्रो हितनिःश्रेयसे च सर्वजीवानाम् । तेषां विमोक्षणार्थाय भाषते मुनिवरो विगतमोहः ॥३॥ सर्व ग्रन्थं कलहं च विप्रजह्यात्तथाविधं भिक्षुः । सर्वेषु कामजातेषु प्रेक्षमाणो न लिप्यते त्रायी ॥४॥ भागामिपदोपविपण्णो हितनिःश्रेयसबुद्धिविपर्यस्तः। मृढो बध्यते मक्षिकेत्र श्लेष्मणि ॥५॥ दुष्परित्यजा इमे कामा नैव सुत्यजा अधीरपुरुषैः । अथ सन्ति सुव्रतास्साधवो ये तरन्त्यतरं वणिज इव ॥६॥