________________
उत्तराध्ययन सूत्र. ภภcาาาาาาา
३३
กะกะดะ. एवमदीणवं भिक अगारिं च वियाणिया । कहं णु जिच्चमेलिक्खं, जिच्चमाणो ण संविदे ॥२२॥ जहा कुसग्गे उदगं, समुद्देण समं मिणे । एवं माणुस्सगा कामा, देवकामाण अंतिए ॥२३॥ कुसग्गमित्ता इमे कामा, सण्णिरुद्धम्मि आउए । कस्स हेउं पुरेकाउं, जोगक्खेमं ण संविदे ॥२४॥ इह कामाऽणियट्टस्स, अत्तटे अवरज्झइ । सुच्चा णेयाउयं मग्गं, जं भुजो परिभस्सई ॥२५॥ इह कामणियट्टस्स, अत्त? णावरज्झई । पूतिदेहणिरोहेणं, भवे देवेत्ति मे सुयं ॥२६॥ इइढी जुई जसो वण्णो, आउं सुहमणुत्तरं । भुजो जत्थ मणुस्सेसु, तत्थ से उववजई ॥२७॥ वालस्त पस्स बालतं, अहम्मं पडिवजिया । चिच्चा धम्मं अहम्मिटे, णरए सूववजई ॥२८॥
एवमदीनवन्तं भिक्षुमगारिणं च विज्ञाय । कथं नु जीयेतेदृक्षं जीयमानो न संवित्त ॥२२॥ यथा कुशाग्र उदकं समुमुद्रेण समं मिनुयात् । एवं मानुष्यकाः देवकामानामन्तिके ॥२३॥ कुशाग्रमात्रा इमे कामाः संनिरूद्धे आयुषि । कस्य हेतुं पुरस्कृत्य योगक्षेमं न संवित्ते ॥२४॥ इह कामऽनिवृत्तस्यात्मार्थोऽपराध्यति । श्रुत्वा नैयायिक मार्ग यत् भूयः परिभ्रश्यति ॥२५॥ इह कामेभ्यः निवृत्तस्यात्मार्थो नापराध्यति । पूतिदेहनिरोधेन भवे देव इति मया श्रुतम् ॥२६॥ ऋद्विद्युतियशोवर्णः आयुस्सुखमनुत्तरम् । भूयो येषु मनुष्येषु तत्राथोत्पद्यते ॥२७॥ बालस्य पश्य बालत्वं अधर्म प्रतिपद्या त्यक्त्वा धर्ममधर्मिष्ठः नरकेषुपपद्यते ॥२८॥