________________
अध्ययन. २ толилолоос... (१०) सुसाणे सुण्णगारे वा, रुक्खमूले च एगओ। अकुक्कुओ णिसीएजा, ण य विचासए परं ॥२०॥ तत्थ से चिट्ठमाणस्स, उवसग्गाऽभिधारए । सङ्काभीओ ण गच्छेज्जा, उद्वित्ता अण्णमासणं ॥२१॥ (११) उच्चावयाहिं सेज्जाहिं, तवस्सी भिक्खू थामवं । णातिवेलं विहणज्जा, पावदिट्ठी विहण्णइ ॥२२॥ पइरिक्कं वसई ल, कल्लाणं अदुव पावयं; किमेगरायं करिस्सत्ति, , एवं. तत्यहियासए ॥२३॥ (१२) अक्कोसेज परेरा भिक्खु, ण तेसि पडिसंजले; सरिसा होइ बालाणं, तम्हा भिक्खू ण संजले ॥२४॥ सोचाणं फरुपा भासा, दारुणा गामकण्टया । तुसिणीओ उवेहेजा, ण ताओ मणसी करे ॥२५॥ (१३) हआ ण संजले भिक्खू, मणं पिण पओसए । तितिक्खं परमं णच्चा, भिक्खू धम्मं विचिन्तए ॥२६॥
श्मशाने शुन्यागारे वा वृक्षमूले चैककः। अकुक्कुचः निषीदेव न च वित्रासयेत् परम् ॥२०॥ तत्र तस्य तिष्ठतः उपसर्गा अभिधारयेयुः। शङ्कामीता न गच्छेदुत्थायान्यमासनम् ॥२१॥ उच्चावचामिः तपस्वी मिक्क्षुः स्थामवान् । नातिवेलां विहन्यात् पापदष्टिविहन्ति ॥२२॥ प्रतिरिक्तं वसति लब्धी कल्याणमथवा पापकम् । किमेकरात्रं करिष्यत्येवं तत्राध्यासीत ॥२३॥ आक्रोशेत् परो मिक्क्षुन तस्मै प्रतिसअवलेत् । सदृशो भवति बालानां तस्माद् मिक्षुन संज्वलेत् ॥२४॥ श्रुत्वा परुषा भाषाः दारुणा ग्रामकण्टकाः । तूष्णीक उपेक्षेत न ता मनसि कुर्यात् ॥२५॥ हतो न सभवलेद् मिक्षुः मनापि न प्रदुष्येत् । तितिक्षां परमां ज्ञात्वा भिक्षुवमें विचिन्तयेत् ॥२६॥