________________
उत्तराध्ययन सूत्र.
- 100
Varananananer एगयाऽचेलए होइ, सचेले आवि एगया। एवं धम्म हियं णच्चा, णाणी णो परिदेवए ॥१३॥ (७) गामाणुगामं रीयन्तं, अणगारं अकिंचणं । अरई अणुप्पवेसे, तं तितिक्खे परीसहं ॥१४॥ अरई पिट्ठओ किचा, विरए आयरक्खिए । धम्मारामे णिरारम्भे उवसन्ते मुणी चरे ॥१५॥ (८)सङ्गोएस मणुस्साणं,जाओलोगम्मि इथिओ। जस्स एया परिणाया, सुकर्ड तस्स सामण्णं ॥१६॥ एवमाणाय [एयमादाय] मेहावी, पङ्कभूआउ इथिओ। णो ताहिं विणिहणिजा, चरेजऽत्तगवेसए ॥१७॥ (९) एग एव चरे लाढे, अभिभूय परीसहे । गामे वा नगरेवावि, णिगमे वा रायहाणिए ॥१८॥ असमाणो चरे भिक्खू व कुज्जी परिग्गहं । असंसत्तो गिहत्थेहि, अणिकेओ परिबए ॥१९॥
एकाचेलको भवति सवेलवाप्येकदा । एतद् धर्महितं ज्ञात्वा ज्ञानी नो परिदेवयेत् ॥१३॥ ग्रामानुग्राम रीयमाणनगगारमकिश्चनम् । अरतिरनुप्रविशेत् तं तितिक्षेत परीपहम् ॥१४॥ अरति पृष्टःकृत्या वित आत्मरक्षितः (आयाक्षितः) धनीरामे निरारम्भे अशान्तो मुनिश्चरेत् ॥१५॥ सङ्ग एो मनुम्यागां जातो लेोके स्त्रीभिः । यस्यैताः परिज्ञाताः सुकृतं तस्य श्रामण्यम् ।।१६।। एसमाज्ञाय ( एषमादाय ) मेवाची पङ्कभूता एव स्त्रियः। नैव तामिर्षिनिहन्यात् चरेदालगकः ॥१७॥ ए. एर चरेल.ढोऽभिभूय परीहान् । ग्रामे वा नगरे वापि निगमे वा राजधान्याम् ।।१८।। असमानश्चरेद् भिक्षुः, नव कुर्यात् परिग्रहम् । असंसक्तो गृहस्थैरनिकेतः परिव्रजेत् ॥१५॥