________________
अध्ययन ७ Puranamanenarananananeran
एगो मूलं पि हारित्ता, आगओ तत्थ वाणिओ । ववहारे उवमा एसा, एवं धम्मे वियाणह ॥१५॥ माणुसत्तं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, गरग-तिरिक्खत्तणं धुवं ॥१६॥ दुहओ गई बालस्स, आवई वहमूलिया । देवत्तं माणुसत्तं च, जं जिए लोलयासढे ॥१७॥ तओ जिए सई होइ, दुविहं दोग्गई गए । दुल्लहा तस्स उम्मग्गा, अद्धाए सुचिरादवि ॥१८॥ एवं जियं संपेहाए, तुलिया बालं च पंडियं । मूलियं ते पविसन्ति, माणुसं जोणिमिन्ति जे ॥१९॥ वेमायाहिं सिक्खाहिं, जे णरा गिहि-सुव्वया । उति माणुसं जोणि, कम्मसच्चा हु पाणिणो ॥२०॥ जेसि तु विउला सिरक्खा, मूलयंते अइच्छिया । सीलवन्ता सवीसेसा, अदीणा जन्ति देवयं ॥२१॥
एको मूलमपि हारयित्वा आगतस्तत्र वणिक । व्यवहार उपमैषा एवं धर्म विजानीत ॥१५॥ मानुषत्त्वं भवेन्मूलं लामो देवगतिभवेत् । मूलच्छेदेन जीवानां नरक तिर्यवत्वं ध्रुवम् ॥१६॥ द्विधा गतिर्बालस्यापतति वधमूलिका । देवत्वं मानुषत्वं च यज्जितो लोलताशठः ॥१७॥ ततो जितस्सदा भवति विविधां दुर्गतिं गतः । दुर्लभा तस्योन्मजा काले सुचिरादपि ॥१८॥ एवं जितं संप्रेक्ष्य तोलयित्वा बालं च पडितम् । मौलिक ते प्रवेशयन्ति मानुषीं योनिमायान्ति ये ॥१९॥ विमात्रामिश्शिक्षामिः ये नरा गृहिसुव्रताः। उपयन्ति मानुर्षी योनि कर्मसत्याः खलु प्राणिनः ॥२०॥ केषां तु विपुला शिषक्षा मौलिक तेऽतिक्रान्ताः । शीलवन्तस्सविशेषाः अदीना यान्ति दैवतम् ॥२१॥