________________
उतराध्ययन सूत्र.
प्रय
३१
आस
आसणं सयणं जाणं, वित्तं कामे य भुंजिया 'दुस्साहडं धणं हिच्चा, बहुं संचिणिया रयं ॥ ८॥ तओ कम्मगुरू जन्तू, पच्चुप्पण्णपरायणे: अय व आगयाssएसे, मरणन्तम्मि सोय ॥९॥ तओ आउपरिक्खाणे, चुया देहा विहिंसगाः आसुरियं दिसं बाला, गच्छेति अवसा तमं ॥१०॥ जहा कागिणिए हेउं, सहस्सं हारए णरो; अपत्थं अम्बगं भोच्चा, राया रज्जं तु हारए ॥११॥ एवं माणुसगा कामा, देवकामाण अन्तिए, सहस्सगुणिया भुज्जो, आउं कामा य दिव्विया ॥१२॥ अगवासाणउया जा सा पण्णवओ टिइ; जाणि जीयन्ति दुम्मेहा ऊणे वाससताउए ॥१३॥ जहा य तिष्णि वणिया, मूलं घेत्तण णिग्गया: एगो त्थ लहए लाभ, एगो मूलेण आगओ ॥ १४ ॥
आसतं शयने यानं वित्ते कामान् भुक्वा । दुःसहतं धनं हित्वा बहु सञ्चित्य रजः ||८|| ततः कर्मगुरुर्जन्तुः प्रत्युत्पन्नपरायणः । अज इवागत आदेशे मरणान्ते शोचति ॥९॥ तत आयुषि परिक्क्षीणे च्युतदेहो विहिंसकः । असूर्यो दिशं वालो गच्छत्यवशस्तमः ||१०|| यथा काकिण्या हेतोः सहस्रं हारयेन्नरः । अपथ्यमात्रकं भुक्त्वा राजा राज्यं तु हारयेत् ||११|| एवं मानुयकाः कामाः देवकामानामन्तिके । सहस्रगुणिता भूयः आयुःकामाश्च दिव्याः ||१२|| अनेक वर्ष युतानि या सा प्रज्ञावतस्थितिः । यानि जीवन्ते दुर्मेधसः ऊने वर्षशतायुषि ||१३|| यथा च त्रयो वणिजः मूलं गृहीत्वा निर्गताः । एकोऽत्र लभते लाभ एको मूलेनागतः || १४ ||