________________
अध्ययन ७
॥ अथोरभ्रियाख्यं सप्तममध्ययनम् ॥
जहाऽऽएसं समुदिस्स, कोइ पोसेज एलयं;
ओदणं जवसं देजा, पोसेजा वि सयङ्गणे ॥१॥ तओ स पुढे परिवूढे, जायमेदे महोदरे; पीणिए विउले देहे, आएसं परिकङ्खए ॥२॥ जाव ण एइ आएसो, ताव जीवइ सेदुही; अह पत्तंमि आएसे, सीसं छेतूण भुज्झई ॥३॥ जहा खलु से ओरब्भे, आएसाय समीहिए; एवं बाले अहम्मिट्टे, ईहइ णिरयाउयं ॥४॥ हिंसे बाले मुसावाई, अद्धाणम्मि विलोवए; अण्णऽदत्तहरे तेणे, माई कण्हुहरे सढे ॥५॥ इत्थी विसयगिद्धे य महारम्भपरिग्गहे; भुञ्जमाणे सुरं मंसं, परिवूढे परंदमे ॥६॥ अयकक्करभोई य, तुन्दिले चिय लोहिए; आउयं णरए कङ्के, जहाऽऽएसं व एलए ॥७॥
यथाऽऽदेश समुद्दिश्य कश्चित् पोषयेदेलकम् । ओदनं यवसं दद्यात् पोषयेदपि स्वकाङ्गणे ॥१॥ ततस्स पुष्टः परिवृढः जातमेदा महोदरः। प्रीणिते विपुले देहे आदेश प्रतिकाङ्क्षति ॥२॥ यावन्नायात्यादेशो तावज्जीवति सो दुःखी । अथ प्राप्त आदेशे शिरश्छित्वा भुज्यते ॥३॥ यथा खलु स उरभ्रः आदेशार्थ समीहितः। वं बालोऽधर्मिष्ठ ईहते नरकायुष्कम् ॥४॥ हिंस्रो बालो मृषावादी अधनि विलोपकः । अन्याऽदत्तहरस्तेनः मायी कहणुहरश्शठः ॥५॥ स्त्री विषयगृद्धश्च महारम्भपरिग्रहः । भुझानः सुरां मांसं परिवृढः परन्दमः ॥६॥ अजकर्करभोजीच तुन्दिलश्चितलोहितः। आयुष्कं नरके काङ्क्षति यथाऽऽदेशमिवैडकः ॥७॥