________________
उत्तराध्ययन सूत्र.
समण संजय दन्तं, हणेजा कोइ कत्थई । णत्थि जीवस्स णासो त्ति, ण तं पेहे असाहुवं
( एवं पिहिज्ज संजए ) ॥२७॥ (१४) दुक्करं खलु भो णिच्च. अणगारस्त भिक्खुणा । सव्वं से जाइयं होइ, णत्थि किंचि अजाइयं ॥२८॥ गोयरग्गपविट्ठस्स, पाणी णा सुपसारए । सेओ अगारवासु त्ति, इइ भिक्खू ण चिन्ता ॥ २९ ॥ १५ परे घासमेसिज्जा, भोयणे परिणिट्टिए । लद्वे पिण्डे अहरिजा, अलद्वे णाणुतप्पए ( लद्धे पिण्डे अलद्धे वा, णाणुतपेञ्ज संजए ) ॥३०॥
अज्जेवाहं ण लब्भामि, अवि लाभो सुए सिया । जो एवं पडिसंचिक्खे, अलाभो तं ण तज्जए ॥३१॥
१६ णच्चा उप्पइयं दुक्खं, वेयणाए दुहट्टिए । अदीण थावर पण्णं, पुट्टो तत्थऽहियासए ॥ ३२ ॥
१३
ता
श्रम संयतं दान्तं हन्यात् केपि कुत्रापि नास्ति जीवस्य नाश इति न तं प्रेक्षेदसाधुवत् ( एवं प्रेक्षेत संयतः ) ||२७|| दुष्करं खलु भो नित्यमनगारस्य भिक्षाः । सर्वं तस्य याचितं भवति नास्ति किञ्चिदयाचितम् ||२८|| गोचरायप्रविष्टस्य हस्तो नैव प्रसार्येत् । श्रेयानागारवास इतीति भिक्षुः न चिन्तयेत् ||२९|| परेषु ग्रासमेषयेद् भोजने परिनिष्ठिते । लब्धे प आहार्येत् अलब्धं नानुतप्येत ( लब्धे पिण्डेऽलब्धे वा नानुतप्येत संयतः ) ||३०|| अद्यैवाऽहं न लभेऽपि लाभः श्वः स्यात् । य एवं प्रतिसमीने लाभस्तं न तर्जयति ||३१|| ज्ञात्वात्पनिकै दुःख वेदना दुःखार्तितः । अदीनस्स्थापयेत् प्रज्ञां स्पृष्टस्तत्राध्यासीत ||३२||