________________
३४
अध्ययन ७
सव्वधम्माणुवत्तिणो ।
धीरस्स पस्स धीरत्तं चिच्चा अधम्मं घम्मिट्टे, देवेसु उववज्जई ॥ २९ ॥ तुलिया णं बालभावं, अबालं चैव पण्डिए । चहऊण बालभावं, अवालं सेवए मुणि ॥ ३० ॥ त्ति बेमि ॥
॥ ७ ॥ सत्तर्म एलइज्झमज्झयणं समयं ॥
धीरस्य पश्य धीरत्वं सर्वधर्मानुवर्तिनः । त्यक्त्वाऽधर्मं धर्मिष्ठः देवेषूपपद्यते ||२९|| तोलयित्वा बालभावं, अबालं चैष पण्डितः । त्यक्त्वा बालभावं, अबालत्वं सेवते मुनिः ||३०|| इति प्रवीमि ॥