________________
अध्ययन २ าาาาา
(३) चरन्तं विरयं लूह, सीयं फुसइ एगया। (णाइवेल विहणिजा, पावदिट्ठी विहण्णइ) .. णाइवेल मुणी गच्छे, सोच्चाणं जिणसासणं ॥६॥ ण मे णिवारणं अस्थि, छवित्ताणं ण विज्जई। अहं तु अग्गि सेवामि, इइ भिकखू ण चिन्तए ॥७॥ (४) उसिणपरियावेणं, परिदाहेण तजिए । धिंसु वा परियावेणं, सायं णो परिदेवए ॥८॥ उण्हाहितत्तो मेहावी, सिणाणं णा वि पत्थए । गायं णो परिसिंचेजा. ण वीएजा य अप्पयं ॥९॥ (५) पुट्ठो य दंसमसएहिं; समरेव महामुणी । णागो संगामसीसे वा, सूरो अभिहणे परं ॥१०॥ ण संतसे ण वारेज्जा, मग पि ण पओसए । उवेह ण हणे पणे, मुंजन्ते मंससेोणियं ॥११॥ (६) परिजुणे हिं वत्थेहि, होक्खामि त्ति अचेलए । अदुवा सचेलए हाकावं, इइ भिक्खू ण विन्तए ॥१२॥
रु शीत स्पृशत्येकदा । (नातिलां विन्यात् पापदृष्टिविहन्ति) नातिवेलां मुनिगच्छन् श्रुत्वा जिनशासनम् ॥६॥ न मे निवारणपत्ति छवित्राण न विद्यते । अहं त्वनि सेवे इति मिथुन: चिन्तयेत् ॥७॥ उगपरितापेन परिदाहेन तर्जितः । ग्रीष्मे वा परितापेन सात नो परिदेवेत ॥८॥ उष्णाभितप्तो मेधावी स्नान नाभिप्राथ येत् । गात्रं न परिपिञ्चेत न वीजयेचात्मानम् ॥९॥ स्पृष्टश्च दशमशकैः समरे वा महामुनिः । नागः संग्रामशिरसि वा शूरोऽभिभवन् परम् ॥१०॥ न सत्रसेन न निवारयेत् मनेोऽपि न प्रदुष्येत्। उपेक्षेत न हन्यात् प्रागान् भुनानान् मांसशोणितम् ॥११॥ परिजी गैव स्त्रैः भविष्याम्यचेलकः। अथवा सचेलको भविष्यामीति भिक्षुर्न चिन्तयेत् ॥१२॥